Page #1
--------------------------------------------------------------------------
________________ 50 अनुसन्धान - 53 श्रीहेमचन्द्राचार्यविशेषांक भाग - 1 म- प्राकृत - शब्दानुशासनगत सिद्धहेमापभ्रंश - दोहा - सवृत्ति कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यनी सूरिपद - नवमशताब्दीवर्षे प्रगट थनार अनुसंधानना 'श्रीहेमचन्द्राचार्य - विशेषाङ्क' माटे पू. आचार्य श्रीविजयशीलचन्द्रसूरि म. पासेथी मने 2 पानांनी प्रत प्राप्त थई. जे प्राये 18 मी सदीनी छे अने अपूर्ण छे. सं. साध्वी दीप्तिप्रज्ञाश्री आ प्रतमां कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्य विरचित सिद्धहेमशब्दानुशासनना अष्टमाध्यायरूप प्राकृत - व्याकरणना चोथा पादमां आवता अपभ्रंशभाषासम्बन्धि सूत्रोमां (4.330 - 4.446) आपला उदाहरण-दोहानी टीका छे. प्रतनां पानामां लखाण त्रिपाठी छे. वच्चे मूळ उदाहरण- दोहा छे अने उपर-नीचे तेनी टीका छे. 4- 330 थी 4-367 सुधीना सूत्रना मूळ उदाहरणदोहा छे, अने 4-330 थी 4 - 370 सूत्रना प्रथम उदाहरण - दोहा सुधीनी टीका छे. लखतां लखतां अधूरी रहेली आ प्रत छे. * आ प्रतमां वृत्तिना प्रमाणमां मूळ उदाहरण - दोहामां अशुद्धिनुं प्रमाण थोडुं वधु छे. जेने संमार्जित करवानो यथाशक्य प्रयत्न कर्यो छे. * जैन आत्मानन्द सभा-भावनगरथी प्रकाशित अने पू. वज्रसेनविजयजी म.सा. द्वारा सम्पादित प्राकृत-व्याकरणना पुस्तकमां अपभ्रंश - दोधकवृत्ति छपायेली छे. तेनाथी आ वृत्ति थोडी अलग छे. आ प्रतमां बधे अनुनासिकना स्थाने अनुस्वार लखेल छे. * जिव~ तिव~ ना स्थाने जिम्व तिम्व लखेल छे. मुद्रित पुस्तकमां मूळ दोहा तथा दोधकवृत्तिमां जे भिन्नता छे ते टिप्पणमां नोंधी छे. अपूर्ण प्रति होवाथी स्वाभाविक रीते ज तेना कर्ता के लेखक विषे
Page #2
--------------------------------------------------------------------------
________________ Disembara 2010 51 temaja लेखनकाळ विषे स्पष्ट जाणकारी न मळे. छतां अनुमानथी ते 18मा सैकामां लखाई हशे तेवू जाणकारो द्वारा जाणी शकायुं छे. ॥ 6 ॥ नम[:] श्रीजिनाय ॥ ढोल्ला सामला धण चंपावण्णी । णाइ सुवण्णरेह कसवट्टी( 2 )i दिण्णी ॥ गाथा 1 ॥ ॥ 6 ॥ श्री शंखेश्वर-पार्श्वनाथाय नमः ॥ ढोल्ला0 / ढोल्ला नायकः । सामलः(ला) श्यामलः । धण प्रिया । चंपावण्णी चम्पकवर्णी । णाइ इवार्थे । सुवण्णरेहा(ह) सुवर्णरेखा । कषवट्टै कषपट्टके । दिण्णी दिन्नाऽस्ति ॥ 1 ॥ ढोल्ला मई तुह(9) वारिया मां(मा) कुरु दीहा माणु । निद्दए गमिही रत्तडी दडवड होइ विहाणु ॥ 2 ॥ Dho0 / हे नायिके 1 / मया त्वं वारिता । दीहा दीर्घम् । माणु(णु) मानम् दर्पम् । मा कुरु । निद्रायाः (निद्रया) रात्रि0(त्रिः) गमिष्यति । दडवड शीघ्रं । विहाणुं(णु) प्रभातम् । होइ भविष्यति ॥ 2 ॥ बिट्टीए मई भणिअ तुहं(हुं) मा कुरु वंकी दिहि । पुत्ति सकण्णी भिल्लि जिम्व मारै हिअइ पइट्ठि ॥ 3 ॥ बिट्टी0 / हे पुत्रिके ! मई मया । तुहं(हुं) त्वम् । भणिअ भ्न्निता। वंकी वक्रा(क्राम्) / दिट्ठी दृष्टिं । मा कुरु । पुत्ति हे पुत्रिके ! / हियै हृद्ये। पइट्ठि प्रविष्टा सति(ती) / दृष्टे:(ष्टिः) मारै मारयति । त्रिम (जिम्व) यथा । सकणी(NNI) सकर्णा संपुषा । भिल्ली(ल्लि) भिल्ली भालडी ॥ 3 ॥ 2. करु - प्रा.व्या. 1. नायक - दो. वृ. 3. भल्लि - दो. वृ. / प्रा.व्या.
