SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org શ્રી આત્માનન્દ પ્રકાશ. ॥ वन्दे वीरम् ॥ भावयेद्यथासङ्ग्रख्यम् । मैत्रीं सर्वसत्त्वेषु । क्षमेऽहं सर्वसत्त्वानाम् | मैत्री मे सर्वसत्त्वेषु । वैरं मम न केनचिदिति ॥ प्रमोदं गुणाधिषु । प्रमोदो नाम विनयप्रयोगः । वन्दनस्तुतिवर्णवाद वैयावृत्त्यकरणादिभिः सम्यक्त्वज्ञानचारित्रतपोऽधिकेषु साधुषु परात्मोभयकृतपूजाजनितः सर्वेन्द्रियादिभिर्व्यक्तो मन:प्रहर्ष इति ॥ कारुण्यं क्लिश्यमानेषु । कारुण्यमनुकंपा दीनानुग्रह इत्यनर्थान्तरम् ॥ तन्मोहाभिभूतेषु मतिश्रुतविभङ्गाज्ञानपग्गितेषु विषयतर्षाग्निना दन्दह्यमानमानसेषु हिताहितप्राप्ति - परिहार विपरीत प्रवृत्तिषु विविधदुःखार्दितेषु दीनकृपणानाथ बालमो मुहवृद्धेषु सत्त्वेषु भावयेत्। तथाहि भावयन् हितोपदेशादिभिस्ताननुगृह्णातीति ।। माध्यस्थ्यमविनेयेषु । माध्यस्थ्यमौदासीन्यमुपेक्षेत्यनर्थान्तरम् ॥ तत्त्वार्थ भाष्य - सप्तम अध्याय. पुस्तक ३१ } वीर सं. २४६०. कार्तिक आत्म सं. ३ जो. અધ્યાત્મ ભાવના ૫૬. આવા મા! આવશે। મા ! કેટ વિરાજે વિભું વર્ધામાન વીતરાગી, દીવ્ય એ મદિરમાં કાઈ આવશે। મા! Acharya Shri Kailassagarsuri Gyanmandir આવશે भा! મારા હૃદય મંદિરમાં કાઇ આવશે। મા ! ભવ ભવ ભટખ્યા ઘેર દળ કર્મોના કેાઇ લાવશે। મા ! अंक ४ थो. મારા હૃદય-મદિરમાં કેઇ આવશે। મા! अलागी, For Private And Personal Use Only મારા હૃદય-મંદિરમાં કંઇ આવશે। મા!
SR No.531361
Book TitleAtmanand Prakash Pustak 031 Ank 04
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha Bhavnagar
PublisherJain Atmanand Sabha Bhavnagar
Publication Year1933
Total Pages28
LanguageGujarati, Hindi
ClassificationMagazine, India_Atmanand Prakash, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy