SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra [ १०२ ] www.kobatirth.org શ્રી આત્માનă પ્રકાશ काशीनिवासी विद्वशिरोमणि सर्वशास्त्रनिष्णात पंडित रामानुजाचार्यविरचितंश्री विजयवल्लभसूर्यष्टकम् Acharya Shri Kailassagarsuri Gyanmandir अच्छस्वच्छाक्षिवद्भिर्नुतविमलमतिर्बुद्धिराशिः क्षमायुक्, ज्ञtairat aa दग्धा: कलिमलविषयाः स्तोमरूपाः समस्ताः । सत्तलिप्तपङ्का क्षितितलकुधियो वासना क्षालिताऽभूत्, तं वन्दे भार्यं गुणगणसहितं सन्नतः सार्द्रभावैः यो धाम्ना तिग्मरश्मिः दुरितशमनकृत् सान्द्रपीयूष वर्षश्, चन्द्रो ज्योत्स्नासमेतो बुधकुमुदगणे सच्छिवैराप्त पूज्यः । धन्या सा रत्नगर्भा सकलजननुतं या सुपुत्रं व्यसोष्ट, तं वन्दे भार्यं गुणगणसहितं सन्नतः सार्द्रभावैः arita वाग्विलासे विबुधगणनुतरशक्रपूज्यश्च धीमान्, स्वर्गान्धावतारः सुकृतिजनयुते भारते भारतीं स्वाम् । नष्टप्रायां विलोक्याप्रतिहतवचसा जाग्रती येन नीता, तं वन्दे भार्यं गुणगणसहितं सन्नतः सार्द्रभावैः लुप्तप्राय विभान्ति प्रतिदिनमधुना शास्त्रचर्चाः समयः, लोकेऽस्मिन् दैवदोषादिति मनसि महच्छल्यमाविर्बभूव । तन्नष्टं येन नीतं सुखदगुणवत्ता दर्शनस्नेहभाजा, तं वन्दे व भार्यं गुणगणसहितं सन्नतः सार्द्रभाव: चाणक्य नीतिशास्त्रे पदपरिरचनायां स्वयं शेषनागः, कर्माकर्मज्ञतायां विविधमतियुतो जैमिनिश्राद्वितीयः । काव्ये श्रीहर्षवद्य रचयति नितरामभृतप्रोतवाणीम्, तं वन्दे वल्लभा गुणगणसहितं सन्नतः सार्द्रभावैः For Private And Personal Use Only ॥ १ ॥ ॥ २ ॥ ॥ ३ ॥ ॥ ४ ॥ ॥ ५ ॥
SR No.531458
Book TitleAtmanand Prakash Pustak 039 Ank 05
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha Bhavnagar
PublisherJain Atmanand Sabha Bhavnagar
Publication Year1941
Total Pages28
LanguageGujarati, Hindi
ClassificationMagazine, India_Atmanand Prakash, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy