________________
डिसेम्बर २०१०
५१
तेमज लेखनकाळ विषे स्पष्ट जाणकारी न मळे. छतां अनुमानथी ते १८मा सैकामां लखाई हशे तेवू जाणकारो द्वारा जाणी शकायुं छे. ॥ ६॥
नम[:] श्रीजिनाय ॥
ढोल्ला सामला धण चंपावण्णी ।
णाइ सुवण्णरेह कसवट्टी( 2 )इ दिण्णी ॥ गाथा १॥ ॥६ ॥
श्री शंखेश्वर-पार्श्वनाथाय नमः ॥ ढोल्ला० । ढोल्ला नायकः । सामलः(ला) श्यामलः । धण प्रिया । चंपावण्णी चम्पकवर्णी । णाइ इवार्थे । सुवण्णरेहा(ह) सुवर्णरेखा । कषवट्टइ कषपट्टके । दिण्णी दिन्नाऽस्ति ॥१॥
ढोल्ला मई तुह(९) वारिया मां(मा) कुरु दीहा माणु । निद्दए गमिही रत्तडी दडवड होइ विहाणु ॥२॥
ढो० । हे नायिके १ । मया त्वं वारिता । दीहा दीर्घम् । माणु(णु) मानम् दर्पम् । मा कुरु । निद्रायाः (निद्रया) रात्रि०(त्रिः) गमिष्यति । दडवड शीघ्रं । विहाणुं(णु) प्रभातम् । होइ भविष्यति ॥२॥
बिट्टीए मई भणिअ तुहं(हुं) मा कुरु वंकी दिहि । पुत्ति सकण्णी भिल्लि जिम्व मारइ हिअइ पइट्ठि ॥३॥
बिट्टी० । हे पुत्रिके ! मई मया । तुहं(हुं) त्वम् । भणिअ भणिता। वंकी वक्रा(क्राम्) । दिट्ठी दृष्टिं । मा कुरु । पुत्ति हे पुत्रिके ! । हियइ हृदये। पइट्ठि प्रविष्टा सति(ती) । दृष्टे:(ष्टिः) मारइ मारयति । त्रिम (जिम्व) यथा । सकणी(ण्णी) सकर्णा संपुषा । भिल्ली(ल्लि) भिल्ली भालडी ॥३॥
२. करु - प्रा.व्या.
१. नायक - दो. वृ. ३. भल्लि - दो. वृ. । प्रा.व्या.