Page #3
--------------------------------------------------------------------------
________________ 52 अनुसन्धान-53 श्रीहेमचन्द्राचार्यविशेषांक भाग-1 एइ ति घोडा एह थलि एइ ति निसिआ खग्गु (ख्ग्ग्)| एत्थ मुणीसिम जाणीऐं(i) जो नवि चा(वा)लै वग्ग ॥ 4 ॥ ei0 / एते ते । घोडा घोटका[:] / एह एषा । थभि(लि) स्थ्ली। एइ ति एते ते । निसिआ निसिताः तीक्ष्णाः । खग्ग खड्गाः । एत्थ अत्र । मुणिमि(सि)म मनुष्यत्वम् । जाणी[a]i ज्ञायते । जो यः । वग्गं वली (वल्गाम्) / नवी(वि) नैव । वालै वालयति ॥ 4 ॥ दहसु(मुह(हु) भुवणभयंकुरु तोसिअसंकरु णि( नि )ग्गौ रहवर(रि) चडिअओ" (च्द्दिओ)| चउम्मु(मुह(हु) छम्मुह(हु) झाएवि एक्कहिं लाइवि णो(NA)वै दैवें घडिओ ॥ 5 ॥ दह0 / भ(भु)वणभयंकुरु [भुवनभयङ्करः] / तोसिअ-संकरु तोषितशंकरः । रहवरि रथवरे । चडिओ आरूढः सन् । दसमुह(हु) दशमुखो रावणः । निग्गओ(u) निर्गतः । NA[व]i इवार्थे । चउमुहं(हु) चतुर्मुखम् । छम्मुहं(हु) षण्मुखम् । एक्कहिं एकस्मिन् स्थाने । लाइवि लात्वा । दई(i)वें दैवेन कर्मणा । घडिओ घटितः ॥ 5 ॥ अगलिअ-नेह-निविट्टाहं जोअणु-लक्खु वि जाउ । वरिससएण वि जो मिलैं(i) सहि सोक्खहिं(हं) सो ठाउ ॥ 6 ॥ aga0 / अंगलिंअ (अगलिअ) नेह-निविट्टाहं अगलितस्नेहनिवृत्तानां नराणां सस्नेहानां पुरुषाणाम् । जोअणु-लक्खु वि योजनलक्षमपि । जाउ जा(?) यात्वा । वरिससएण वि वर्षशतेनाऽपि । जो यः पुमान् । मिलै मिलति । सहि हे सखि ! / सोक्खहं सौख्यानाम् । सो सः पुमान् । ठाउ स्थानम् भवति ॥ 6 ॥ अंगि(ग )हिं अंगु न मिलिउ हलि अहरें अहरु न पत्तु । पिअ जोअंतिहे मुहकमलु एम्वै सुरौ समत्तु ॥ 7 ॥ aM0 / हलि हे सखि हेले । अंगहि अङ्गैः । अंगु अङ्गम् । न मिलिउ 4. भयंकरु प्रा.व्या., दो.वृ. 5. चडिऔ - प्रा.व्या., दो.वृ. 6. घडिऔ प्रा.व्या., दो.वृ.
Page #4
--------------------------------------------------------------------------
________________ डिसेम्बर 2010 53 न मिलितम् / अहरें अधरेण सह / अहरु अधरः / न पत्तु न प्राप्तः / पिय प्रियस्य / मुहकमलं मुखकमलम् / जोअंति[हे] द्योतयतो विलोकयतः / एम्वै एवमेव एतावता / सुरौ सुरतं / समत्तु समाप्तम् // 7 // जे महु दिण्णा dIha~DA दइए पवसंतेण / ताण सुणंणंतिए (गणंतिए) अंगुलिओ जज्जरिआउ नहेण // 8 // je0 / पवसंतेण प्रवसता प्रवासं कुर्वता / दइए दयितेन / जे ये / महु मम / दीहडा दिवसाः / दिण्णा दत्ताः / ताण तान् दिवसान् / गणंतिए गणयन्त्या[:] / मम अंगुलियाउ (अंगुलिओ) अङ्गलयोः (ल्यः) / नहेण नखेण / जज्जरिआउ जजरिताः जर्जरीभूताः // 8 // सायरु उप्परि तणु धरैं(i) तलि घल्लै रयणाइ(इं) / सामि सुनिच्छु (सुभिच्चु ) वि परिहरैं(i) सम्माणेइ खलाई // 9 // sA0 / सायरु सागरः / उप्परि उपरि / तणु तृणानि / धरै धरति / तलि तले अधः / रयणाइं रत्नानि / घल्लै घेप्पइ क्षिपति / तथा सामी(मि) स्वामी / सुभिच्चु सुभृत्यानपि परिहरति / खलाई खलान् / सम्माणेइ सन्मा[न] यति // 9 // गुणहिं न संपय कित्ति पर फल लिहिआ भु(भुं)जंति / केसरि न ल[ ह]i बोड्डिअ वि गय लक्खेहिं घि(घे )प्पंति // 10 // गुणि (ण)0 / गुणि(ण)हिं गुणैः / न संपय न संपद्भवति / पर कीत्ति कीतिरेव लोकैः / फल फलानि / लिहिआ लिखितानि ललाटपट्ट-लिखितानि / भु( )जंति भुज्यन्ते / यतः केसरी सिंहः / बोड्डिअवि कपर्दिका-मात्रमपि / न लहै न लभते / गय गजा[:] / लक्खेहिं लक्षैः / घेप्पंति गृह्यन्ते // 10 // वच्छहे गृण्हइ फलै(इं) जणु कडु पल्लव वज्जेइ / तो वि महहुम सुअणु जिम्व ते उच्छंगि धरेइ // 11 // jaM0 / जणु लोकः / वच्छहे वृक्षान् / फलै(इं) फलानि / लिहि गिण्हइ गृह्णाति / परम् कडु पल्लुप (पल्लव) कटुकपत्राणि / जनो वज्जेइ 7. दिअहडा - प्रा.व्या., दो.व. 8. दइएं - प्रा.व्या., दो.वृ. 9. अंगुलिउ - प्रा.व्या., दो.वृ.
