Book Title: Apbhramsa Doha Savrutti Author(s): Diptipragnashreeji Publisher: ZZ_Anusandhan View full book textPage 5
________________ अनुसन्धान - ५३ श्रीहेमचन्द्राचार्यविशेषांक भाग - १ वर्जयति। तो वि तथापि । म[ह] द्दुम महाद्रुमः । ते तानि कटुकपत्राणि । उच्छंगि उच्छृङ्गे। धरेइ धरति । जिम ( जिम्व ) यथा । सुअणु स्वजनः ॥११॥ ५४ दुरुड्डाणे पडिउ खलु अप्पणु जणु मारेइ । जिह गिरि-सिंगहुं पडिअ सिल अन्नवि चूरू करेइ ॥१२॥ दुरु० । दुरुड्डीणं (ड्डाणे) दुराड्डी (ड्डा) नेन । पडिउं(उ) पतितः सन्। खल: । अप्पणुं(णु) आत्मानम् । जणुं (णु) जनम् । मारेइ मारयति । जिह यथा। गिरिसिंगहु(हुं) गिरिशृङ्गेभ्य[ : ] | पं ( प ) डिअ पतिता सती । सिला शिला । अन्नवि अन्यानपि । चूरु चूर्णम् । करेइ करोति ॥ १३ ( १२ ) ॥ जो गुण गोवइं (इ) अप्पणा पयडा क [र]इ परस्सु । तसु हउं कलियुग दुल्लहहो बलि किज्जउ ( उं) सुअणस्सु ॥१३॥ जो० । जो यः पुमान् । अप्पणा आत्मीयान् । गुणान् । गोवइ गोप्यति प्रच्छन्नीकरोति । परस्सु परस्य । पयडा प्रकटान् गुणान् करोति । कलियुगि कलियुगे । दुल्लहहो दु[र्ल]र्भ(भ)स्य । तसु तस्य नरस्य । बलि पूजाम् । किज्जरं करोमि । सुअणु (ण) [स्सु ] स्वजनस्य ( सुजनस्य ? ) ॥१२(१३)॥ तहं भ( त ) इज्जी भंगि नवि ते(तें) अवडियडि वसंति । अथ (ह) जणु लग्गिवि उत्तरइ अह सह सइ ( इं ) मज्जंति ॥१४॥ तणहं॰ । तणहं तृणानाम् । तइज्जी तृतीयो । भंगि भङ्गी प्रकारः । नवि नास्ति । अविडयद्रि (अवडियडि) अवटतटे कूपतटे । वसंति तिष्ठन्ति । तें तानि तृणानि । अह अथवा । जणु जनः । लग्गिवि लगित्वा । उत्तरइ उत्तरयति । अह । सह सार्द्धम् । सयं ( इं ) स्वयम् । मज्जन्ति ॥१४॥ दइवु घडावइ वण(णि) तरुहं ( हुं) सउणिहं पक्कफलाई । सोवर सुक्ख इट्ठ णवि कण्णहिं खलवणाई ॥ १५ ॥ द० । दइवु दैवः । सउणिहं शकुनिनाम् । तरुहं(हुं) तरूणाम् वृक्षाणाम्। पक्कफलाई पक्वफलानि । वणि वने । घटा (डा) वइ घटापयति अर्पयति । सोवरि नवरम् । सुक्खं । पट्ठ णवि प्रविष्टानाम् नराणाम् । कण्णहिं १०. अन्नुवि दो.वृ. प्रा.व्या.,Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17