Book Title: Apbhramsa Doha Savrutti
Author(s): Diptipragnashreeji
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 13
________________ अनुसन्धान - ५३ श्रीहेमचन्द्राचार्यविशेषांक भाग - १ क० (जीवि०) । कासु कस्यचित् पुरुषस्य । जीवि (वि) उं (उ) जीवति (जीवितम्) जीवितव्यम् । न वल्लहउं वल्लभं न भवति अपि तु भवत्येव । पुणु पु[न:] । कासु कस्य पुरुषस्य । धणु धनम् । न इट्ठ इष्टं नास्ति, अपि तु इष्टमेव । विस(सि)ट्टुजन उत्तमजनः । दोणि विद्वेऽपि(द्वे अपि) । अवसरनिवडिआई अवसरनिपतिते प्रस्तावे आगते सति । तिणसमे (म) तृणसमे । गण गणयति ॥४७॥ ६२ ओ (उ) । तहे केरउ । कहे केरओ(उ) ॥४७(४८)॥ हे० । यस्याः । केरओ ( उ ) सम्बन्धी । तहे तस्याः । केरउ सम्बन्धी । कहे कस्याः । केरउ सम्बन्धी ॥४८॥ प्रगणि चिट्ठदि नाहु ध्रं ( धुं) त्रं रंणि करदि न भ्रंति । पक्खे तं बोल्लिअइ जु निव्व ॥ ४८ ( ४९ ) ॥ - प्र (प्रं) ग० । प्रगणि प्राङ्गणे गृहाङ्गणे । ध्रं ( धुं) य: । नाहु नाथ । चिट्ठइ तिष्ठति । त्रं सः नाथ: । रणि रणे सङ्ग्रामे । करदि करोति । युद्धादि । न भं (भ्रं ) ति भ्रान्तिर्नाऽस्ति । तं तइं (तद्) । बोल्लिअइ कथ्यते जल्पते । जु यद् । निव्वहइ निर्वाह्यते ॥४९॥ इमु कुलु तुह तणउं । इमु कुलु क्खु ॥४९(५० )॥ इमु० । इमु इदम् । कुलु कुलम् । तुह तव । तणउ ( उं) सम्बन्धी । इमु इदम् । कुलु कुलम् । देक्खु पश्य ॥५०॥ एह कुमारी एहो नरु एही ( हु ) मणोरहु (ह) ठाउ २५ । एहउं वढ चिंतंताहं पच्छइ होइ विहाणु ॥५० (५१) ॥ एह० । एषा । कुमारि(री) कन्या । एहो एषः । नरु नरः पुरुषः । एहु एतद् । मणोरु(र)ह मनोरथानाम् । ठाउ स्थानम् । एहउ (उं) ईदृशम् । वढ २५. ठाणु. प्रा.व्या., दो.वृ.

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17