Page #1
--------------------------------------------------------------------------
________________
५०
अनुसन्धान - ५३ श्रीहेमचन्द्राचार्यविशेषांक भाग - १
म- प्राकृत - शब्दानुशासनगत
सिद्धहेमअपभ्रंश - दोहा - सवृत्ति
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यनी सूरिपद - नवमशताब्दीवर्षे प्रगट थनार अनुसंधानना ‘श्रीहेमचन्द्राचार्य - विशेषाङ्क' माटे पू. आचार्य श्रीविजयशीलचन्द्रसूरि म. पासेथी मने २ पानांनी प्रत प्राप्त थई. जे प्राये १८ मी सदीनी छे अने अपूर्ण छे.
सं. साध्वी दीप्तिप्रज्ञाश्री
आ प्रतमां कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्य विरचित सिद्धहेमशब्दानुशासनना अष्टमाध्यायरूप प्राकृत - व्याकरणना चोथा पादमां आवता अपभ्रंशभाषासम्बन्धि सूत्रोमां (४.३३० - ४.४४६) आपला उदाहरण-दोहानी टीका छे.
प्रतनां पानामां लखाण त्रिपाठी छे. वच्चे मूळ उदाहरण- दोहा छे अने उपर-नीचे तेनी टीका छे. ४- ३३० थी ४-३६७ सुधीना सूत्रना मूळ उदाहरणदोहा छे, अने ४-३३० थी ४ - ३७० सूत्रना प्रथम उदाहरण - दोहा सुधीनी टीका छे. लखतां लखतां अधूरी रहेली आ प्रत छे.
•
आ प्रतमां वृत्तिना प्रमाणमां मूळ उदाहरण - दोहामां अशुद्धिनुं प्रमाण थोडुं वधु छे. जेने संमार्जित करवानो यथाशक्य प्रयत्न कर्यो छे.
·
जैन आत्मानन्द सभा-भावनगरथी प्रकाशित अने पू. वज्रसेनविजयजी म.सा. द्वारा सम्पादित प्राकृत-व्याकरणना पुस्तकमां अपभ्रंश - दोधकवृत्ति छपायेली छे. तेनाथी आ वृत्ति थोडी अलग छे.
आ प्रतमां बधे अनुनासिकना स्थाने अनुस्वार लखेल छे.
• जिवँ तिवँ ना स्थाने जिम्व तिम्व लखेल छे.
मुद्रित पुस्तकमां मूळ दोहा तथा दोधकवृत्तिमां जे भिन्नता छे ते टिप्पणमां नोंधी छे.
अपूर्ण प्रति होवाथी स्वाभाविक रीते ज तेना कर्ता के लेखक विषे
Page #2
--------------------------------------------------------------------------
________________
डिसेम्बर २०१०
५१
तेमज लेखनकाळ विषे स्पष्ट जाणकारी न मळे. छतां अनुमानथी ते १८मा सैकामां लखाई हशे तेवू जाणकारो द्वारा जाणी शकायुं छे. ॥ ६॥
नम[:] श्रीजिनाय ॥
ढोल्ला सामला धण चंपावण्णी ।
णाइ सुवण्णरेह कसवट्टी( 2 )इ दिण्णी ॥ गाथा १॥ ॥६ ॥
श्री शंखेश्वर-पार्श्वनाथाय नमः ॥ ढोल्ला० । ढोल्ला नायकः । सामलः(ला) श्यामलः । धण प्रिया । चंपावण्णी चम्पकवर्णी । णाइ इवार्थे । सुवण्णरेहा(ह) सुवर्णरेखा । कषवट्टइ कषपट्टके । दिण्णी दिन्नाऽस्ति ॥१॥
ढोल्ला मई तुह(९) वारिया मां(मा) कुरु दीहा माणु । निद्दए गमिही रत्तडी दडवड होइ विहाणु ॥२॥
ढो० । हे नायिके १ । मया त्वं वारिता । दीहा दीर्घम् । माणु(णु) मानम् दर्पम् । मा कुरु । निद्रायाः (निद्रया) रात्रि०(त्रिः) गमिष्यति । दडवड शीघ्रं । विहाणुं(णु) प्रभातम् । होइ भविष्यति ॥२॥
बिट्टीए मई भणिअ तुहं(हुं) मा कुरु वंकी दिहि । पुत्ति सकण्णी भिल्लि जिम्व मारइ हिअइ पइट्ठि ॥३॥
बिट्टी० । हे पुत्रिके ! मई मया । तुहं(हुं) त्वम् । भणिअ भणिता। वंकी वक्रा(क्राम्) । दिट्ठी दृष्टिं । मा कुरु । पुत्ति हे पुत्रिके ! । हियइ हृदये। पइट्ठि प्रविष्टा सति(ती) । दृष्टे:(ष्टिः) मारइ मारयति । त्रिम (जिम्व) यथा । सकणी(ण्णी) सकर्णा संपुषा । भिल्ली(ल्लि) भिल्ली भालडी ॥३॥
२. करु - प्रा.व्या.
१. नायक - दो. वृ. ३. भल्लि - दो. वृ. । प्रा.व्या.
