________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
શ્રી
આત્માનન્દ પ્રકાશ.
॥ वन्दे वीरम् ॥
भावयेद्यथासङ्ग्रख्यम् । मैत्रीं सर्वसत्त्वेषु । क्षमेऽहं सर्वसत्त्वानाम् | मैत्री मे सर्वसत्त्वेषु । वैरं मम न केनचिदिति ॥ प्रमोदं गुणाधिषु । प्रमोदो नाम विनयप्रयोगः । वन्दनस्तुतिवर्णवाद वैयावृत्त्यकरणादिभिः सम्यक्त्वज्ञानचारित्रतपोऽधिकेषु साधुषु परात्मोभयकृतपूजाजनितः सर्वेन्द्रियादिभिर्व्यक्तो मन:प्रहर्ष इति ॥ कारुण्यं क्लिश्यमानेषु । कारुण्यमनुकंपा दीनानुग्रह इत्यनर्थान्तरम् ॥ तन्मोहाभिभूतेषु मतिश्रुतविभङ्गाज्ञानपग्गितेषु विषयतर्षाग्निना दन्दह्यमानमानसेषु हिताहितप्राप्ति - परिहार विपरीत प्रवृत्तिषु विविधदुःखार्दितेषु दीनकृपणानाथ बालमो मुहवृद्धेषु सत्त्वेषु भावयेत्। तथाहि भावयन् हितोपदेशादिभिस्ताननुगृह्णातीति ।। माध्यस्थ्यमविनेयेषु । माध्यस्थ्यमौदासीन्यमुपेक्षेत्यनर्थान्तरम् ॥ तत्त्वार्थ भाष्य - सप्तम अध्याय.
पुस्तक ३१ } वीर सं. २४६०. कार्तिक आत्म सं. ३ जो.
અધ્યાત્મ ભાવના ૫૬. આવા મા!
આવશે। મા ! કેટ
વિરાજે વિભું વર્ધામાન વીતરાગી, દીવ્ય એ મદિરમાં કાઈ આવશે। મા!
Acharya Shri Kailassagarsuri Gyanmandir
આવશે
भा!
મારા હૃદય મંદિરમાં કાઇ આવશે। મા !
ભવ ભવ ભટખ્યા ઘેર દળ કર્મોના કેાઇ લાવશે। મા !
अंक ४ थो.
મારા હૃદય-મદિરમાં કેઇ આવશે। મા! अलागी,
For Private And Personal Use Only
મારા હૃદય-મંદિરમાં કંઇ આવશે। મા!