________________
५६
अनुसन्धान-५३ श्रीहेमचन्द्राचार्यविशेषांक भाग-१
अग्गिए( एं) उण्हओ(उ) होइ जगु वाएं सीअलु तेम्व । जो पुणु अग्गि( ग्गि) सीअला तसु उण्हत्तण उ) केम्व ॥२१॥
अग्गि० । अग्निना । उण्हउं(उ) उष्णम् । होइ भवति । जगु जगत् । वाए(एं) वायुना । सीअलुं(लु) शीतलं भवति । तेम्व तथा । जो यः । पुणु पुनः । अग्गि(ग्गि) अग्निना । सीअलुं(ला) शीतलं(लः) भवति । तसु तस्य । उण्हत्तणउ उष्णत्वम् । केम्व कथं भवति ॥२१॥ विप्पिआ(अ)यारओ(उ) जइवि पिओ(उ) तोवि तं आणिहि अज्जु । अग्गिणि(ण) दड्ढा(ड्ढउ) जइवि घरु तो तें अग्गि कज्जु ॥२२॥
विप्पि० । विप्पिअयारउ विप्रियकारकः । य(ज)इवि यद्यपि । पिउ प्रियः । तोवि तथाऽपि । तं प्रियम् । आणिहि आनीहि । अज्ज अद्य । अग्गिण अग्निना । दड्ढउ दग्धं । जइवि यद्यपि । घरु गृहं । तो तथाऽपि । तें तेन । अग्गि(रिंग) अग्निना । कज्जु कार्यम् ॥२२॥
एइ ति घोडा० इत्यादि पूर्ववत् ॥२३॥ एइ ति० पूर्ववत् ॥२३॥ जिम्व [जिम्व] वंकिम लोअणहं णिरु साम्व( म )लि सिक्खेइ । तिम्व तिम्व वम्महु निअयसरु१२(र) खरपत्थरि तिक्खेइ ॥२४॥
जिम्व० । यथा यथा । वंकिम वक्रिमां(माणम्) वक्रत्वम् । लोअणहिं(ह) लोचनयोः द्विवचनस्य बहुवचनम् । णिरु निश्चितम् । सामली श्यामली स्त्री । सिक्खेइ शिक्षति । तिम्व तिम्व तथा तथा । वम्महु मन्मथः । खर पत्थरे(रि) कठोरप्रस्तरे । निअयसर निजकसरान् । त(ति)क्खेइ तीक्ष्णयति ॥२४॥
संगर-सएहिं जु वणि( ण्णि)अइ देक्खु अम्हारा कंतु । अइमु(म)त्तहं चत्तंकुसहं गय कुंभयं(इं) दारन्तु ॥२५॥
संग० । संगरसएहिं सङ्ग्रामशतैः । जु यः । वणि(ण्णि)अइ वर्ण्यते । देखु(क्खु) पश्य । अम्हारु(रा) अस्मा(म)दीयः । कंतु कान्तः भर्ता । अइमु(म)त्तहं अतिमत्तानाम् । चत्तंकुसहं त्यक्ताकु(ङ्क)शानाम् । गय गजानाम् । कुंभइ(इं) कुंभस्थलानि । दारतुं (दारंतु) दारयन् ॥२५॥ १२. सरु - प्रा.व्या.