Page #3
--------------------------------------------------------------------------
________________
५२
अनुसन्धान-५३ श्रीहेमचन्द्राचार्यविशेषांक भाग-१
एइ ति घोडा एह थलि एइ ति निसिआ खग्गु (खग्ग)। एत्थ मुणीसिम जाणीअइं(इ) जो नवि चा(वा)लइ वग्ग ॥४॥
एइ० । एते ते । घोडा घोटका[:] । एह एषा । थभि(लि) स्थली। एइ ति एते ते । निसिआ निसिताः तीक्ष्णाः । खग्ग खड्गाः । एत्थ अत्र । मुणिमि(सि)म मनुष्यत्वम् । जाणी[अ]इ ज्ञायते । जो यः । वग्गं वली (वल्गाम्) । नवी(वि) नैव । वालइ वालयति ॥४॥
दहसु(मुह(हु) भुवणभयंकुरु तोसिअसंकरु णि( नि )ग्गउ रहवर(रि) चडिअओ" (चडिओ)। चउम्मु(मुह(हु) छम्मुह(हु) झाएवि एक्कहिं लाइवि णो(णा)वइ दइवें घडिओ ॥५॥
दह० । भ(भु)वणभयंकुरु [भुवनभयङ्करः] । तोसिअ-संकरु तोषितशंकरः । रहवरि रथवरे । चडिओ आरूढः सन् । दसमुह(हु) दशमुखो रावणः । निग्गओ(उ) निर्गतः । णा[व]इ इवार्थे । चउमुहं(हु) चतुर्मुखम् । छम्मुहं(हु) षण्मुखम् । एक्कहिं एकस्मिन् स्थाने । लाइवि लात्वा । दई(इ)वें दैवेन कर्मणा । घडिओ घटितः ॥५॥
अगलिअ-नेह-निविट्टाहं जोअणु-लक्खु वि जाउ । वरिससएण वि जो मिलइं(इ) सहि सोक्खहिं(हं) सो ठाउ ॥६॥
अग० । अंगलिंअ (अगलिअ) नेह-निविट्टाहं अगलितस्नेहनिवृत्तानां नराणां सस्नेहानां पुरुषाणाम् । जोअणु-लक्खु वि योजनलक्षमपि । जाउ जा(?) यात्वा । वरिससएण वि वर्षशतेनाऽपि । जो यः पुमान् । मिलइ मिलति । सहि हे सखि ! । सोक्खहं सौख्यानाम् । सो सः पुमान् । ठाउ स्थानम् भवति ॥६॥
अंगि(ग )हिं अंगु न मिलिउ हलि अहरें अहरु न पत्तु । पिअ जोअंतिहे मुहकमलु एम्वइ सुरउ समत्तु ॥७॥
अं० । हलि हे सखि हेले । अंगहि अङ्गैः । अंगु अङ्गम् । न मिलिउ ४. भयंकरु प्रा.व्या., दो.वृ. ५. चडिअउ - प्रा.व्या., दो.वृ. ६. घडिअउ प्रा.व्या., दो.वृ.
Page #4
--------------------------------------------------------------------------
________________
डिसेम्बर २०१०
५३
न मिलितम् । अहरें अधरेण सह । अहरु अधरः । न पत्तु न प्राप्तः । पिय प्रियस्य । मुहकमलं मुखकमलम् । जोअंति[हे] द्योतयतो विलोकयतः । एम्वइ एवमेव एतावता । सुरउ सुरतं । समत्तु समाप्तम् ॥७॥
जे महु दिण्णा दीहँडा दइए पवसंतेण । ताण सुणंणंतिए (गणंतिए) अंगुलिओ जज्जरिआउ नहेण ॥८॥
जे० । पवसंतेण प्रवसता प्रवासं कुर्वता । दइए दयितेन । जे ये । महु मम । दीहडा दिवसाः । दिण्णा दत्ताः । ताण तान् दिवसान् । गणंतिए गणयन्त्या[:] । मम अंगुलियाउ (अंगुलिओ) अङ्गलयोः (ल्यः) । नहेण नखेण । जज्जरिआउ जजरिताः जर्जरीभूताः ॥८॥
सायरु उप्परि तणु धरइं(इ) तलि घल्लइ रयणाइ(इं) । सामि सुनिच्छु (सुभिच्चु ) वि परिहरइं(इ) सम्माणेइ खलाई ॥९॥
सा० । सायरु सागरः । उप्परि उपरि । तणु तृणानि । धरइ धरति । तलि तले अधः । रयणाइं रत्नानि । घल्लइ घेप्पइ क्षिपति । तथा सामी(मि) स्वामी । सुभिच्चु सुभृत्यानपि परिहरति । खलाई खलान् । सम्माणेइ सन्मा[न] यति ॥९॥ गुणहिं न संपय कित्ति पर फल लिहिआ भु(भुं)जंति । केसरि न ल[ ह]इ बोड्डिअ वि गय लक्खेहिं घि(घे )प्पंति ॥१०॥
गुणि (ण)० । गुणि(ण)हिं गुणैः । न संपय न संपद्भवति । पर कीत्ति कीतिरेव लोकैः । फल फलानि । लिहिआ लिखितानि ललाटपट्ट-लिखितानि । भु( )जंति भुज्यन्ते । यतः केसरी सिंहः । बोड्डिअवि कपर्दिका-मात्रमपि । न लहइ न लभते । गय गजा[:] । लक्खेहिं लक्षैः । घेप्पंति गृह्यन्ते ॥१०॥
वच्छहे गृण्हइ फलइ(इं) जणु कडु पल्लव वज्जेइ । तो वि महहुम सुअणु जिम्व ते उच्छंगि धरेइ ॥११॥
जं० । जणु लोकः । वच्छहे वृक्षान् । फलइ(इं) फलानि । लिहि गिण्हइ गृह्णाति । परम् कडु पल्लुप (पल्लव) कटुकपत्राणि । जनो वज्जेइ ७. दिअहडा - प्रा.व्या., दो.व. ८. दइएं - प्रा.व्या., दो.वृ. ९. अंगुलिउ - प्रा.व्या., दो.वृ.