Page #5
--------------------------------------------------------------------------
________________ अनुसन्धान - 53 श्रीहेमचन्द्राचार्यविशेषांक भाग - 1 व्र्ज्य्ति। तो वि तथापि / म[ह] द्दुम महाद्रुमः / ते तानि कटुकपत्राणि / उच्छंगि उच्छृन्ग्गे। धरेइ धरति / जिम ( जिम्व ) यथा / सुअणु स्वजनः // 11 // 54 दुरुड्डाणे पडिउ खलु अप्पणु जणु मारेइ / जिह गिरि-सिंगहुं पडिअ सिल अन्नवि चूरू करेइ // 12 // दुरु0 / दुरुड्डीणं (ड्डाणे) दुराड्डी (DDA) नेन / पडिउं(u) पतितः स्न्। खल: / अप्पणुं(णु) आत्मानम् / जणुं (णु) जनम् / मारेइ मारयति / जिह य्था। गिरिसिंगहु(हुं) गिरिशृङ्गेभ्य[ : ] | पं ( प ) डिअ पतिता सती / सिला शिला / अन्नवि अन्यानपि / चूरु चूर्णम् / करेइ करोति // 13 ( 12 ) // जो गुण गोवैं (i) अप्पणा पयडा क [र]i परस्सु / तसु हौं कलियुग दुल्लहहो बलि किज्जौ ( उं) सुअणस्सु // 13 // jo0 / जो यः पुमान् / अप्पणा आत्मीयान् / गुणान् / गोवै गोप्यति प्रच्छन्नीकरोति / परस्सु परस्य / पयडा प्रकटान् गुणान् करोति / कलियुगि कलियुगे / दुल्लहहो दु[र्ल]र्भ(भ)स्य / तसु तस्य नरस्य / बलि पूजाम् / किज्जरं करोमि / सुअणु (ण) [स्सु ] स्वजनस्य ( सुजनस्य ? ) // 12(13) // तहं भ( त ) इज्जी भंगि नवि ते(तें) अवडियडि वसंति / अथ (ह) जणु लग्गिवि उत्तरै अह सह सइ ( इं ) मज्जंति // 14 // तणहं. / तणहं तृणानाम् / तैज्जी तृतीयो / भंगि भङ्गी प्रकारः / नवि नास्ति / अविडयद्रि (अवडियडि) अवटतटे कूपतटे / वसंति तिष्ठन्ति / तें तानि तृणानि / अह अथवा / जणु जनः / लग्गिवि लगित्वा / उत्तरै उत्तरयति / अह / सह सार्द्धम् / सयं ( इं ) स्वयम् / मज्जन्ति // 14 // दैवु घडावै वण(णि) तरुहं ( हुं) सौणिहं पक्कफलाई / सोवर सुक्ख इट्ठ णवि कण्णहिं खलवणाई // 15 // da0 / दैवु दैवः / सौणिहं शकुनिनाम् / तरुहं(हुं) तरूणाम् वृक्स्सान्नाम्। पक्कफलाई पक्वफलानि / वणि वने / घटा (DA) वै घटापयति अर्पयति / सोवरि नवरम् / सुक्खं / पट्ठ णवि प्रविष्टानाम् नराणाम् / कण्णहिं 10. अन्नुवि दो.वृ. प्रा.व्या.,
Page #6
--------------------------------------------------------------------------
________________ डिसेम्बर 2010 कर्णयोः / खलवयणाई खलवचनानि न सौख्यम् // 15 // धवलु विसूरै सामीअहो गरुआ भरु प(पे)क्खेवि / हौं किं न जुत्तौ दुहुं दिसिहि खंडई दोण्ण(ण्णि) करेइ (वि) // 16 // धव0 / धवलु वृषभः / गरुआ गुरुकम् / भरु भारम् / पेक्खेवि प्रेक्स्स्य्। स्वा(सा)मिअहो निजं(ज) स्वामिनः निजधनिकस्य / विसूरै सोचति निन्दति / हौं अहम् / किं न जुत्तओ(u) किं न युक्तः किं न नियोजितः / दुहं द्वयो[:] / दिसिहि दिशो[:]पार्श्वयोः / खंडइ(इं) खंडे / दोण्णि द्वे / करि(रे)वि कृत्वा // 16 // | गिरिहे सिलायलु तरुहे फल( लु) घेप्पइ नीसाम्वन्नु / घर(रु) मेलेप्पिणु माणुसहं तो वि न रुच्चै रण्णु // 17 // गिरि0 / गिरिहे पर्वतान्(t) / सिलायलु शिलातलम् / तरुहे वृक्षान्(t) / फलु फलम् / घेप्पइ गृह्यते / नीसाम्बनु(न्नु) निःसामान्यम् / तो वि तथापि / घरुं(रु) गृहम् / मेलेप्पिणु मुक्त्वा / माणुसहं मनुष्येभ्यः / रज्(ण्णु) अरण्यम् / न रुच्चै न रोचते // 17 // तरुहुं वि वक्कलु फल( लु) मुणि वि परिहणु असणु लहंति / सामिहु~ एत्तिओ(u) अग्गलौं आयरु भिच्चु(च्च) गि(गृ)हंति // 18 // ___ तर(रु)huM0 / तरुहु~ वृक्षेभ्योऽपि / वक्कलुं(लु) वक्क(ल्क)लम् / प(फ)लु फलम् / मुनि वि मुनयोऽपि ऋषीश्वरा अपि / परिहणु परिधानम् / असणुं(णु) असनम् / लहंति लभन्ति(न्ते) / सामिहुं स्वामिभ्यः / एत्तिउ एतद् / अग्गलौं अधिकतरम् / आयरु आदरम् यथा स्यात् / भिच्चु(च्च) भृत्याः / गृहति गृह्णन्ति // 18 // __ अह विरलप्पहाउ जि क[लि]हि धम्मु // 19 // अह अथ / विरलप्पहाउ तुच्छप्रभावः / जि एव / कलिहि क्लियुगे। धम्मु धर्मः // 19 // दई(i)e0 पूर्ववत् // 20 // दइए0 पूर्ववत् // 20 // 11. पिक्खेवि - प्रा.व्या., दो.वृ.
