Book Title: Apbhramsa Doha Savrutti
Author(s): Diptipragnashreeji
Publisher: ZZ_Anusandhan
View full book text
________________
डिसेम्बर २०१०
महियलि(अल)सत्थरि महितलश्रस्तरे । माहओ(उ) माध(घ)वः वैशाखः । गंडत्थले गल्ल(गण्ड)स्थले । सरउ शरत्कालः ॥४३॥
अंगिहिं गिम्ह( म्ह) सुहच्छी तिलवणे( णि) मग्गसिरु । तहे मुद्धहे मुहपंकइं(इ) आवासिउ सिसिरि(रु) ॥४३(४४)॥
___ अंगि० । अंगिहिं अङ्गे शरीरे । गिम(म्ह) ग्रिष्मः । मु(सु)हच्छी मु(सु)खास्ये मु(सु)स्वस्थांयिनि(?) । तिलवणि तिलवणे(ने) । मग्गसिरु मार्गशीर्षः। तस्याः मुद्धहे मुग्धाया[:] स्त्रियाः । मुहपंकइ मुखपङ्कजे । आवासिउ आवासितः निवासितः । सिस(सि)रु शिशि[र]कालः ॥४४॥ हियडा फुट्ट ट्टि) तडि(ड)त्ति करि कालखे(क्खे)वें काई । देख(क्ख)उं हय-विहि-कहि( हं) ठवइ पइं विणु दुक्खसयाई ॥
॥४४(४५)॥ हिए(य)० । हियडा हे हृदय । कर कृत्वा । तडि(ड)त्ति तडत्शब्दम् । फुट्टि स्फुटम् । कालखे(क्खे)वें कालक्षेपेन । काइं किमस्ति । हयविहि हतविधिः । पइं त्वया । विणु विना । दुख(क्ख)सयाइं दुःखशतानि । व(ठ)वइ स्थापयति इति । देखु(देखउं) पश्यामि ॥४५॥ कंतु महारु२१ हलि सहिए निच्छएं रूसइ जासु । २२अत्थेहि सत्थेहि हत्थेहिं वि ठाउवि फेडइ तासु ॥४५(४६)॥
कंतु० । हलि हे हलि । सहिए हे सि(स)खिके । निच(च्छ)ए निश्चयेन । जासु यस्य पुरुषस्य । महारु अस्मदीयः । कंतु कान्तः । रूसइ रूष्यति । तासु तस्य । अथे(त्थे)हिं अर्थै [:] द्रव्यैः । सत्थै(त्थे)हिं शस्त्रैः । हत्थै(त्थे)हिं हस्तैः । नाविउ(ठाउवि) स्थातमपि । फेडइ स्फोटयति ॥४६।। जीवी(वि)उ कासु न वल्लहड उं) धणु पुणु कासु न इट्ठ२३ । दोण्णि वि अवसर२४-निवडिआई तिण-सम गणइ विस( सि )ट्ठ ॥
॥ ४६(४७)॥
२१. महारउ - प्रा.व्या., दो.व. २२. अत्थिहिं सत्थिहं हत्थिहिं - प्रा.व्या., दो.वृ. २३. इट्ट - प्रा.व्या., दो.वृ. २४. अवसरि निवडिअइ - अपभ्रंश व्या., सति-सप्तमी.

Page Navigation
1 ... 10 11 12 13 14 15 16 17