Page #5
--------------------------------------------------------------------------
________________
अनुसन्धान - ५३ श्रीहेमचन्द्राचार्यविशेषांक भाग - १
वर्जयति। तो वि तथापि । म[ह] द्दुम महाद्रुमः । ते तानि कटुकपत्राणि । उच्छंगि उच्छृङ्गे। धरेइ धरति । जिम ( जिम्व ) यथा । सुअणु स्वजनः ॥११॥
५४
दुरुड्डाणे पडिउ खलु अप्पणु जणु मारेइ । जिह गिरि-सिंगहुं पडिअ सिल अन्नवि चूरू करेइ ॥१२॥
दुरु० । दुरुड्डीणं (ड्डाणे) दुराड्डी (ड्डा) नेन । पडिउं(उ) पतितः सन्। खल: । अप्पणुं(णु) आत्मानम् । जणुं (णु) जनम् । मारेइ मारयति । जिह यथा। गिरिसिंगहु(हुं) गिरिशृङ्गेभ्य[ : ] | पं ( प ) डिअ पतिता सती । सिला शिला । अन्नवि अन्यानपि । चूरु चूर्णम् । करेइ करोति ॥ १३ ( १२ ) ॥ जो गुण गोवइं (इ) अप्पणा पयडा क [र]इ परस्सु । तसु हउं कलियुग दुल्लहहो बलि किज्जउ ( उं) सुअणस्सु ॥१३॥
जो० । जो यः पुमान् । अप्पणा आत्मीयान् । गुणान् । गोवइ गोप्यति प्रच्छन्नीकरोति । परस्सु परस्य । पयडा प्रकटान् गुणान् करोति । कलियुगि कलियुगे । दुल्लहहो दु[र्ल]र्भ(भ)स्य । तसु तस्य नरस्य । बलि पूजाम् । किज्जरं करोमि । सुअणु (ण) [स्सु ] स्वजनस्य ( सुजनस्य ? ) ॥१२(१३)॥
तहं भ( त ) इज्जी भंगि नवि ते(तें) अवडियडि वसंति । अथ (ह) जणु लग्गिवि उत्तरइ अह सह सइ ( इं ) मज्जंति ॥१४॥
तणहं॰ । तणहं तृणानाम् । तइज्जी तृतीयो । भंगि भङ्गी प्रकारः । नवि नास्ति । अविडयद्रि (अवडियडि) अवटतटे कूपतटे । वसंति तिष्ठन्ति । तें तानि तृणानि । अह अथवा । जणु जनः । लग्गिवि लगित्वा । उत्तरइ उत्तरयति । अह । सह सार्द्धम् । सयं ( इं ) स्वयम् । मज्जन्ति ॥१४॥
दइवु घडावइ वण(णि) तरुहं ( हुं) सउणिहं पक्कफलाई । सोवर सुक्ख इट्ठ णवि कण्णहिं खलवणाई ॥ १५ ॥
द० । दइवु दैवः । सउणिहं शकुनिनाम् । तरुहं(हुं) तरूणाम् वृक्षाणाम्। पक्कफलाई पक्वफलानि । वणि वने । घटा (डा) वइ घटापयति अर्पयति । सोवरि नवरम् । सुक्खं । पट्ठ णवि प्रविष्टानाम् नराणाम् । कण्णहिं १०. अन्नुवि दो.वृ.
प्रा.व्या.,
Page #6
--------------------------------------------------------------------------
________________
डिसेम्बर २०१०
कर्णयोः । खलवयणाई खलवचनानि न सौख्यम् ॥१५॥
धवलु विसूरइ सामीअहो गरुआ भरु प(पे)क्खेवि । हउं किं न जुत्तउ दुहुं दिसिहि खंडई दोण्ण(ण्णि) करेइ (वि) ॥१६॥
धव० । धवलु वृषभः । गरुआ गुरुकम् । भरु भारम् । पेक्खेवि प्रेक्ष्य। स्वा(सा)मिअहो निजं(ज) स्वामिनः निजधनिकस्य । विसूरइ सोचति निन्दति । हउं अहम् । किं न जुत्तओ(उ) किं न युक्तः किं न नियोजितः । दुहं द्वयो[:] । दिसिहि दिशो[:]पार्श्वयोः । खंडइ(इं) खंडे । दोण्णि द्वे । करि(रे)वि कृत्वा ॥१६॥ | गिरिहे सिलायलु तरुहे फल( लु) घेप्पइ नीसाम्वन्नु । घर(रु) मेलेप्पिणु माणुसहं तो वि न रुच्चइ रण्णु ॥१७॥
गिरि० । गिरिहे पर्वतान्(त्) । सिलायलु शिलातलम् । तरुहे वृक्षान्(त्) । फलु फलम् । घेप्पइ गृह्यते । नीसाम्बनु(न्नु) निःसामान्यम् । तो वि तथापि । घरुं(रु) गृहम् । मेलेप्पिणु मुक्त्वा । माणुसहं मनुष्येभ्यः । रj(ण्णु) अरण्यम् । न रुच्चइ न रोचते ॥१७॥
तरुहुं वि वक्कलु फल( लु) मुणि वि परिहणु असणु लहंति । सामिहुँ एत्तिओ(उ) अग्गलउं आयरु भिच्चु(च्च) गि(गृ)हंति ॥१८॥
___ तर(रु)हुं० । तरुहुँ वृक्षेभ्योऽपि । वक्कलुं(लु) वक्क(ल्क)लम् । प(फ)लु फलम् । मुनि वि मुनयोऽपि ऋषीश्वरा अपि । परिहणु परिधानम् । असणुं(णु) असनम् । लहंति लभन्ति(न्ते) । सामिहुं स्वामिभ्यः । एत्तिउ एतद् । अग्गलउं अधिकतरम् । आयरु आदरम् यथा स्यात् । भिच्चु(च्च) भृत्याः । गृहति गृह्णन्ति ॥१८॥
__ अह विरलप्पहाउ जि क[लि]हि धम्मु ॥१९॥
अह अथ । विरलप्पहाउ तुच्छप्रभावः । जि एव । कलिहि कलियुगे। धम्मु धर्मः ॥१९॥
दई(इ)ए० पूर्ववत् ॥२०॥
दइए० पूर्ववत् ॥२०॥ ११. पिक्खेवि - प्रा.व्या., दो.वृ.