Page #7
--------------------------------------------------------------------------
________________ 56 अनुसन्धान-53 श्रीहेमचन्द्राचार्यविशेषांक भाग-1 अग्गिए( एं) उण्हओ(u) होइ जगु वाएं सीअलु तेम्व / जो पुणु अग्गि( ग्गि) सीअला तसु उण्हत्तण u) केम्व // 21 // अग्गि0 / अग्निना / उण्हौं(u) उष्णम् / होइ भवति / जगु जगत् / वाए(एं) वायुना / सीअलुं(लु) शीतलं भवति / तेम्व तथा / जो यः / पुणु पुनः / अग्गि(ग्गि) अग्निना / सीअलुं(ला) शीतलं(लः) भवति / तसु तस्य / उण्हत्तणौ उष्णत्वम् / केम्व कथं भवति // 21 // विप्पिआ(a)यारओ(u) जैवि पिओ(u) तोवि तं आणिहि अज्जु / अग्गिणि(ण) दड्ढा(ड्ढौ) जैवि घरु तो तें अग्गि कज्जु // 22 // विप्पि0 / विप्पिअयारौ विप्रियकारकः / य(ज)इवि यद्यपि / पिउ प्रियः / तोवि तथाऽपि / तं प्रियम् / आणिहि आनीहि / अज्ज अद्य / अग्गिण अग्निना / दड्ढौ दग्धं / जैवि यद्यपि / घरु गृहं / तो तथाऽपि / तें तेन / अग्गि(रिंग) अग्निना / कज्जु कार्यम् // 22 // एइ ति घोडा0 इत्यादि पूर्ववत् // 23 // एइ ti0 पूर्ववत् // 23 // जिम्व [जिम्व] वंकिम लोअणहं णिरु साम्व( म )लि सिक्खेइ / तिम्व तिम्व वम्महु निअयसरु12(र) खरपत्थरि तिक्खेइ // 24 // जिम्व0 / यथा यथा / वंकिम वक्रिमां(माणम्) वक्रत्वम् / लोअणहिं(ह) लोचनयोः द्विवचनस्य बहुवचनम् / णिरु निश्चितम् / सामली श्यामली स्त्री / सिक्खेइ शिक्षति / तिम्व तिम्व तथा तथा / वम्महु मन्मथः / खर पत्थरे(रि) कठोरप्रस्तरे / निअयसर निजकसरान् / त(ति)क्खेइ तीक्ष्णयति // 24 // संगर-सएहिं जु वणि( ण्णि)ऐ देक्खु अम्हारा कंतु / ऐमु(म)त्तहं चत्तंकुसहं गय कुंभयं(इं) दारन्तु // 25 // संग0 / संगरसएहिं सङ्ग्रामशतैः / जु यः / वणि(ण्णि)ऐ वर्ण्यते / देखु(क्खु) पश्य / अम्हारु(रा) अस्मा(म)दीयः / कंतु कान्तः भर्ता / ऐमु(म)त्तहं अतिमत्तानाम् / चत्तंकुसहं त्यक्ताकु(ङ्क)शानाम् / गय गजानाम् / कुंभइ(इं) कुंभस्थलानि / दारतुं (दारंतु) दारयन् // 25 // 12. सरु - प्रा.व्या.
Page #8
--------------------------------------------------------------------------
________________ डिसेम्बर 2010 तरुणिउहो (तरुणिहो)[ तरुणहो] मुणिओ(u) मै(इं) करहु म अप्पहो घाओ(u) ॥ 26 ॥ तरु0 / तरुणिहो तरुणहो हे तरुण्य[:] हे तरुणा[:] ! मुणिउ ज्ञात्वा । मैं मया । मां । अप्पहो आत्मनः । घाउ घातम् । करहु कुरुत । म मा । / 26 / / गुणि( ण )हिं न संपय13 कित्ति पर0 पूर्ववत् ॥ 27 ॥ गुणहिं न संपय0 पूर्ववत् ॥ 27 ॥ भाईरहि जिम्व भारै मग्गेहिं त(ति )हिं वि पयट्टै ॥ 28 ॥ भाईरि(र)हिं(हि) भागीरथी गंगा । जिम्व यथा । भारै भारती भरतस्य I(i)यम् भारती । तिहिं वि त्रिष्वेव । मग्गेहिं मार्गेषु । पयट्टै प्रवर्तते ॥ 28 ॥ अंगुली(लि)[u] जज्जरिआउ नहेण पूर्ववत् ॥ 29 ॥ अंगु0 पूर्ववत् ॥ 29 ॥ सुंदरसव्वंगाओ विलासिणिओ पेच्छंताण ॥ 30 ॥ सुंद0 / सुंदरसव्वंगाउ(o) सुन्दरं प्रधानं सर्वं अङ्गं यासां ताः सुन्दरसर्वागाः(ङ्गाः) / विलासिणिओ विलासिन्यः स्त्रियः । पेछं(च्छं)ताण पश्यताम् पुरुषाणाम् ॥ 30 ॥ निअ-मुह-करि( र )हि हिं) वि मुद्धकर अन्धारै पडिपेक्खइ । ससिमंडल चंदिमए पुण( णु) कांइ न दूरे देक्खइ ॥ 31 ॥ nia0 / निअ-गुह-करि(र)हिं वि निजमुखकिरणैरपि । मुद्धकर मुग्धकर(?) / काचित् स्त्री । अंधारै अन्धकारे । पडिपेख(क्ख)i प्रतिप्रेक्षते । ससिमंडल चंदिमए पूर्णशशाङ्कमण्डलं चन्द्रिकया कान्त्याम्(न्त्या) / दूरे दूरस्थे पदार्थे । पुणु पुनः । कांइं किम् । न देक्खइ न पश्यति, अपि तु पश्यत्येव ॥ 31 ॥ जहिं मरगयकंतिए संवलिअं ॥ 33 (32) ॥ जहिं यथा । मरगयकि(क)तिए मरगतरत्नकान्त्या । संवलियं मिश्रितम् ॥ 32 ॥ 13. संपइ - प्रा. व्या. 14. सव्वंगाउ - प्रा.व्या., दो. वृ.
