Book Title: Apbhramsa Doha Savrutti
Author(s): Diptipragnashreeji
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 9
________________ ५८ अनुसन्धान-५३ श्रीहेमचन्द्राचार्यविशेषांक भाग-१ तुच्छमज्झहे तुच्छजंपिरहे तुच्छच्छ ] रोमावलिहे तुच्छराय तुच्छयरहासहे पियवयj( णु) अलहन्तिअहे तुच्छकाय-वम्मह-निवासहे । अन्नु जु तुच्छउं तहे धणहे तं अक्खणहं न जाइ कटरि थण(णं )तू( त )रु मुद्धडहे जे(जें) पुणु विच्चि णमाइ ॥३३॥ तुच्छ० । तुच्छमज्झहे तुच्छमध्याः । तुच्छज(ज)पिरहे तुच्छकथयित्र्याः स्वल्पभाषिण्याः । तुच्छच्छरोमावलिहे अच्छा(तुच्छ)अच्छा रोमावलिः यस्याः । तुच्छराय हे तुच्छराग ! दूतीकस्या नायि(य)कस्यामन्त्रणं, स्वल्पो रागो स्नेहो, यस्य नायि(य)कस्य स[:]-हे तुच्छराग ! तुच्छयरहासहे तुच्छतर-स्वल्पतरहास्यायाः । पियवयणु प्रियवचनम् । अलहंति[अ] ए(हि) अलभन्त्याः (अलभमानायाः) । तुच्छकाय-वम्मह-निना(वा)सहे तुच्छशरीर-मन्मथनिवासहे(सायाः) । तहे तस्याः । धणहे नायिकस्याः (नायिकायाः) । अन्नु अन्यत् । जु यत् । कटि(ट)रि आश्चर्ये उइसुतं(?) देशान्तरीयः । मुद्धडहे मुग्धायाः । थण(णं)त्त(त)रु स्तनान्तरम् अस्ति अतिपीनत्वात् अतितुच्छउं इति भावः । जें येन कारणेन । मणु मनश्चितं(त्तं) । वच्चि मार्गे अंतराले स्तनयोः । न माइ न माति ॥३२(३३)॥ फोंडेति ( फोडेंति ) जे हियडु (डउं) अप्पणु(ण)उं ताहं पराइ कवण घृण । रक्खेज्जहु लोअहो अप्पणउं ( अप्पणो) बालहे जाया विसम थण ॥३४॥ फोडें । जे यौ स्तनौ । अप्पणउं आत्मीयम् । हियडउं हृदयम् । फों(फो)डेंति स्फोटयन्ति । तायं(हं) तयोः स्तनयो[:] । पराइ परकीया । कवण किम् । घृण दया भवति । अपि तु न लोअहो भो लोकाः । अप्पणो आत्मानं । रक्खेज्जहु रक्षयतः(त) । बालहे बालायाः । विसमथण विषमस्तनौ । जाया जातौ ॥३४॥ भल्ला हुआ जु मारिआ बहिणि महारा कंतु । लज्जेज्जं नु वयंसिअहु जइ भग्गा घरु एंतु ॥३५॥ भल्ला० । बहिनि(णि) हे भगिनी(नि) । महारा अस्मदीयः । कंतु कान्तः पतिः । जु यत् । मारिआ मारिता । तद् भल्ला भव्यम् । हुआ जातं १५. घण - प्रा.व्या., दो. वृ.

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17