Page #7
--------------------------------------------------------------------------
________________
५६
अनुसन्धान-५३ श्रीहेमचन्द्राचार्यविशेषांक भाग-१
अग्गिए( एं) उण्हओ(उ) होइ जगु वाएं सीअलु तेम्व । जो पुणु अग्गि( ग्गि) सीअला तसु उण्हत्तण उ) केम्व ॥२१॥
अग्गि० । अग्निना । उण्हउं(उ) उष्णम् । होइ भवति । जगु जगत् । वाए(एं) वायुना । सीअलुं(लु) शीतलं भवति । तेम्व तथा । जो यः । पुणु पुनः । अग्गि(ग्गि) अग्निना । सीअलुं(ला) शीतलं(लः) भवति । तसु तस्य । उण्हत्तणउ उष्णत्वम् । केम्व कथं भवति ॥२१॥ विप्पिआ(अ)यारओ(उ) जइवि पिओ(उ) तोवि तं आणिहि अज्जु । अग्गिणि(ण) दड्ढा(ड्ढउ) जइवि घरु तो तें अग्गि कज्जु ॥२२॥
विप्पि० । विप्पिअयारउ विप्रियकारकः । य(ज)इवि यद्यपि । पिउ प्रियः । तोवि तथाऽपि । तं प्रियम् । आणिहि आनीहि । अज्ज अद्य । अग्गिण अग्निना । दड्ढउ दग्धं । जइवि यद्यपि । घरु गृहं । तो तथाऽपि । तें तेन । अग्गि(रिंग) अग्निना । कज्जु कार्यम् ॥२२॥
एइ ति घोडा० इत्यादि पूर्ववत् ॥२३॥ एइ ति० पूर्ववत् ॥२३॥ जिम्व [जिम्व] वंकिम लोअणहं णिरु साम्व( म )लि सिक्खेइ । तिम्व तिम्व वम्महु निअयसरु१२(र) खरपत्थरि तिक्खेइ ॥२४॥
जिम्व० । यथा यथा । वंकिम वक्रिमां(माणम्) वक्रत्वम् । लोअणहिं(ह) लोचनयोः द्विवचनस्य बहुवचनम् । णिरु निश्चितम् । सामली श्यामली स्त्री । सिक्खेइ शिक्षति । तिम्व तिम्व तथा तथा । वम्महु मन्मथः । खर पत्थरे(रि) कठोरप्रस्तरे । निअयसर निजकसरान् । त(ति)क्खेइ तीक्ष्णयति ॥२४॥
संगर-सएहिं जु वणि( ण्णि)अइ देक्खु अम्हारा कंतु । अइमु(म)त्तहं चत्तंकुसहं गय कुंभयं(इं) दारन्तु ॥२५॥
संग० । संगरसएहिं सङ्ग्रामशतैः । जु यः । वणि(ण्णि)अइ वर्ण्यते । देखु(क्खु) पश्य । अम्हारु(रा) अस्मा(म)दीयः । कंतु कान्तः भर्ता । अइमु(म)त्तहं अतिमत्तानाम् । चत्तंकुसहं त्यक्ताकु(ङ्क)शानाम् । गय गजानाम् । कुंभइ(इं) कुंभस्थलानि । दारतुं (दारंतु) दारयन् ॥२५॥ १२. सरु - प्रा.व्या.
Page #8
--------------------------------------------------------------------------
________________
डिसेम्बर २०१०
तरुणिउहो (तरुणिहो)[ तरुणहो] मुणिओ(उ) मइ(इं) करहु म अप्पहो घाओ(उ) ॥२६॥
तरु० । तरुणिहो तरुणहो हे तरुण्य[:] हे तरुणा[:] ! मुणिउ ज्ञात्वा । मइं मया । मां । अप्पहो आत्मनः । घाउ घातम् । करहु कुरुत । म मा ।।२६।।
गुणि( ण )हिं न संपय१३ कित्ति पर० पूर्ववत् ॥२७॥
गुणहिं न संपय० पूर्ववत् ॥२७॥ भाईरहि जिम्व भारइ मग्गेहिं त(ति )हिं वि पयट्टइ ॥२८॥
भाईरि(र)हिं(हि) भागीरथी गंगा । जिम्व यथा । भारइ भारती भरतस्य ई(इ)यम् भारती । तिहिं वि त्रिष्वेव । मग्गेहिं मार्गेषु । पयट्टइ प्रवर्तते ॥२८॥
अंगुली(लि)[उ] जज्जरिआउ नहेण पूर्ववत् ॥२९॥
अंगु० पूर्ववत् ॥२९॥ सुंदरसव्वंगाओ विलासिणिओ पेच्छंताण ॥३०॥
सुंद० । सुंदरसव्वंगाउ(ओ) सुन्दरं प्रधानं सर्वं अङ्गं यासां ताः सुन्दरसर्वागाः(ङ्गाः) । विलासिणिओ विलासिन्यः स्त्रियः । पेछं(च्छं)ताण पश्यताम् पुरुषाणाम् ॥३०॥ निअ-मुह-करि( र )हि हिं) वि मुद्धकर अन्धारइ पडिपेक्खइ । ससिमंडल चंदिमए पुण( णु) कांइ न दूरे देक्खइ ॥३१॥
निअ० । निअ-गुह-करि(र)हिं वि निजमुखकिरणैरपि । मुद्धकर मुग्धकर(?) । काचित् स्त्री । अंधारइ अन्धकारे । पडिपेख(क्ख)इ प्रतिप्रेक्षते । ससिमंडल चंदिमए पूर्णशशाङ्कमण्डलं चन्द्रिकया कान्त्याम्(न्त्या) । दूरे दूरस्थे पदार्थे । पुणु पुनः । कांइं किम् । न देक्खइ न पश्यति, अपि तु पश्यत्येव ॥३१॥ जहिं मरगयकंतिए संवलिअं ॥३३ (३२)॥
जहिं यथा । मरगयकि(क)तिए मरगतरत्नकान्त्या । संवलियं मिश्रितम्
॥३२॥
१३. संपइ - प्रा. व्या.
१४. सव्वंगाउ - प्रा.व्या., दो. वृ.
