Book Title: Apbhramsa Doha Savrutti
Author(s): Diptipragnashreeji
Publisher: ZZ_Anusandhan
View full book text
________________
डिसेम्बर २०१०
भूतम् । यदि भग्गा भग्नः सन् । घरु गृहम् । एतु आगमिष्यत् । तदा वयंसिअहु वयस्याभ्यो । लज्जेजंतु अलज्जिष्यत् ॥३५॥ वायसु उड्डावें(वं )तिअए पिउ दिट्ठउ सहसत्ति । अद्धावलया महिहिं( हि) गय अद्धा फुट्ट तडत्ति ॥३६॥
वाय० । वायसु वायसं काकम् । उड्डावंतिअए उड्डापयन्त्याः (न्त्या) । कयाचित् स्त्रिया सहसा(सत्ति) सहसैव । पिउ प्रियः पति । दिट्ठउ दृष्टः इति हेतोः । अर्द्धा अर्द्धम् । वलया वलयम् । महिहि मह्याम् पृथिव्याम् । गय गतं पतितम् । कथम् अद्धा ? फुट्ट तडि(ड)त्ति अद्धा अर्द्ध फुट्ट(ट्ट) स्फुटम् । तडि(ड)त्ति तडत् इति यथा स्यात् तथा एतावता अर्द्ध त्रुटित्वा भूमौ पतितम् ॥३६॥ कमलइ(इं) मेल्लिवि अलिउलई करिगंडाई महंति । असुलहमेच्छण जाहं भलि ते णवि दूरि(रु) गणेति ॥३७॥
कम० । अलिउलई अलिकुलानि । कम[ल]इं कमलानि । मेल्लिवि मुक्त्वा । करिगंडाइं करीणां गजानां गल्ल(ण्ड)स्थलामि(नि) । महंति काङ्क्षति । असुलहं दुर्लभवस्तुम् । मेच्छण इषितुम् । जाहं येषाम् पुरुषाणाम् । भलि कदाग्रह म(स)मस्ति । दुरु दूरम् । न गणेति न गणयन्ति ॥३७॥
अन्नु जु तुच्छउं तहे धणहे० ॥३८॥
तहे तस्या[:] । धणहे स्त्रियायाः । अन्नु अन्यत् । जु यत् । तुच्छउं तुच्छकम् ॥३८॥ भग्गउं देखि वि निअय-बलु बलुं( लु) पसरि[अ]उं परस्सु । ओ( उ)मिल्लइ ससि-रेह जिम करि करि( र )वालु पियस्सु ॥
॥३८(३९)॥ भग्ग० । पियस्सु प्रियस्य । करि करे हस्ते करवरात् । करवालु खड्गं । उमिल्लइ शोभते । श(स)सि[रेह] जिम्व शशिरेखावत् । देखिवि दृष्टा(ष्ट्वा) । निअयबलु निजकबलं निजशै(सै)न्यम् । भग्गउ भग्ग(ग्न)कम् ।
१६. मेल्लवि - प्रा.व्या., दो. वृ.
१७. देक्खिवि - प्रा.व्या., दो. वृ.

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17