Page #9
--------------------------------------------------------------------------
________________ 58 अनुसन्धान-53 श्रीहेमचन्द्राचार्यविशेषांक भाग-1 तुच्छमज्झहे तुच्छजंपिरहे तुच्छच्छ ] रोमावलिहे तुच्छराय तुच्छयरहासहे पियवयज्( णु) अलहन्तिअहे तुच्छकाय-वम्मह-निवासहे । अन्नु जु तुच्छौं तहे धणहे तं अक्खणहं न जाइ कटरि थण(णं )तू( त )रु मुद्धडहे जे(जें) पुणु विच्चि णमाइ ॥ 33 ॥ तुच्छ0 / तुच्छमज्झहे तुच्छमध्याः । तुच्छज(ज)पिरहे तुच्छकथयित्र्याः स्वल्पभाषिण्याः । तुच्छच्छरोमावलिहे अच्छा(तुच्छ)अच्छा रोमावलिः यस्याः । तुच्छराय हे तुच्छराग ! दूतीकस्या नायि(य)कस्यामन्त्रणं, स्वल्पो रागो स्नेहो, यस्य नायि(य)कस्य स[:]-हे तुच्छराग ! तुच्छयरहासहे तुच्छतर-स्वल्पतरहास्यायाः । पियवयणु प्रियवचनम् । अलहंति[a] e(हि) अलभन्त्याः (अलभमानायाः) / तुच्छकाय-वम्मह-निना(वा)सहे तुच्छशरीर-मन्मथनिवासहे(सायाः) / तहे तस्याः । धणहे नायिकस्याः (नायिकायाः) / अन्नु अन्यत् । जु यत् । कटि(ट)रि आश्चर्ये उइसुतं(?) देशान्तरीयः । मुद्धडहे मुग्धायाः । थण(णं)त्त(त)रु स्तनान्तरम् अस्ति अतिपीनत्वात् अतितुच्छौं इति भावः । जें येन कारणेन । मणु मनश्चितं(त्तं) / वच्चि मार्गे अंतराले स्तनयोः । न माइ न माति ॥ 32(33) ॥ फोंडेति ( फोडेंति ) जे हियडु (डौं) अप्पणु(ण)उं ताहं पराइ कवण घृण । रक्खेज्जहु लोअहो अप्पणौं ( अप्पणो) बालहे जाया विसम थण ॥ 34 ॥ फोडें । जे यौ स्तनौ । अप्पणौं आत्मीयम् । हियडौं हृदयम् । फों(फो)डेंति स्फोटयन्ति । तायं(हं) तयोः स्तनयो[:] / पराइ परकीया । कवण किम् । घृण दया भवति । अपि तु न लोअहो भो लोकाः । अप्पणो आत्मानं । रक्खेज्जहु रक्षयतः(त) / बालहे बालायाः । विसमथण विषमस्तनौ । जाया जातौ ॥ 34 ॥ भल्ला हुआ जु मारिआ बहिणि महारा कंतु । लज्जेज्जं नु वयंसिअहु जै भग्गा घरु एंतु ॥ 35 ॥ भल्ला0 / बहिनि(णि) हे भगिनी(नि) / महारा अस्मदीयः । कंतु कान्तः पतिः । जु यत् । मारिआ मारिता । तद् भल्ला भव्यम् । हुआ जातं 15. घण - प्रा.व्या., दो. वृ.
Page #10
--------------------------------------------------------------------------
________________ डिसेम्बर 2010 भूतम् / यदि भग्गा भग्नः सन् / घरु गृहम् / एतु आगमिष्यत् / तदा वयंसिअहु वयस्याभ्यो / लज्जेजंतु अलज्जिष्यत् // 35 // वायसु उड्डावें(वं )तिअए पिउ दिट्ठौ सहसत्ति / अद्धावलया महिहिं( हि) गय अद्धा फुट्ट तडत्ति // 36 // वाय0 / वायसु वायसं काकम् / उड्डावंतिअए उड्डापयन्त्याः (न्त्या) / कयाचित् स्त्रिया सहसा(सत्ति) सहसैव / पिउ प्रियः पति / दिट्ठौ दृष्टः इति हेतोः / अर्द्धा अर्द्धम् / वलया वलयम् / महिहि मह्याम् पृथिव्याम् / गय गतं पतितम् / कथम् अद्धा ? फुट्ट तडि(ड)त्ति अद्धा अर्द्ध फुट्ट(ट्ट) स्फुटम् / तडि(ड)त्ति तडत् इति यथा स्यात् तथा एतावता अर्द्ध त्रुटित्वा भूमौ पतितम् // 36 // कमलै(इं) मेल्लिवि अलिउलई करिगंडाई महंति / असुलहमेच्छण जाहं भलि ते णवि दूरि(रु) गणेति // 37 // कम0 / अलिउलई अलिकुलानि / कम[ल]इं कमलानि / मेल्लिवि मुक्त्वा / करिगंडाइं करीणां गजानां गल्ल(ण्ड)स्थलामि(नि) / महंति काङ्क्षति / असुलहं दुर्लभवस्तुम् / मेच्छण इषितुम् / जाहं येषाम् पुरुषाणाम् / भलि कदाग्रह म(स)मस्ति / दुरु दूरम् / न गणेति न गणयन्ति // 37 // अन्नु जु तुच्छौं तहे धणहे0 // 38 // तहे तस्या[:] / धणहे स्त्रियायाः / अन्नु अन्यत् / जु यत् / तुच्छौं तुच्छकम् // 38 // भग्गौं देखि वि निअय-बलु बलुं( लु) पसरि[a]उं परस्सु / o( u)मिल्लै ससि-रेह जिम करि करि( र )वालु पियस्सु // // 38(39) // भग्ग0 / पियस्सु प्रियस्य / करि करे हस्ते करवरात् / करवालु खड्गं / उमिल्लै शोभते / श(स)सि[रेह] जिम्व शशिरेखावत् / देखिवि दृष्टा(ष्ट्वा) / निअयबलु निजकबलं निजशै(सइ)न्यम् / भग्गौ भग्ग(ग्न)कम् / 16. मेल्लवि - प्रा.व्या., दो. वृ. 17. देक्खिवि - प्रा.व्या., दो. वृ.
