Book Title: Apbhramsa Doha Savrutti Author(s): Diptipragnashreeji Publisher: ZZ_Anusandhan View full book textPage 6
________________ डिसेम्बर २०१० कर्णयोः । खलवयणाई खलवचनानि न सौख्यम् ॥१५॥ धवलु विसूरइ सामीअहो गरुआ भरु प(पे)क्खेवि । हउं किं न जुत्तउ दुहुं दिसिहि खंडई दोण्ण(ण्णि) करेइ (वि) ॥१६॥ धव० । धवलु वृषभः । गरुआ गुरुकम् । भरु भारम् । पेक्खेवि प्रेक्ष्य। स्वा(सा)मिअहो निजं(ज) स्वामिनः निजधनिकस्य । विसूरइ सोचति निन्दति । हउं अहम् । किं न जुत्तओ(उ) किं न युक्तः किं न नियोजितः । दुहं द्वयो[:] । दिसिहि दिशो[:]पार्श्वयोः । खंडइ(इं) खंडे । दोण्णि द्वे । करि(रे)वि कृत्वा ॥१६॥ | गिरिहे सिलायलु तरुहे फल( लु) घेप्पइ नीसाम्वन्नु । घर(रु) मेलेप्पिणु माणुसहं तो वि न रुच्चइ रण्णु ॥१७॥ गिरि० । गिरिहे पर्वतान्(त्) । सिलायलु शिलातलम् । तरुहे वृक्षान्(त्) । फलु फलम् । घेप्पइ गृह्यते । नीसाम्बनु(न्नु) निःसामान्यम् । तो वि तथापि । घरुं(रु) गृहम् । मेलेप्पिणु मुक्त्वा । माणुसहं मनुष्येभ्यः । रj(ण्णु) अरण्यम् । न रुच्चइ न रोचते ॥१७॥ तरुहुं वि वक्कलु फल( लु) मुणि वि परिहणु असणु लहंति । सामिहुँ एत्तिओ(उ) अग्गलउं आयरु भिच्चु(च्च) गि(गृ)हंति ॥१८॥ ___ तर(रु)हुं० । तरुहुँ वृक्षेभ्योऽपि । वक्कलुं(लु) वक्क(ल्क)लम् । प(फ)लु फलम् । मुनि वि मुनयोऽपि ऋषीश्वरा अपि । परिहणु परिधानम् । असणुं(णु) असनम् । लहंति लभन्ति(न्ते) । सामिहुं स्वामिभ्यः । एत्तिउ एतद् । अग्गलउं अधिकतरम् । आयरु आदरम् यथा स्यात् । भिच्चु(च्च) भृत्याः । गृहति गृह्णन्ति ॥१८॥ __ अह विरलप्पहाउ जि क[लि]हि धम्मु ॥१९॥ अह अथ । विरलप्पहाउ तुच्छप्रभावः । जि एव । कलिहि कलियुगे। धम्मु धर्मः ॥१९॥ दई(इ)ए० पूर्ववत् ॥२०॥ दइए० पूर्ववत् ॥२०॥ ११. पिक्खेवि - प्रा.व्या., दो.वृ.Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17