Book Title: Apbhramsa Doha Savrutti
Author(s): Diptipragnashreeji
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 8
________________ डिसेम्बर २०१० तरुणिउहो (तरुणिहो)[ तरुणहो] मुणिओ(उ) मइ(इं) करहु म अप्पहो घाओ(उ) ॥२६॥ तरु० । तरुणिहो तरुणहो हे तरुण्य[:] हे तरुणा[:] ! मुणिउ ज्ञात्वा । मइं मया । मां । अप्पहो आत्मनः । घाउ घातम् । करहु कुरुत । म मा ।।२६।। गुणि( ण )हिं न संपय१३ कित्ति पर० पूर्ववत् ॥२७॥ गुणहिं न संपय० पूर्ववत् ॥२७॥ भाईरहि जिम्व भारइ मग्गेहिं त(ति )हिं वि पयट्टइ ॥२८॥ भाईरि(र)हिं(हि) भागीरथी गंगा । जिम्व यथा । भारइ भारती भरतस्य ई(इ)यम् भारती । तिहिं वि त्रिष्वेव । मग्गेहिं मार्गेषु । पयट्टइ प्रवर्तते ॥२८॥ अंगुली(लि)[उ] जज्जरिआउ नहेण पूर्ववत् ॥२९॥ अंगु० पूर्ववत् ॥२९॥ सुंदरसव्वंगाओ विलासिणिओ पेच्छंताण ॥३०॥ सुंद० । सुंदरसव्वंगाउ(ओ) सुन्दरं प्रधानं सर्वं अङ्गं यासां ताः सुन्दरसर्वागाः(ङ्गाः) । विलासिणिओ विलासिन्यः स्त्रियः । पेछं(च्छं)ताण पश्यताम् पुरुषाणाम् ॥३०॥ निअ-मुह-करि( र )हि हिं) वि मुद्धकर अन्धारइ पडिपेक्खइ । ससिमंडल चंदिमए पुण( णु) कांइ न दूरे देक्खइ ॥३१॥ निअ० । निअ-गुह-करि(र)हिं वि निजमुखकिरणैरपि । मुद्धकर मुग्धकर(?) । काचित् स्त्री । अंधारइ अन्धकारे । पडिपेख(क्ख)इ प्रतिप्रेक्षते । ससिमंडल चंदिमए पूर्णशशाङ्कमण्डलं चन्द्रिकया कान्त्याम्(न्त्या) । दूरे दूरस्थे पदार्थे । पुणु पुनः । कांइं किम् । न देक्खइ न पश्यति, अपि तु पश्यत्येव ॥३१॥ जहिं मरगयकंतिए संवलिअं ॥३३ (३२)॥ जहिं यथा । मरगयकि(क)तिए मरगतरत्नकान्त्या । संवलियं मिश्रितम् ॥३२॥ १३. संपइ - प्रा. व्या. १४. सव्वंगाउ - प्रा.व्या., दो. वृ.

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17