Page #9
--------------------------------------------------------------------------
________________
५८
अनुसन्धान-५३ श्रीहेमचन्द्राचार्यविशेषांक भाग-१ तुच्छमज्झहे तुच्छजंपिरहे तुच्छच्छ ] रोमावलिहे तुच्छराय तुच्छयरहासहे पियवयj( णु) अलहन्तिअहे तुच्छकाय-वम्मह-निवासहे । अन्नु जु तुच्छउं तहे धणहे तं अक्खणहं न जाइ कटरि थण(णं )तू( त )रु मुद्धडहे जे(जें) पुणु विच्चि णमाइ ॥३३॥
तुच्छ० । तुच्छमज्झहे तुच्छमध्याः । तुच्छज(ज)पिरहे तुच्छकथयित्र्याः स्वल्पभाषिण्याः । तुच्छच्छरोमावलिहे अच्छा(तुच्छ)अच्छा रोमावलिः यस्याः । तुच्छराय हे तुच्छराग ! दूतीकस्या नायि(य)कस्यामन्त्रणं, स्वल्पो रागो स्नेहो, यस्य नायि(य)कस्य स[:]-हे तुच्छराग ! तुच्छयरहासहे तुच्छतर-स्वल्पतरहास्यायाः । पियवयणु प्रियवचनम् । अलहंति[अ] ए(हि) अलभन्त्याः (अलभमानायाः) । तुच्छकाय-वम्मह-निना(वा)सहे तुच्छशरीर-मन्मथनिवासहे(सायाः) । तहे तस्याः । धणहे नायिकस्याः (नायिकायाः) । अन्नु अन्यत् । जु यत् । कटि(ट)रि आश्चर्ये उइसुतं(?) देशान्तरीयः । मुद्धडहे मुग्धायाः । थण(णं)त्त(त)रु स्तनान्तरम् अस्ति अतिपीनत्वात् अतितुच्छउं इति भावः । जें येन कारणेन । मणु मनश्चितं(त्तं) । वच्चि मार्गे अंतराले स्तनयोः । न माइ न माति ॥३२(३३)॥ फोंडेति ( फोडेंति ) जे हियडु (डउं) अप्पणु(ण)उं ताहं पराइ कवण घृण । रक्खेज्जहु लोअहो अप्पणउं ( अप्पणो) बालहे जाया विसम थण ॥३४॥
फोडें । जे यौ स्तनौ । अप्पणउं आत्मीयम् । हियडउं हृदयम् । फों(फो)डेंति स्फोटयन्ति । तायं(हं) तयोः स्तनयो[:] । पराइ परकीया । कवण किम् । घृण दया भवति । अपि तु न लोअहो भो लोकाः । अप्पणो आत्मानं । रक्खेज्जहु रक्षयतः(त) । बालहे बालायाः । विसमथण विषमस्तनौ । जाया जातौ ॥३४॥ भल्ला हुआ जु मारिआ बहिणि महारा कंतु । लज्जेज्जं नु वयंसिअहु जइ भग्गा घरु एंतु ॥३५॥
भल्ला० । बहिनि(णि) हे भगिनी(नि) । महारा अस्मदीयः । कंतु कान्तः पतिः । जु यत् । मारिआ मारिता । तद् भल्ला भव्यम् । हुआ जातं १५. घण - प्रा.व्या., दो. वृ.
Page #10
--------------------------------------------------------------------------
________________
डिसेम्बर २०१०
भूतम् । यदि भग्गा भग्नः सन् । घरु गृहम् । एतु आगमिष्यत् । तदा वयंसिअहु वयस्याभ्यो । लज्जेजंतु अलज्जिष्यत् ॥३५॥ वायसु उड्डावें(वं )तिअए पिउ दिट्ठउ सहसत्ति । अद्धावलया महिहिं( हि) गय अद्धा फुट्ट तडत्ति ॥३६॥
वाय० । वायसु वायसं काकम् । उड्डावंतिअए उड्डापयन्त्याः (न्त्या) । कयाचित् स्त्रिया सहसा(सत्ति) सहसैव । पिउ प्रियः पति । दिट्ठउ दृष्टः इति हेतोः । अर्द्धा अर्द्धम् । वलया वलयम् । महिहि मह्याम् पृथिव्याम् । गय गतं पतितम् । कथम् अद्धा ? फुट्ट तडि(ड)त्ति अद्धा अर्द्ध फुट्ट(ट्ट) स्फुटम् । तडि(ड)त्ति तडत् इति यथा स्यात् तथा एतावता अर्द्ध त्रुटित्वा भूमौ पतितम् ॥३६॥ कमलइ(इं) मेल्लिवि अलिउलई करिगंडाई महंति । असुलहमेच्छण जाहं भलि ते णवि दूरि(रु) गणेति ॥३७॥
कम० । अलिउलई अलिकुलानि । कम[ल]इं कमलानि । मेल्लिवि मुक्त्वा । करिगंडाइं करीणां गजानां गल्ल(ण्ड)स्थलामि(नि) । महंति काङ्क्षति । असुलहं दुर्लभवस्तुम् । मेच्छण इषितुम् । जाहं येषाम् पुरुषाणाम् । भलि कदाग्रह म(स)मस्ति । दुरु दूरम् । न गणेति न गणयन्ति ॥३७॥
अन्नु जु तुच्छउं तहे धणहे० ॥३८॥
तहे तस्या[:] । धणहे स्त्रियायाः । अन्नु अन्यत् । जु यत् । तुच्छउं तुच्छकम् ॥३८॥ भग्गउं देखि वि निअय-बलु बलुं( लु) पसरि[अ]उं परस्सु । ओ( उ)मिल्लइ ससि-रेह जिम करि करि( र )वालु पियस्सु ॥
॥३८(३९)॥ भग्ग० । पियस्सु प्रियस्य । करि करे हस्ते करवरात् । करवालु खड्गं । उमिल्लइ शोभते । श(स)सि[रेह] जिम्व शशिरेखावत् । देखिवि दृष्टा(ष्ट्वा) । निअयबलु निजकबलं निजशै(सै)न्यम् । भग्गउ भग्ग(ग्न)कम् ।
१६. मेल्लवि - प्रा.व्या., दो. वृ.
१७. देक्खिवि - प्रा.व्या., दो. वृ.
