________________
डिसेम्बर २०१०
॥६१॥
६५
[काई न दूरे देकखइ ॥ ६१ ॥ ]
का० । काई किम् । दूरे पदार्थे । न देखइं (देक्खइ) न पश्यति
[ फोडिन्ति जे हियडउं अप्पणउं ताहं पराई कवण घण । रक्खेज्जहु तरुणहो अप्पणा बालहे जाया विसम थण ॥ ६२ ॥ ]
रक्खे॰ । तरुणहो तरुणा[:] । अप्पणा आत्मानम् । रक्खेज्जहु रक्षयन्तु। बालहे बालायाः । विष (स) मथण विषमस्तनौ । जाया यातौ उत्पन्नौ । जे यौ स्तनौ । अप्पणु आत्मसम्बन्धि हियडुं ॥६२॥
[ सुपुरिस कंगुहे अणुहरहिं भण कज्जें कवणेण । जिम्व जिम्व वत्तणु लहहिं तिम्व तिम्व नवहिं सिरेण ॥६३॥]
सु० । हे सखि तं भणइ ( भण) कथय । कवणेन (ण) केन । कज्जं(ज्जें) कार्यम् न ( कार्येण) । [सुपुरिस ] स (सु) पुरूसा (षा:) सत्पुरुषा[:]। कंगुहे कङ्गुधान्यस्य । अणुहरहिं अनुहरन्ते शा (सा) दृश्यं भजन्ते । तदा त्वं शृणु। जिम्व जिम्व यथा यथा । वड्डत्तणुं (णु) वृद्धत्वम् । लहहिं लभन्ते । तिम्व तिम्व तथा तथा । शिरेण शीर्षेण । नवहिं नमन्ति ॥ ६३॥
[जइ ससणेही तो मुइअ अह जीवइ निन्नेह |
बेहिं" वि पयारेहिं गइअ धण किं गज्जहि खल मेह ॥ ६४ ॥ ]
जइ० । जइ यदि । ससिनेही (ससणेही ) सस्नेही । [ तो ] तदा । मुइआ(अ) मृत । अह अथवा । निन्नेहा (ह) निस्नेहा । जीवइ जीवति इति । बेहिं द्वाभ्याम् । पयारेहिं प्रकाराभ्याम् । धण प्रिया । गइअ गतिका गतिः (गता) | अतः किं खल: (ल) हे दुर्ज्जन ! । मेह हे मेघ ! त्वं । गज्जहिं गर्ज्जति ॥६३(६४)॥
1
[भमरु म रुणझुण रण्णडइ सा दिसि जोइ म रोइ । सा मालइ देसन्तरिअ जसु तुहुं मरहि विओड़ ॥ ६५ ॥ ]
भमर (रु)० । भमर (रु) हे भ्रमर । रण्णडइ अरण्ये वने । म रुणिझुणी २८. लोअ प्रा.व्या., दो.वृ. २९. बिहिं - प्रा.व्या., दो.वृ.