Book Title: Atmatattva Viveka
Author(s): Udayanacharya
Publisher: Udayanacharya
View full book text
________________
उपोद्धातः।
लोचितम् । प्रतिस्पर्चिभिराक्रान्तेषु तन्वेषु परमात्मतत्वमात्मतत्त्वं चेति तत्त्ववयमेव विशेषतः समाक्रान्तमासीत् । ____ उदयनेनेव तत्पूर्वमपि काश्मीरकमहामाहेश्वराचार्येणोत्पलदेवेन (६००-६५० ) सोमानन्दपादान्तवासिनाऽभिनवगुप्तपादगुरुजनकेन. श्वरसिद्धिरजडप्रमातृसिद्धिरिति अन्धद्वयं विनिर्मितम् । तदनन्तरं श्रीभाष्यकृदूरामानुजाचार्यस्य परमगुरुणा यामुनाचार्येणापि स्वनिबद्ध सिद्धित्रये चिदात्मन ईश्वरस्य च साधनं कृतम् । अर्वाचीननैया. यिकेषु मैथिली गङ्गेशोपाध्याय ईश्वरसाधकानुमानप्रणाली स्फुटं निब. बन्ध-सा च सर्वथैवोदयनपदाङ्कानुसारिणी, कचित् तु भाषायामपि ।
आत्मतत्वविवेके तावन्यायसरणिमनुसृत्यैवात्मस्थापनं कृतम् । न्यायनये तथा वैशेषिकनये चात्मनो नित्यत्वं विभुत्वं शानेच्छादि. विशेषगुणगणसमवायित्वं च सिद्धम्। तत्र विशेषगुणानां त्वदृष्टवशादेव समवायः, स्वरूपज्ञानकतात तनाशात् तेषां सम्यगुच्छेदे चात्मनः स्वभावस्थितिरेव मोक्षः । सुखदुःखयोरपि विशेषगुणान्तःपातिवा. न्मोक्षे तयोरभाव एव । शानाद्युदयासम्भवेन नित्वज्ञानाद्यनभ्युपगमेन नैयायिकानामात्मा, शानादिसमवाययोग्यत्वात् स्वभावतोज्जडोऽपि, जडकल्प एव । स तु नित्योऽपि विभुरपि नित्यज्ञानादिमतः परमेश्व. राद् विलक्षणः । अजडप्रमातृसिद्धौ पुनरुत्पलदेवेन त्रिकदर्शनमतमनुगतम् । तत्रात्मनो विशुद्धसंविदात्मकत्वात् स्वभावतः परिच्छेदराहि. त्यात् परमेश्वरत्वेऽपि परिच्छेददशायां प्राणादीनां प्रमेयाणामव. भासनपूर्वकं प्रमातृत्वेनाऽवस्थानाल्लब्धसङ्कोचजीवभावापत्तिः । प्रा. णादीनामवभासनं च विश्वक्रोडोल्लासननिमित्तमेव, ताऽपि तस्य स्वेच्छैव मूलम् । स्वातन्त्र्यापरपर्याया स्वेच्छाऽप्यात्मनः स्वरूप. भूता नित्योदिता शक्तिः । तामाश्रित्य स्वतःशुद्धोऽपि चिदात्मा वि. श्वलीलामुद्घाटयन् देशकालाद्यात्मकं परिच्छेदं परिगृह्य मितश. तिरणुभूतो जीवत्वमापन्नः। स्वरूपतश्च चिदात्मा प्राणादिभिप्र. मेयजातनिरुद्धत्वाविश्वनिर्भरितात्मकः अत पव पूर्णः स्वतन्त्रश्च । द्विविधोऽव्ययमात्मा प्रकाशात्मकत्वाद्भावाभावानां सर्वेषामेवाऽर्थशानानां पर्यन्तभूमिः । परस्मादात्मनो जीवस्य कोऽपि भेदो नास्ति, उभयोरपि पौर्वापर्यानुसन्धातृत्धेन संविन्मात्रस्फुरणस्यैव स्वरूप. त्वात् । महम्प्रकाशस्य विश्वाभेदप्रत्यवमर्शरूपत्वाव स एव सर्व

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 217