Page #11
--------------------------------------------------------------------------
________________ अनुसन्धान-53 श्रीहेमचन्द्राचार्यविशेषांक भाग-1 पुनः किं कृत्वा देखिवि दृष्टा(ष्ट्वा) / परस्सु परस्य सैन्यम् / शत्रोः बलु शै(सइ)न्यम् / परसिउं (पसरिअउं) प्रसृतकं विस्तरितकम् // 39 // जहा( हां) होतओ(u) आगदो / तहा( हां) होतओ(u) आगदो / कहा( हां) होतओ(u) आगदो // 39 (40) // ___ जय(हां)0 / जहा(हां) यस्मात् / होतौं(u) आगदो आगतः / तहा(हां) तस्मात् / होतौं(u) भवन् सन् आगतः / कहा(हां) कस्मात् होतौं(u) भवन् सन् आगतः // 40 // जं(ज)i तहो तुट्टो( तुट्टौ) नेहडा मई सहु~ नथि(वि) तिलि( ल )तार / तं किहे वकहिं (वंकेहिं) लोअणेहिं जोइज्ज उं) सवि(य)वार // // 40(41) // jai0 / जा(ज)i यदि / तहो तस्य पुरुषस्य / तुट्टौ त्रुटितः / नेहडा स्नेहः / मई मया / सहु(हुं) सार्द्धं / नवि नापि / तिलतार हे तिलतार हे स्नेहक तीतिक(?) / तं तदा / किहे कस्मात् / तं [वं]कि(के)हिं लोअणेहिं वक्राभ्यां लोचनाभ्याम् / सयवार शतवारम् / जोइज्जौं विलोक्यते // 41 // जै( हिं) कपिज्जइं(i) सरेण सरु छिज्जइ खग्गेण खग्गु / तहि (हिं) तेहै भड-घडनिवहिं(हि) कंतु पयासइ स( म )ग्गु // 41(42) // ___जहिं0 / यस्मिन् / कपिज्जइ कल्पते / सरेण बाणेन / सरं(रु) बाणं(णः) / खग्गेण खड्गेण(न) / खग्गं(ग्गु) खड्गं(खङ्गः) / छिज्जइ छिद्य्ते। तहिं तस्मिन् सङ्ग्रामे / तेहै तादृशस्थाने / भड सुभटानाम् / घडनिवहि(हि) वृक्षमूलसमूहे / कंतु कान्तः / मग्गु मार्गम् / पयासइ प्रकाशयति // 42 // एक्कहिं अख( क्खि )हिं सावणुं( णु) अन्नहिं भ्द्द्वो(u)| माहौ महिअलि(ल)-सत्थरि गंडत्थले सरओ(u) // 42(43) // एक्क0 / एक्कहिं एकस्मिन् / अख(क्खि)हिं लोचनेहिम्(नैः) / सावणु श्रावणमासः / अन(न्न)हिं अन्यस्मिन् लोचने / भद्दवौ भाद्रपदः / 18. सरिण - प्रा.व्या., दो.वृ. 19. खग्गिण - प्रा.व्या., दो.वृ. 20. कर्त्यते - दो.वृ.
Page #12
--------------------------------------------------------------------------
________________ डिसेम्बर 2010 महियलि(अल)सत्थरि महितलश्रस्तरे / माहओ(u) माध(घ)वः वैशाखः / गंडत्थले गल्ल(गण्ड)स्थले / सरौ शरत्कालः // 43 // अंगिहिं गिम्ह( म्ह) सुहच्छी तिलवणे( णि) मग्गसिरु / तहे मुद्धहे मुहपंकैं(i) आवासिउ सिसिरि(रु) // 43(44) // ___ अंगि0 / अंगिहिं अङ्गे शरीरे / गिम(म्ह) ग्रिष्मः / मु(सु)हच्छी मु(सु)खास्ये मु(सु)स्वस्थांयिनि(?) / तिलवणि तिलवणे(ने) / मग्गसिरु maargshiirssH। तस्याः मुद्धहे मुग्धाया[:] स्त्रियाः / मुहपंकै मुखपङ्कजे / आवासिउ आवासितः निवासितः / सिस(सि)रु शिशि[र]कालः // 44 // हियडा फुट्ट ट्टि) तडि(ड)त्ति करि कालखे(क्खे)वें काई / देख(क्ख)उं हय-विहि-कहि( हं) ठवै पैं विणु दुक्खसयाई // // 44(45) // हिए(य)0 / हियडा हे हृदय / कर कृत्वा / तडि(ड)त्ति तडत्शब्दम् / फुट्टि स्फुटम् / कालखे(क्खे)वें कालक्षेपेन / काइं किमस्ति / हयविहि हतविधिः / पैं त्वया / विणु विना / दुख(क्ख)सयाइं दुःखशतानि / व(ठ)वै स्थापयति इति / देखु(देखौं) पश्यामि // 45 // कंतु महारु21 हलि सहिए निच्छएं रूसइ जासु / 22अत्थेहि सत्थेहि हत्थेहिं वि ठाउवि फेडइ तासु // 45(46) // कंतु0 / हलि हे हलि / सहिए हे सि(स)खिके / निच(च्छ)e निश्चयेन / जासु यस्य पुरुषस्य / महारु अस्मदीयः / कंतु कान्तः / रूसइ रूष्यति / तासु तस्य / अथे(त्थे)हिं अर्थै [:] द्रव्यैः / सत्थइ(त्थे)हिं शस्त्रैः / हत्थइ(त्थे)हिं हस्तैः / नाविउ(ठाउवि) स्थातमपि / फेडइ स्फोटयति // 46 / / जीवी(वि)u कासु न वल्लहड उं) धणु पुणु कासु न इट्ठ23 / दोण्णि वि अवसर24-निवडिआई तिण-सम गणइ विस( सि )ट्ठ // // 46(47) // 21. महारौ - प्रा.व्या., दो.व. 22. अत्थिहिं सत्थिहं हत्थिहिं - प्रा.व्या., दो.वृ. 23. इट्ट - प्रा.व्या., दो.वृ. 24. अवसरि निवडिअइ - अपभ्रंश व्या., सति-सप्तमी.