Page #11
--------------------------------------------------------------------------
________________
अनुसन्धान-५३ श्रीहेमचन्द्राचार्यविशेषांक भाग-१
पुनः किं कृत्वा देखिवि दृष्टा(ष्ट्वा) । परस्सु परस्य सैन्यम् । शत्रोः बलु शै(सै)न्यम् । परसिउं (पसरिअउं) प्रसृतकं विस्तरितकम् ॥३९॥
जहा( हां) होतओ(उ) आगदो । तहा( हां) होतओ(उ) आगदो । कहा( हां) होतओ(उ) आगदो ॥३९ (४०)॥
___ जय(हां)० । जहा(हां) यस्मात् । होतउं(उ) आगदो आगतः । तहा(हां) तस्मात् । होतउं(उ) भवन् सन् आगतः । कहा(हां) कस्मात् होतउं(उ) भवन् सन् आगतः ॥४०॥
जं(ज)इ तहो तुट्टो( तुट्टउ) नेहडा मई सहुँ नथि(वि) तिलि( ल )तार । तं किहे वकहिं (वंकेहिं) लोअणेहिं जोइज्ज उं) सवि(य)वार ॥
॥४०(४१)॥ जइ० । जा(ज)इ यदि । तहो तस्य पुरुषस्य । तुट्टउ त्रुटितः । नेहडा स्नेहः । मई मया । सहु(हुं) सार्द्धं । नवि नापि । तिलतार हे तिलतार हे स्नेहक तीतिक(?) । तं तदा । किहे कस्मात् । तं [वं]कि(के)हिं लोअणेहिं वक्राभ्यां लोचनाभ्याम् । सयवार शतवारम् । जोइज्जउं विलोक्यते ॥४१॥ जइ( हिं) कपिज्जइं(इ) सरेण सरु छिज्जइ खग्गेण खग्गु । तहि (हिं) तेहइ भड-घडनिवहिं(हि) कंतु पयासइ स( म )ग्गु ॥४१(४२)॥
___जहिं० । यस्मिन् । कपिज्जइ कल्पते । सरेण बाणेन । सरं(रु) बाणं(णः) । खग्गेण खड्गेण(न) । खग्गं(ग्गु) खड्गं(खङ्गः) । छिज्जइ छिद्यते। तहिं तस्मिन् सङ्ग्रामे । तेहइ तादृशस्थाने । भड सुभटानाम् । घडनिवहि(हि) वृक्षमूलसमूहे । कंतु कान्तः । मग्गु मार्गम् । पयासइ प्रकाशयति ॥४२॥
एक्कहिं अख( क्खि )हिं सावणुं( णु) अन्नहिं भद्दवओ(उ)। माहउ महिअलि(ल)-सत्थरि गंडत्थले सरओ(उ) ॥४२(४३)॥
एक्क० । एक्कहिं एकस्मिन् । अख(क्खि)हिं लोचनेहिम्(नैः) । सावणु श्रावणमासः । अन(न्न)हिं अन्यस्मिन् लोचने । भद्दवउ भाद्रपदः । १८. सरिण - प्रा.व्या., दो.वृ. १९. खग्गिण - प्रा.व्या., दो.वृ. २०. कर्त्यते - दो.वृ.
Page #12
--------------------------------------------------------------------------
________________
डिसेम्बर २०१०
महियलि(अल)सत्थरि महितलश्रस्तरे । माहओ(उ) माध(घ)वः वैशाखः । गंडत्थले गल्ल(गण्ड)स्थले । सरउ शरत्कालः ॥४३॥
अंगिहिं गिम्ह( म्ह) सुहच्छी तिलवणे( णि) मग्गसिरु । तहे मुद्धहे मुहपंकइं(इ) आवासिउ सिसिरि(रु) ॥४३(४४)॥
___ अंगि० । अंगिहिं अङ्गे शरीरे । गिम(म्ह) ग्रिष्मः । मु(सु)हच्छी मु(सु)खास्ये मु(सु)स्वस्थांयिनि(?) । तिलवणि तिलवणे(ने) । मग्गसिरु मार्गशीर्षः। तस्याः मुद्धहे मुग्धाया[:] स्त्रियाः । मुहपंकइ मुखपङ्कजे । आवासिउ आवासितः निवासितः । सिस(सि)रु शिशि[र]कालः ॥४४॥ हियडा फुट्ट ट्टि) तडि(ड)त्ति करि कालखे(क्खे)वें काई । देख(क्ख)उं हय-विहि-कहि( हं) ठवइ पइं विणु दुक्खसयाई ॥
॥४४(४५)॥ हिए(य)० । हियडा हे हृदय । कर कृत्वा । तडि(ड)त्ति तडत्शब्दम् । फुट्टि स्फुटम् । कालखे(क्खे)वें कालक्षेपेन । काइं किमस्ति । हयविहि हतविधिः । पइं त्वया । विणु विना । दुख(क्ख)सयाइं दुःखशतानि । व(ठ)वइ स्थापयति इति । देखु(देखउं) पश्यामि ॥४५॥ कंतु महारु२१ हलि सहिए निच्छएं रूसइ जासु । २२अत्थेहि सत्थेहि हत्थेहिं वि ठाउवि फेडइ तासु ॥४५(४६)॥
कंतु० । हलि हे हलि । सहिए हे सि(स)खिके । निच(च्छ)ए निश्चयेन । जासु यस्य पुरुषस्य । महारु अस्मदीयः । कंतु कान्तः । रूसइ रूष्यति । तासु तस्य । अथे(त्थे)हिं अर्थै [:] द्रव्यैः । सत्थै(त्थे)हिं शस्त्रैः । हत्थै(त्थे)हिं हस्तैः । नाविउ(ठाउवि) स्थातमपि । फेडइ स्फोटयति ॥४६।। जीवी(वि)उ कासु न वल्लहड उं) धणु पुणु कासु न इट्ठ२३ । दोण्णि वि अवसर२४-निवडिआई तिण-सम गणइ विस( सि )ट्ठ ॥
॥ ४६(४७)॥
२१. महारउ - प्रा.व्या., दो.व. २२. अत्थिहिं सत्थिहं हत्थिहिं - प्रा.व्या., दो.वृ. २३. इट्ट - प्रा.व्या., दो.वृ. २४. अवसरि निवडिअइ - अपभ्रंश व्या., सति-सप्तमी.
