Book Title: Apbhramsa Doha Savrutti Author(s): Diptipragnashreeji Publisher: ZZ_Anusandhan View full book textPage 4
________________ डिसेम्बर २०१० ५३ न मिलितम् । अहरें अधरेण सह । अहरु अधरः । न पत्तु न प्राप्तः । पिय प्रियस्य । मुहकमलं मुखकमलम् । जोअंति[हे] द्योतयतो विलोकयतः । एम्वइ एवमेव एतावता । सुरउ सुरतं । समत्तु समाप्तम् ॥७॥ जे महु दिण्णा दीहँडा दइए पवसंतेण । ताण सुणंणंतिए (गणंतिए) अंगुलिओ जज्जरिआउ नहेण ॥८॥ जे० । पवसंतेण प्रवसता प्रवासं कुर्वता । दइए दयितेन । जे ये । महु मम । दीहडा दिवसाः । दिण्णा दत्ताः । ताण तान् दिवसान् । गणंतिए गणयन्त्या[:] । मम अंगुलियाउ (अंगुलिओ) अङ्गलयोः (ल्यः) । नहेण नखेण । जज्जरिआउ जजरिताः जर्जरीभूताः ॥८॥ सायरु उप्परि तणु धरइं(इ) तलि घल्लइ रयणाइ(इं) । सामि सुनिच्छु (सुभिच्चु ) वि परिहरइं(इ) सम्माणेइ खलाई ॥९॥ सा० । सायरु सागरः । उप्परि उपरि । तणु तृणानि । धरइ धरति । तलि तले अधः । रयणाइं रत्नानि । घल्लइ घेप्पइ क्षिपति । तथा सामी(मि) स्वामी । सुभिच्चु सुभृत्यानपि परिहरति । खलाई खलान् । सम्माणेइ सन्मा[न] यति ॥९॥ गुणहिं न संपय कित्ति पर फल लिहिआ भु(भुं)जंति । केसरि न ल[ ह]इ बोड्डिअ वि गय लक्खेहिं घि(घे )प्पंति ॥१०॥ गुणि (ण)० । गुणि(ण)हिं गुणैः । न संपय न संपद्भवति । पर कीत्ति कीतिरेव लोकैः । फल फलानि । लिहिआ लिखितानि ललाटपट्ट-लिखितानि । भु( )जंति भुज्यन्ते । यतः केसरी सिंहः । बोड्डिअवि कपर्दिका-मात्रमपि । न लहइ न लभते । गय गजा[:] । लक्खेहिं लक्षैः । घेप्पंति गृह्यन्ते ॥१०॥ वच्छहे गृण्हइ फलइ(इं) जणु कडु पल्लव वज्जेइ । तो वि महहुम सुअणु जिम्व ते उच्छंगि धरेइ ॥११॥ जं० । जणु लोकः । वच्छहे वृक्षान् । फलइ(इं) फलानि । लिहि गिण्हइ गृह्णाति । परम् कडु पल्लुप (पल्लव) कटुकपत्राणि । जनो वज्जेइ ७. दिअहडा - प्रा.व्या., दो.व. ८. दइएं - प्रा.व्या., दो.वृ. ९. अंगुलिउ - प्रा.व्या., दो.वृ.Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17