Page #13
--------------------------------------------------------------------------
________________ अनुसन्धान - 53 श्रीहेमचन्द्राचार्यविशेषांक भाग - 1 ka0 (जीवि0) / कासु कस्यचित् पुरुषस्य / जीवि (वि) उं (u) जीवति (जीवितम्) जीवितव्यम् / न वल्लहौं वल्लभं न भवति अपि तु भवत्येव / पुणु पु[न:] / कासु कस्य पुरुषस्य / धणु धनम् / न इट्ठ इष्टं नास्ति, अपि तु इष्टमेव / विस(सि)ट्टुजन उत्तमजनः / दोणि विद्वेऽपि(द्वे अपि) / अवसरनिवडिआई अवसरनिपतिते प्रस्तावे आगते सति / तिणसमे (म) तृणसमे / गण गणयति // 47 // 62 ओ (u) / तहे केरौ / कहे केरओ(u) // 47(48) // he0 / यस्याः / केरओ ( उ ) सम्बन्धी / तहे तस्याः / केरौ सम्बन्धी / कहे कस्याः / केरौ सम्बन्धी // 48 // प्रगणि चिट्ठदि नाहु ध्रं ( धुं) त्रं रंणि करदि न भ्रंति / पक्खे तं बोल्लिऐ जु निव्व // 48 ( 49 ) // - प्र (प्रं) ga0 / प्रगणि प्राङ्गणे गृहाङ्गणे / ध्रं ( धुं) य: / नाहु नाथ / चिट्ठइ तिष्ठति / त्रं सः नाथ: / रणि रणे सङ्ग्रामे / करदि करोति / युद्धादि / न भं (भ्रं ) ति भ्रान्तिर्नाऽस्ति / तं तैं (तद्) / बोल्लिऐ कथ्यते जल्पते / जु यद् / निव्वहै निर्वाह्यते // 49 // इमु कुलु तुह तणौं / इमु कुलु क्खु // 49(50 ) // imu0 / इमु इदम् / कुलु कुलम् / तुह तव / तणौ ( उं) सम्बन्धी / इमु इदम् / कुलु कुलम् / देक्खु पश्य // 50 // एह कुमारी एहो नरु एही ( हु ) मणोरहु (ह) ठाउ 25 / एहौं वढ चिंतंताहं पच्छइ होइ विहाणु // 50 (51) // eha0 / एषा / कुमारि(री) कन्या / एहो एषः / नरु नरः पुरुषः / एहु एतद् / मणोरु(र)ह मनोरथानाम् / ठाउ स्थानम् / एहौ (उं) ईदृशम् / वढ 25. ठाणु. प्रा.व्या., दो.वृ.
Page #14
--------------------------------------------------------------------------
________________ डिसेम्बर 2010 63 मूढाणां मूर्खाणाम् / चितंताहं चिन्तयि(य)ताम् / विहाणु प्रभातम् / पच्छइ पश्चात् / होइ भविष्यति // 51 // एइ ति घोडा एह थलि इत्यादि पूर्ववत् // 51(52) // एइ ति पूर्ववत् // 52 // एइ पेच्छ // 52(53) // एइ एतान् / पेच्छ पश्य // 53 / / जै पुच्छह वड्डा[इं] घरां(र) तो वड्डा घर उइं (ओइ)| विहिभि(लि)a जुणु( जण) अब्भुद्धरण कंतु कुटी(DI)रै जोइं(i) // 53(54) // जदि(i0) / जै यदि / भो पथिकाः वडाइं वृद्धानि / घर गृहाणि / पुच्छह पृच्छथ / तो तदा / बड्डा वृद्धानि / घर गृहाणि / उइं (ओइ) अमूनि / विहलित(a)जण विह्वलित-पीडितजनः / अब्भुद्धरण अभ्युद्धरण / कंतु कान्तः / कुटी(DI)रै कुटीरके / जोइ पश्य // 54 // आयैं हंलोअहो (लोअहो) लोअणइं जाईसर[इं] न भंति / अप्पिए दिढे मौलिअहिं पिए दिट्ठए विहसन्ति // 54(55) // A0 / आयैं इमे / लोअहो भो लोकाः / लोअणइ लोचनै[:] / जाईसरै(इं) या(जा)तिस्मरे स्तः / न भंति भ्रान्तिर्नाऽस्ति / अप्पिए अप्रिये अनभीष्टे / दिट्ठइ दृष्टे सति / मौली(लि)[a]हिं म(मु)कुलीभवतः / पिए प्रिये / अभीष्ट दृष्टे सति / विहसंति विकसन्तः(त्तः) / सर्वत्र द्विवचनस्य बहुवचनम् // 55 // सोसौ म सोसओ(u)च्चिअ उयही वडवानलस्स कं तेण / जं जलै जले जलणो आएण वि किं न पज्जत्तं // 55 (56) // so0 / सोसओ(u) शुष्यतु / म सोसओ(u) मा शुष्यतु / चि(च्चि)a एवावार्थ (एवार्थ) / उद(य)ही उदधी(धिः) समुद्रः / तेण समुद्रशोषणेन वडवानलस्य समुद्र(द्रा)ग्निः (ग्नेः) / कं किमस्ति / जं यद् यस्मात् कारणात् / जले पानीये / जलनो(णो) ज्वलनः वैश्वानरः / जलै ज्वलति / आएण वि अनेनाऽपि वडवानलेन / किं न पज्जत्तं किं न प्राप्तम् / अपि तु सर्वमेव // 56 //
Page #15
--------------------------------------------------------------------------
________________ 64 अनुसन्धान-53 श्रीहेमचन्द्राचार्यविशेषांक भाग-1 आयहो दढ(ड्व) कलेवरहो जं वाहिउ तं सारु / जो (जै) उट्ठब्भइ तो कुहै अह डज्झइ तो छारु // 56 (57) // A0 / आयहो अस्य / दढ(ड्ड) दग्ध निन्द्य / कलेवरहो कलेवरस्य देहस्य / जं यत् / वाहिउ वाहितम् / तं तदेव / सारु सारम् कार्थ(य)करम् / जै यदि / उब्भउइ (उट्ठब्भइ) आछाद्यते / मृतानन्तरम् यदि सिचयेनाऽऽछाद्यते / तो तदा / कुहै कुहणाति (कुन्थ्नाति) / अह अथवा / ज(ड)ज्झइ दह्यते / तो तदा / काया छारु भस्मसात् भवति // 57 / / साहु वि लौ तडप्फडै वड्डत्तणहो तणेण / वडु(ड्ड)प्पणु 26परि पाव(विअ)i हत्थेहि(त्थे) मु(मो )क्कलडेन // 57 (58) // साहु वि सर्वोऽपि / लौ लोकः / वड्डत्तणहो वृद्धत्वस्य / तणेण भवनार्थे / एतावता वृद्धत्वार्थे / तडप्फडै उत्स(त्सु)कीभवति / पर(रि) परम् / वड्डप्पणुं(णु) वृद्धत्वम् / हत्थें हस्तेन / मोक्कलडेन मुत्कलेन / पाविऐ प्राप्यते // 58 // सत्तु( व्वु )वि // 59(60) // sa0 / सर्वोऽपि // 60 // जै न सु आवै [ दुइ घरु काई अहो-मुह तुज्झु / वयणु जै खण्डै तौ सहिए सो पिउ होइ न मज्झु // 61 // ] ja0 / जै यदि / सु नर / न आवई(i) नाऽऽयाति / दूइ दूरम् / घरु गृहम् / तदा कांइ (काई) कस्मात् / अहोमुहु अधोमुखम् / तुज्झु तव / सहिहे(e) सखिके / तौ तव / जै यदि / वयणु वचनम् / खंडइ खण्डयति अन्यथा करोति / तदा सो नरः / पिउ प्रिय / मज्झु मम / न होइ न भवति // 60 // 26. परपाविऐ - दो.वृ. 27. जु. - प्रा.व्या., दो.वृ.