Page #13
--------------------------------------------------------------------------
________________
अनुसन्धान - ५३ श्रीहेमचन्द्राचार्यविशेषांक भाग - १
क० (जीवि०) । कासु कस्यचित् पुरुषस्य । जीवि (वि) उं (उ) जीवति (जीवितम्) जीवितव्यम् । न वल्लहउं वल्लभं न भवति अपि तु भवत्येव । पुणु पु[न:] । कासु कस्य पुरुषस्य । धणु धनम् । न इट्ठ इष्टं नास्ति, अपि तु इष्टमेव । विस(सि)ट्टुजन उत्तमजनः । दोणि विद्वेऽपि(द्वे अपि) । अवसरनिवडिआई अवसरनिपतिते प्रस्तावे आगते सति । तिणसमे (म) तृणसमे । गण गणयति ॥४७॥
६२
ओ (उ) । तहे केरउ । कहे केरओ(उ) ॥४७(४८)॥
हे० । यस्याः । केरओ ( उ ) सम्बन्धी । तहे तस्याः । केरउ सम्बन्धी । कहे कस्याः । केरउ सम्बन्धी ॥४८॥
प्रगणि चिट्ठदि नाहु ध्रं ( धुं) त्रं रंणि करदि न भ्रंति । पक्खे तं बोल्लिअइ जु निव्व ॥ ४८ ( ४९ ) ॥
-
प्र (प्रं) ग० । प्रगणि प्राङ्गणे गृहाङ्गणे । ध्रं ( धुं) य: । नाहु नाथ । चिट्ठइ तिष्ठति । त्रं सः नाथ: । रणि रणे सङ्ग्रामे । करदि करोति । युद्धादि । न भं (भ्रं ) ति भ्रान्तिर्नाऽस्ति ।
तं तइं (तद्) । बोल्लिअइ कथ्यते जल्पते । जु यद् । निव्वहइ निर्वाह्यते ॥४९॥
इमु कुलु तुह तणउं ।
इमु कुलु क्खु ॥४९(५० )॥
इमु० । इमु इदम् । कुलु कुलम् । तुह तव । तणउ ( उं) सम्बन्धी । इमु इदम् । कुलु कुलम् । देक्खु पश्य ॥५०॥
एह कुमारी एहो नरु एही ( हु ) मणोरहु (ह) ठाउ २५ । एहउं वढ चिंतंताहं पच्छइ होइ विहाणु ॥५० (५१) ॥
एह० । एषा । कुमारि(री) कन्या । एहो एषः । नरु नरः पुरुषः ।
एहु एतद् । मणोरु(र)ह मनोरथानाम् । ठाउ स्थानम् । एहउ (उं) ईदृशम् । वढ
२५. ठाणु. प्रा.व्या., दो.वृ.
Page #14
--------------------------------------------------------------------------
________________
डिसेम्बर २०१०
६३
मूढाणां मूर्खाणाम् । चितंताहं चिन्तयि(य)ताम् । विहाणु प्रभातम् । पच्छइ पश्चात् । होइ भविष्यति ॥५१॥
एइ ति घोडा एह थलि इत्यादि पूर्ववत् ॥५१(५२)॥ एइ ति पूर्ववत् ॥५२॥
एइ पेच्छ ॥५२(५३)॥
एइ एतान् । पेच्छ पश्य ॥५३।। जइ पुच्छह वड्डा[इं] घरां(र) तो वड्डा घर उइं (ओइ)। विहिभि(लि)अ जुणु( जण) अब्भुद्धरण कंतु कुटी(डी)रइ जोइं(इ)
॥५३(५४)॥ जदि(इ०) । जइ यदि । भो पथिकाः वडाइं वृद्धानि । घर गृहाणि । पुच्छह पृच्छथ । तो तदा । बड्डा वृद्धानि । घर गृहाणि । उइं (ओइ) अमूनि । विहलित(अ)जण विह्वलित-पीडितजनः । अब्भुद्धरण अभ्युद्धरण । कंतु कान्तः । कुटी(डी)रइ कुटीरके । जोइ पश्य ॥५४॥
आयइं हंलोअहो (लोअहो) लोअणइं जाईसर[इं] न भंति । अप्पिए दिढे मउलिअहिं पिए दिट्ठए विहसन्ति ॥५४(५५)॥
आ० । आयइं इमे । लोअहो भो लोकाः । लोअणइ लोचनै[:] । जाईसरइ(इं) या(जा)तिस्मरे स्तः । न भंति भ्रान्तिर्नाऽस्ति । अप्पिए अप्रिये अनभीष्टे । दिट्ठइ दृष्टे सति । मउली(लि)[अ]हिं म(मु)कुलीभवतः । पिए प्रिये । अभीष्ट दृष्टे सति । विहसंति विकसन्तः(त्तः) । सर्वत्र द्विवचनस्य बहुवचनम् ॥५५॥
सोसउ म सोसओ(उ)च्चिअ उयही वडवानलस्स कं तेण । जं जलइ जले जलणो आएण वि किं न पज्जत्तं ॥५५ (५६)॥
सो० । सोसओ(उ) शुष्यतु । म सोसओ(उ) मा शुष्यतु । चि(च्चि)अ एवावार्थ (एवार्थ) । उद(य)ही उदधी(धिः) समुद्रः । तेण समुद्रशोषणेन वडवानलस्य समुद्र(द्रा)ग्निः (ग्नेः) । कं किमस्ति । जं यद् यस्मात् कारणात् । जले पानीये । जलनो(णो) ज्वलनः वैश्वानरः । जलइ ज्वलति । आएण वि अनेनाऽपि वडवानलेन । किं न पज्जत्तं किं न प्राप्तम् । अपि तु सर्वमेव ॥५६॥
Page #15
--------------------------------------------------------------------------
________________
६४
अनुसन्धान-५३ श्रीहेमचन्द्राचार्यविशेषांक भाग-१ आयहो दढ(ड्व) कलेवरहो जं वाहिउ तं सारु । जो (जइ) उट्ठब्भइ तो कुहइ अह डज्झइ तो छारु ॥५६ (५७)॥
आ० । आयहो अस्य । दढ(ड्ड) दग्ध निन्द्य । कलेवरहो कलेवरस्य देहस्य । जं यत् । वाहिउ वाहितम् । तं तदेव । सारु सारम् कार्थ(य)करम् । जइ यदि । उब्भउइ (उट्ठब्भइ) आछाद्यते । मृतानन्तरम् यदि सिचयेनाऽऽछाद्यते । तो तदा । कुहइ कुहणाति (कुन्थ्नाति) । अह अथवा । ज(ड)ज्झइ दह्यते । तो तदा । काया छारु भस्मसात् भवति ॥५७।।
साहु वि लोउ तडप्फडइ वड्डत्तणहो तणेण । वडु(ड्ड)प्पणु २६परि पाव(विअ)इ हत्थेहि(त्थे) मु(मो )क्कलडेन
॥५७ (५८)॥ साहु वि सर्वोऽपि । लोउ लोकः । वड्डत्तणहो वृद्धत्वस्य । तणेण भवनार्थे । एतावता वृद्धत्वार्थे । तडप्फडइ उत्स(त्सु)कीभवति । पर(रि) परम् । वड्डप्पणुं(णु) वृद्धत्वम् । हत्थें हस्तेन । मोक्कलडेन मुत्कलेन । पाविअइ प्राप्यते ॥५८॥
सत्तु( व्वु )वि ॥५९(६०)॥ स० । सर्वोऽपि ॥६०॥ जइ न सु आवइ [ दुइ घरु काई अहो-मुह तुज्झु । वयणु जइ खण्डइ तउ सहिए सो पिउ होइ न मज्झु ॥६१॥]
ज० । जइ यदि । सु नर । न आवई(इ) नाऽऽयाति । दूइ दूरम् । घरु गृहम् । तदा कांइ (काई) कस्मात् । अहोमुहु अधोमुखम् । तुज्झु तव । सहिहे(ए) सखिके । तउ तव । जइ यदि । वयणु वचनम् । खंडइ खण्डयति अन्यथा करोति । तदा सो नरः । पिउ प्रिय । मज्झु मम । न होइ न भवति ॥६०॥
२६. परपाविअइ - दो.वृ. २७. जु. - प्रा.व्या., दो.वृ.
