________________
Shri Mahavir Jain Aradhana Kendra
[ १०२ ]
www.kobatirth.org
શ્રી આત્માનă પ્રકાશ
काशीनिवासी विद्वशिरोमणि सर्वशास्त्रनिष्णात पंडित रामानुजाचार्यविरचितंश्री विजयवल्लभसूर्यष्टकम्
Acharya Shri Kailassagarsuri Gyanmandir
अच्छस्वच्छाक्षिवद्भिर्नुतविमलमतिर्बुद्धिराशिः क्षमायुक्,
ज्ञtairat aa दग्धा: कलिमलविषयाः स्तोमरूपाः समस्ताः । सत्तलिप्तपङ्का क्षितितलकुधियो वासना क्षालिताऽभूत्, तं वन्दे भार्यं गुणगणसहितं सन्नतः सार्द्रभावैः
यो धाम्ना तिग्मरश्मिः दुरितशमनकृत् सान्द्रपीयूष वर्षश्,
चन्द्रो ज्योत्स्नासमेतो बुधकुमुदगणे सच्छिवैराप्त पूज्यः । धन्या सा रत्नगर्भा सकलजननुतं या सुपुत्रं व्यसोष्ट,
तं वन्दे भार्यं गुणगणसहितं सन्नतः सार्द्रभावैः arita वाग्विलासे विबुधगणनुतरशक्रपूज्यश्च धीमान्,
स्वर्गान्धावतारः सुकृतिजनयुते भारते भारतीं स्वाम् । नष्टप्रायां विलोक्याप्रतिहतवचसा जाग्रती येन नीता,
तं वन्दे भार्यं गुणगणसहितं सन्नतः सार्द्रभावैः लुप्तप्राय विभान्ति प्रतिदिनमधुना शास्त्रचर्चाः समयः, लोकेऽस्मिन् दैवदोषादिति मनसि महच्छल्यमाविर्बभूव । तन्नष्टं येन नीतं सुखदगुणवत्ता दर्शनस्नेहभाजा,
तं वन्दे व भार्यं गुणगणसहितं सन्नतः सार्द्रभाव:
चाणक्य नीतिशास्त्रे पदपरिरचनायां स्वयं शेषनागः,
कर्माकर्मज्ञतायां विविधमतियुतो जैमिनिश्राद्वितीयः । काव्ये श्रीहर्षवद्य रचयति नितरामभृतप्रोतवाणीम्,
तं वन्दे वल्लभा गुणगणसहितं सन्नतः सार्द्रभावैः
For Private And Personal Use Only
॥ १ ॥
॥ २ ॥
॥ ३ ॥
॥ ४ ॥
॥ ५ ॥