________________
डिसेम्बर २०१०
६३
मूढाणां मूर्खाणाम् । चितंताहं चिन्तयि(य)ताम् । विहाणु प्रभातम् । पच्छइ पश्चात् । होइ भविष्यति ॥५१॥
एइ ति घोडा एह थलि इत्यादि पूर्ववत् ॥५१(५२)॥ एइ ति पूर्ववत् ॥५२॥
एइ पेच्छ ॥५२(५३)॥
एइ एतान् । पेच्छ पश्य ॥५३।। जइ पुच्छह वड्डा[इं] घरां(र) तो वड्डा घर उइं (ओइ)। विहिभि(लि)अ जुणु( जण) अब्भुद्धरण कंतु कुटी(डी)रइ जोइं(इ)
॥५३(५४)॥ जदि(इ०) । जइ यदि । भो पथिकाः वडाइं वृद्धानि । घर गृहाणि । पुच्छह पृच्छथ । तो तदा । बड्डा वृद्धानि । घर गृहाणि । उइं (ओइ) अमूनि । विहलित(अ)जण विह्वलित-पीडितजनः । अब्भुद्धरण अभ्युद्धरण । कंतु कान्तः । कुटी(डी)रइ कुटीरके । जोइ पश्य ॥५४॥
आयइं हंलोअहो (लोअहो) लोअणइं जाईसर[इं] न भंति । अप्पिए दिढे मउलिअहिं पिए दिट्ठए विहसन्ति ॥५४(५५)॥
आ० । आयइं इमे । लोअहो भो लोकाः । लोअणइ लोचनै[:] । जाईसरइ(इं) या(जा)तिस्मरे स्तः । न भंति भ्रान्तिर्नाऽस्ति । अप्पिए अप्रिये अनभीष्टे । दिट्ठइ दृष्टे सति । मउली(लि)[अ]हिं म(मु)कुलीभवतः । पिए प्रिये । अभीष्ट दृष्टे सति । विहसंति विकसन्तः(त्तः) । सर्वत्र द्विवचनस्य बहुवचनम् ॥५५॥
सोसउ म सोसओ(उ)च्चिअ उयही वडवानलस्स कं तेण । जं जलइ जले जलणो आएण वि किं न पज्जत्तं ॥५५ (५६)॥
सो० । सोसओ(उ) शुष्यतु । म सोसओ(उ) मा शुष्यतु । चि(च्चि)अ एवावार्थ (एवार्थ) । उद(य)ही उदधी(धिः) समुद्रः । तेण समुद्रशोषणेन वडवानलस्य समुद्र(द्रा)ग्निः (ग्नेः) । कं किमस्ति । जं यद् यस्मात् कारणात् । जले पानीये । जलनो(णो) ज्वलनः वैश्वानरः । जलइ ज्वलति । आएण वि अनेनाऽपि वडवानलेन । किं न पज्जत्तं किं न प्राप्तम् । अपि तु सर्वमेव ॥५६॥