Book Title: Apbhramsa Doha Savrutti
Author(s): Diptipragnashreeji
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 15
________________ ६४ अनुसन्धान-५३ श्रीहेमचन्द्राचार्यविशेषांक भाग-१ आयहो दढ(ड्व) कलेवरहो जं वाहिउ तं सारु । जो (जइ) उट्ठब्भइ तो कुहइ अह डज्झइ तो छारु ॥५६ (५७)॥ आ० । आयहो अस्य । दढ(ड्ड) दग्ध निन्द्य । कलेवरहो कलेवरस्य देहस्य । जं यत् । वाहिउ वाहितम् । तं तदेव । सारु सारम् कार्थ(य)करम् । जइ यदि । उब्भउइ (उट्ठब्भइ) आछाद्यते । मृतानन्तरम् यदि सिचयेनाऽऽछाद्यते । तो तदा । कुहइ कुहणाति (कुन्थ्नाति) । अह अथवा । ज(ड)ज्झइ दह्यते । तो तदा । काया छारु भस्मसात् भवति ॥५७।। साहु वि लोउ तडप्फडइ वड्डत्तणहो तणेण । वडु(ड्ड)प्पणु २६परि पाव(विअ)इ हत्थेहि(त्थे) मु(मो )क्कलडेन ॥५७ (५८)॥ साहु वि सर्वोऽपि । लोउ लोकः । वड्डत्तणहो वृद्धत्वस्य । तणेण भवनार्थे । एतावता वृद्धत्वार्थे । तडप्फडइ उत्स(त्सु)कीभवति । पर(रि) परम् । वड्डप्पणुं(णु) वृद्धत्वम् । हत्थें हस्तेन । मोक्कलडेन मुत्कलेन । पाविअइ प्राप्यते ॥५८॥ सत्तु( व्वु )वि ॥५९(६०)॥ स० । सर्वोऽपि ॥६०॥ जइ न सु आवइ [ दुइ घरु काई अहो-मुह तुज्झु । वयणु जइ खण्डइ तउ सहिए सो पिउ होइ न मज्झु ॥६१॥] ज० । जइ यदि । सु नर । न आवई(इ) नाऽऽयाति । दूइ दूरम् । घरु गृहम् । तदा कांइ (काई) कस्मात् । अहोमुहु अधोमुखम् । तुज्झु तव । सहिहे(ए) सखिके । तउ तव । जइ यदि । वयणु वचनम् । खंडइ खण्डयति अन्यथा करोति । तदा सो नरः । पिउ प्रिय । मज्झु मम । न होइ न भवति ॥६०॥ २६. परपाविअइ - दो.वृ. २७. जु. - प्रा.व्या., दो.वृ.

Loading...

Page Navigation
1 ... 13 14 15 16 17