Book Title: Atmanand Prakash Pustak 039 Ank 05 Author(s): Jain Atmanand Sabha Bhavnagar Publisher: Jain Atmanand Sabha Bhavnagar View full book textPage 4
________________ Shri Mahavir Jain Aradhana Kendra [ १०२ ] www.kobatirth.org શ્રી આત્માનă પ્રકાશ काशीनिवासी विद्वशिरोमणि सर्वशास्त्रनिष्णात पंडित रामानुजाचार्यविरचितंश्री विजयवल्लभसूर्यष्टकम् Acharya Shri Kailassagarsuri Gyanmandir अच्छस्वच्छाक्षिवद्भिर्नुतविमलमतिर्बुद्धिराशिः क्षमायुक्, ज्ञtairat aa दग्धा: कलिमलविषयाः स्तोमरूपाः समस्ताः । सत्तलिप्तपङ्का क्षितितलकुधियो वासना क्षालिताऽभूत्, तं वन्दे भार्यं गुणगणसहितं सन्नतः सार्द्रभावैः यो धाम्ना तिग्मरश्मिः दुरितशमनकृत् सान्द्रपीयूष वर्षश्, चन्द्रो ज्योत्स्नासमेतो बुधकुमुदगणे सच्छिवैराप्त पूज्यः । धन्या सा रत्नगर्भा सकलजननुतं या सुपुत्रं व्यसोष्ट, तं वन्दे भार्यं गुणगणसहितं सन्नतः सार्द्रभावैः arita वाग्विलासे विबुधगणनुतरशक्रपूज्यश्च धीमान्, स्वर्गान्धावतारः सुकृतिजनयुते भारते भारतीं स्वाम् । नष्टप्रायां विलोक्याप्रतिहतवचसा जाग्रती येन नीता, तं वन्दे भार्यं गुणगणसहितं सन्नतः सार्द्रभावैः लुप्तप्राय विभान्ति प्रतिदिनमधुना शास्त्रचर्चाः समयः, लोकेऽस्मिन् दैवदोषादिति मनसि महच्छल्यमाविर्बभूव । तन्नष्टं येन नीतं सुखदगुणवत्ता दर्शनस्नेहभाजा, तं वन्दे व भार्यं गुणगणसहितं सन्नतः सार्द्रभाव: चाणक्य नीतिशास्त्रे पदपरिरचनायां स्वयं शेषनागः, कर्माकर्मज्ञतायां विविधमतियुतो जैमिनिश्राद्वितीयः । काव्ये श्रीहर्षवद्य रचयति नितरामभृतप्रोतवाणीम्, तं वन्दे वल्लभा गुणगणसहितं सन्नतः सार्द्रभावैः For Private And Personal Use Only ॥ १ ॥ ॥ २ ॥ ॥ ३ ॥ ॥ ४ ॥ ॥ ५ ॥Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28