Book Title: Apbhramsa Doha Savrutti Author(s): Diptipragnashreeji Publisher: ZZ_Anusandhan View full book textPage 2
________________ डिसेम्बर २०१० ५१ तेमज लेखनकाळ विषे स्पष्ट जाणकारी न मळे. छतां अनुमानथी ते १८मा सैकामां लखाई हशे तेवू जाणकारो द्वारा जाणी शकायुं छे. ॥ ६॥ नम[:] श्रीजिनाय ॥ ढोल्ला सामला धण चंपावण्णी । णाइ सुवण्णरेह कसवट्टी( 2 )इ दिण्णी ॥ गाथा १॥ ॥६ ॥ श्री शंखेश्वर-पार्श्वनाथाय नमः ॥ ढोल्ला० । ढोल्ला नायकः । सामलः(ला) श्यामलः । धण प्रिया । चंपावण्णी चम्पकवर्णी । णाइ इवार्थे । सुवण्णरेहा(ह) सुवर्णरेखा । कषवट्टइ कषपट्टके । दिण्णी दिन्नाऽस्ति ॥१॥ ढोल्ला मई तुह(९) वारिया मां(मा) कुरु दीहा माणु । निद्दए गमिही रत्तडी दडवड होइ विहाणु ॥२॥ ढो० । हे नायिके १ । मया त्वं वारिता । दीहा दीर्घम् । माणु(णु) मानम् दर्पम् । मा कुरु । निद्रायाः (निद्रया) रात्रि०(त्रिः) गमिष्यति । दडवड शीघ्रं । विहाणुं(णु) प्रभातम् । होइ भविष्यति ॥२॥ बिट्टीए मई भणिअ तुहं(हुं) मा कुरु वंकी दिहि । पुत्ति सकण्णी भिल्लि जिम्व मारइ हिअइ पइट्ठि ॥३॥ बिट्टी० । हे पुत्रिके ! मई मया । तुहं(हुं) त्वम् । भणिअ भणिता। वंकी वक्रा(क्राम्) । दिट्ठी दृष्टिं । मा कुरु । पुत्ति हे पुत्रिके ! । हियइ हृदये। पइट्ठि प्रविष्टा सति(ती) । दृष्टे:(ष्टिः) मारइ मारयति । त्रिम (जिम्व) यथा । सकणी(ण्णी) सकर्णा संपुषा । भिल्ली(ल्लि) भिल्ली भालडी ॥३॥ २. करु - प्रा.व्या. १. नायक - दो. वृ. ३. भल्लि - दो. वृ. । प्रा.व्या.Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17