Page #16
--------------------------------------------------------------------------
________________
डिसेम्बर २०१०
॥६१॥
६५
[काई न दूरे देकखइ ॥ ६१ ॥ ]
का० । काई किम् । दूरे पदार्थे । न देखइं (देक्खइ) न पश्यति
[ फोडिन्ति जे हियडउं अप्पणउं ताहं पराई कवण घण । रक्खेज्जहु तरुणहो अप्पणा बालहे जाया विसम थण ॥ ६२ ॥ ]
रक्खे॰ । तरुणहो तरुणा[:] । अप्पणा आत्मानम् । रक्खेज्जहु रक्षयन्तु। बालहे बालायाः । विष (स) मथण विषमस्तनौ । जाया यातौ उत्पन्नौ । जे यौ स्तनौ । अप्पणु आत्मसम्बन्धि हियडुं ॥६२॥
[ सुपुरिस कंगुहे अणुहरहिं भण कज्जें कवणेण । जिम्व जिम्व वत्तणु लहहिं तिम्व तिम्व नवहिं सिरेण ॥६३॥]
सु० । हे सखि तं भणइ ( भण) कथय । कवणेन (ण) केन । कज्जं(ज्जें) कार्यम् न ( कार्येण) । [सुपुरिस ] स (सु) पुरूसा (षा:) सत्पुरुषा[:]। कंगुहे कङ्गुधान्यस्य । अणुहरहिं अनुहरन्ते शा (सा) दृश्यं भजन्ते । तदा त्वं शृणु। जिम्व जिम्व यथा यथा । वड्डत्तणुं (णु) वृद्धत्वम् । लहहिं लभन्ते । तिम्व तिम्व तथा तथा । शिरेण शीर्षेण । नवहिं नमन्ति ॥ ६३॥
[जइ ससणेही तो मुइअ अह जीवइ निन्नेह |
बेहिं" वि पयारेहिं गइअ धण किं गज्जहि खल मेह ॥ ६४ ॥ ]
जइ० । जइ यदि । ससिनेही (ससणेही ) सस्नेही । [ तो ] तदा । मुइआ(अ) मृत । अह अथवा । निन्नेहा (ह) निस्नेहा । जीवइ जीवति इति । बेहिं द्वाभ्याम् । पयारेहिं प्रकाराभ्याम् । धण प्रिया । गइअ गतिका गतिः (गता) | अतः किं खल: (ल) हे दुर्ज्जन ! । मेह हे मेघ ! त्वं । गज्जहिं गर्ज्जति ॥६३(६४)॥
1
[भमरु म रुणझुण रण्णडइ सा दिसि जोइ म रोइ । सा मालइ देसन्तरिअ जसु तुहुं मरहि विओड़ ॥ ६५ ॥ ]
भमर (रु)० । भमर (रु) हे भ्रमर । रण्णडइ अरण्ये वने । म रुणिझुणी २८. लोअ प्रा.व्या., दो.वृ. २९. बिहिं - प्रा.व्या., दो.वृ.
Page #17
--------------------------------------------------------------------------
________________ अनुसन्धान-५३ श्रीहेमचन्द्राचार्यविशेषांक भाग-१ (रुणझुणि) मा रुणो धूनि (ध्वनि) स्व(?) पुनः सा दिसि सा दिक् / म जोइ मा विलोकय त्वम् / पुनः म रोयइं (रोइ) रुदनं मा कुरु / यतः सा मालई(इ) सा मालती / दें(दे)संतरिअ देशान्तरिताऽस्ति / जसु यस्याः / विउ(ओ)इ वियोगे / तुहं(हुं) त्वम् / मरइ मरति // 65 // [तुम्हे तुम्हइं जाणह / तुम्हे तुम्हइं पेच्छइ // 66 // ] तु० / तुझे (तुम्हे) यूयं जानीतः(त) / तुह्मइ (तुम्हइं) युष्मान् पश्यतु // [पई मुक्काहं ३°विवरतरु फिट्टइ पत्तत्तणं न पत्ताणं / तुह पुणु छाया जइ होज्ज कहवि ता तेहिं पत्तेहिं // 67 // ] [प]इ (इं)० / पयं (पइं) त्वया / मुक्काहं मुक्तानाम् / विवरतरु वि विहंगाः तैर्वर विवर एवंविधो वृक्षः तस्य संबोधनम् हे३१ विवरतरोः(रो)। पत्ताण(णं) पत्राणाम् / पत्तत्तण(णं) पत्रत्वम् / न फिट्टइ न याति / पुणु पुनः / जइ यदि / कहवि कथमपि / तुह तव / च्छाया (छाया) शोभा / होज्ज अभविष्यत् / ता तावत् / तेहिं पत्तेहि(हिं) तैः पत्रैः // 67 // ३२महु० / महु० C/o. देवीकमल जैन स्वाध्याय मन्दिर ओपेरा, विकासगृह रोड, अमदावाद-७ 30. वि वरतरु-प्रा. व्या. 31. हे विवरतरो अथवा हे वरतरो-दो. वृ.