Book Title: Atmanand Prakash Pustak 031 Ank 04 Author(s): Jain Atmanand Sabha Bhavnagar Publisher: Jain Atmanand Sabha Bhavnagar View full book textPage 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org શ્રી આત્માનન્દ પ્રકાશ. ॥ वन्दे वीरम् ॥ भावयेद्यथासङ्ग्रख्यम् । मैत्रीं सर्वसत्त्वेषु । क्षमेऽहं सर्वसत्त्वानाम् | मैत्री मे सर्वसत्त्वेषु । वैरं मम न केनचिदिति ॥ प्रमोदं गुणाधिषु । प्रमोदो नाम विनयप्रयोगः । वन्दनस्तुतिवर्णवाद वैयावृत्त्यकरणादिभिः सम्यक्त्वज्ञानचारित्रतपोऽधिकेषु साधुषु परात्मोभयकृतपूजाजनितः सर्वेन्द्रियादिभिर्व्यक्तो मन:प्रहर्ष इति ॥ कारुण्यं क्लिश्यमानेषु । कारुण्यमनुकंपा दीनानुग्रह इत्यनर्थान्तरम् ॥ तन्मोहाभिभूतेषु मतिश्रुतविभङ्गाज्ञानपग्गितेषु विषयतर्षाग्निना दन्दह्यमानमानसेषु हिताहितप्राप्ति - परिहार विपरीत प्रवृत्तिषु विविधदुःखार्दितेषु दीनकृपणानाथ बालमो मुहवृद्धेषु सत्त्वेषु भावयेत्। तथाहि भावयन् हितोपदेशादिभिस्ताननुगृह्णातीति ।। माध्यस्थ्यमविनेयेषु । माध्यस्थ्यमौदासीन्यमुपेक्षेत्यनर्थान्तरम् ॥ तत्त्वार्थ भाष्य - सप्तम अध्याय. पुस्तक ३१ } वीर सं. २४६०. कार्तिक आत्म सं. ३ जो. અધ્યાત્મ ભાવના ૫૬. આવા મા! આવશે। મા ! કેટ વિરાજે વિભું વર્ધામાન વીતરાગી, દીવ્ય એ મદિરમાં કાઈ આવશે। મા! Acharya Shri Kailassagarsuri Gyanmandir આવશે भा! મારા હૃદય મંદિરમાં કાઇ આવશે। મા ! ભવ ભવ ભટખ્યા ઘેર દળ કર્મોના કેાઇ લાવશે। મા ! अंक ४ थो. મારા હૃદય-મદિરમાં કેઇ આવશે। મા! अलागी, For Private And Personal Use Only મારા હૃદય-મંદિરમાં કંઇ આવશે। મા!Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28