Page #16
--------------------------------------------------------------------------
________________ डिसेम्बर 2010 ॥ 61 ॥ 65 [काई न दूरे देकखै ॥ 61 ॥ ] kA0 / काई किम् । दूरे पदार्थे । न देखैं (देक्खइ) न पश्यति [ फोडिन्ति जे हियडौं अप्पणौं ताहं पराई कवण घण । रक्खेज्जहु तरुणहो अप्पणा बालहे जाया विसम थण ॥ 62 ॥ ] रक्खे. / तरुणहो तरुणा[:] / अप्पणा आत्मानम् । रक्खेज्जहु र्क्स्स्य्न्तु। बालहे बालायाः । विष (स) मथण विषमस्तनौ । जाया यातौ उत्पन्नौ । जे यौ स्तनौ । अप्पणु आत्मसम्बन्धि हियडुं ॥ 62 ॥ [ सुपुरिस कंगुहे अणुहरहिं भण कज्जें कवणेण । जिम्व जिम्व वत्तणु लहहिं तिम्व तिम्व नवहिं सिरेण ॥ 63 ॥ ] su0 / हे सखि तं भणइ ( भण) कथय । कवणेन (ण) केन । कज्जं(ज्जें) कार्यम् न ( कार्येण) / [सुपुरिस ] स (सु) पुरूसा (SA:) स्त्पुरुस्सा[:]| कंगुहे कङ्गुधान्यस्य । अणुहरहिं अनुहरन्ते शा (सा) दृश्यं भजन्ते । तदा त्वं shRnnu। जिम्व जिम्व यथा यथा । वड्डत्तणुं (णु) वृद्धत्वम् । लहहिं लभन्ते । तिम्व तिम्व तथा तथा । शिरेण शीर्षेण । नवहिं नमन्ति ॥ 63 ॥ [जै ससणेही तो मुइअ अह जीवै निन्नेह । बेहिं" वि पयारेहिं गइअ धण किं गज्जहि खल मेह ॥ 64 ॥ ] jai0 / जै यदि । ससिनेही (ससणेही ) सस्नेही । [ तो ] तदा । मुइआ(a) मृत । अह अथवा । निन्नेहा (ह) निस्नेहा । जीवै जीवति इति । बेहिं द्वाभ्याम् । पयारेहिं प्रकाराभ्याम् । धण प्रिया । गइअ गतिका गतिः (गता) | अतः किं खल: (ल) हे दुर्ज्जन ! / मेह हे मेघ ! त्वं । गज्जहिं गर्ज्जति ॥ 63(64) ॥ 1 [भमरु म रुणझुण रण्णडै सा दिसि जोइ म रोइ । सा मालै देसन्तरिअ जसु तुहुं marahi vior3a ॥ 65 // ] bhamara (ru)0 / bhamara (ru) he bhramara / रण्णडै अरण्ये वने । म रुणिझुणी 28. लोअ प्रा.व्या., दो.वृ. 29. बिहिं - प्रा.व्या., दो.वृ.
Page #17
--------------------------------------------------------------------------
________________ अनुसन्धान-53 श्रीहेमचन्द्राचार्यविशेषांक भाग-1 (रुणझुणि) मा रुणो धूनि (ध्वनि) स्व(?) पुनः सा दिसि सा दिक् । म जोइ मा विलोकय त्वम् । पुनः म रोयैं (रोइ) रुदनं मा कुरु । यतः सा मालई(i) सा मालती । दें(दे)संतरिअ देशान्तरिताऽस्ति । जसु यस्याः । विउ(o)i वियोगे । तुहं(हुं) त्वम् । मरै मरति ॥ 65 ॥ [तुम्हे तुम्हैं जाणह । तुम्हे तुम्हैं पेच्छइ ॥ 66 ॥ ] tu0 / तुझे (तुम्हे) यूयं जानीतः(त) / तुह्मै (तुम्हैं) युष्मान् पश्यतु ॥ [पई मुक्काहं 3देग्विवरतरु फिट्टै पत्तत्तणं न पत्ताणं । तुह पुणु छाया जै होज्ज कहवि ता तेहिं पत्तेहिं ॥ 67 ॥ ] [प]i (इं)0 / पयं (पैं) त्वया । मुक्काहं मुक्तानाम् । विवरतरु वि विहंगाः तैर्वर विवर एवंविधो वृक्षः तस्य संबोधनम् he31 विव्र्त्रोः(रो)| पत्ताण(णं) पत्राणाम् । पत्तत्तण(णं) पत्रत्वम् । न फिट्टै न याति । पुणु पुनः । जै यदि । कहवि कथमपि । तुह तव । च्छाया (छाया) शोभा । होज्ज अभविष्यत् । ता तावत् । तेहिं पत्तेहि(हिं) तैः पत्रैः ॥ 67 ॥ 32महु0 / महु0 C/o. देवीकमल जैन स्वाध्याय मन्दिर ओपेरा, विकासगृह रोड, अमदावाद-7 30. वि वरतरु-प्रा. व्या. 31. हे विवरतरो अथवा हे वरतरो-दो. वृ.