Book Title: Apbhramsa Doha Savrutti
Author(s): Diptipragnashreeji
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 11
________________ अनुसन्धान-५३ श्रीहेमचन्द्राचार्यविशेषांक भाग-१ पुनः किं कृत्वा देखिवि दृष्टा(ष्ट्वा) । परस्सु परस्य सैन्यम् । शत्रोः बलु शै(सै)न्यम् । परसिउं (पसरिअउं) प्रसृतकं विस्तरितकम् ॥३९॥ जहा( हां) होतओ(उ) आगदो । तहा( हां) होतओ(उ) आगदो । कहा( हां) होतओ(उ) आगदो ॥३९ (४०)॥ ___ जय(हां)० । जहा(हां) यस्मात् । होतउं(उ) आगदो आगतः । तहा(हां) तस्मात् । होतउं(उ) भवन् सन् आगतः । कहा(हां) कस्मात् होतउं(उ) भवन् सन् आगतः ॥४०॥ जं(ज)इ तहो तुट्टो( तुट्टउ) नेहडा मई सहुँ नथि(वि) तिलि( ल )तार । तं किहे वकहिं (वंकेहिं) लोअणेहिं जोइज्ज उं) सवि(य)वार ॥ ॥४०(४१)॥ जइ० । जा(ज)इ यदि । तहो तस्य पुरुषस्य । तुट्टउ त्रुटितः । नेहडा स्नेहः । मई मया । सहु(हुं) सार्द्धं । नवि नापि । तिलतार हे तिलतार हे स्नेहक तीतिक(?) । तं तदा । किहे कस्मात् । तं [वं]कि(के)हिं लोअणेहिं वक्राभ्यां लोचनाभ्याम् । सयवार शतवारम् । जोइज्जउं विलोक्यते ॥४१॥ जइ( हिं) कपिज्जइं(इ) सरेण सरु छिज्जइ खग्गेण खग्गु । तहि (हिं) तेहइ भड-घडनिवहिं(हि) कंतु पयासइ स( म )ग्गु ॥४१(४२)॥ ___जहिं० । यस्मिन् । कपिज्जइ कल्पते । सरेण बाणेन । सरं(रु) बाणं(णः) । खग्गेण खड्गेण(न) । खग्गं(ग्गु) खड्गं(खङ्गः) । छिज्जइ छिद्यते। तहिं तस्मिन् सङ्ग्रामे । तेहइ तादृशस्थाने । भड सुभटानाम् । घडनिवहि(हि) वृक्षमूलसमूहे । कंतु कान्तः । मग्गु मार्गम् । पयासइ प्रकाशयति ॥४२॥ एक्कहिं अख( क्खि )हिं सावणुं( णु) अन्नहिं भद्दवओ(उ)। माहउ महिअलि(ल)-सत्थरि गंडत्थले सरओ(उ) ॥४२(४३)॥ एक्क० । एक्कहिं एकस्मिन् । अख(क्खि)हिं लोचनेहिम्(नैः) । सावणु श्रावणमासः । अन(न्न)हिं अन्यस्मिन् लोचने । भद्दवउ भाद्रपदः । १८. सरिण - प्रा.व्या., दो.वृ. १९. खग्गिण - प्रा.व्या., दो.वृ. २०. कर्त्यते - दो.वृ.

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17