Book Title: Apbhramsa Doha Savrutti
Author(s): Diptipragnashreeji
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 3
________________ ५२ अनुसन्धान-५३ श्रीहेमचन्द्राचार्यविशेषांक भाग-१ एइ ति घोडा एह थलि एइ ति निसिआ खग्गु (खग्ग)। एत्थ मुणीसिम जाणीअइं(इ) जो नवि चा(वा)लइ वग्ग ॥४॥ एइ० । एते ते । घोडा घोटका[:] । एह एषा । थभि(लि) स्थली। एइ ति एते ते । निसिआ निसिताः तीक्ष्णाः । खग्ग खड्गाः । एत्थ अत्र । मुणिमि(सि)म मनुष्यत्वम् । जाणी[अ]इ ज्ञायते । जो यः । वग्गं वली (वल्गाम्) । नवी(वि) नैव । वालइ वालयति ॥४॥ दहसु(मुह(हु) भुवणभयंकुरु तोसिअसंकरु णि( नि )ग्गउ रहवर(रि) चडिअओ" (चडिओ)। चउम्मु(मुह(हु) छम्मुह(हु) झाएवि एक्कहिं लाइवि णो(णा)वइ दइवें घडिओ ॥५॥ दह० । भ(भु)वणभयंकुरु [भुवनभयङ्करः] । तोसिअ-संकरु तोषितशंकरः । रहवरि रथवरे । चडिओ आरूढः सन् । दसमुह(हु) दशमुखो रावणः । निग्गओ(उ) निर्गतः । णा[व]इ इवार्थे । चउमुहं(हु) चतुर्मुखम् । छम्मुहं(हु) षण्मुखम् । एक्कहिं एकस्मिन् स्थाने । लाइवि लात्वा । दई(इ)वें दैवेन कर्मणा । घडिओ घटितः ॥५॥ अगलिअ-नेह-निविट्टाहं जोअणु-लक्खु वि जाउ । वरिससएण वि जो मिलइं(इ) सहि सोक्खहिं(हं) सो ठाउ ॥६॥ अग० । अंगलिंअ (अगलिअ) नेह-निविट्टाहं अगलितस्नेहनिवृत्तानां नराणां सस्नेहानां पुरुषाणाम् । जोअणु-लक्खु वि योजनलक्षमपि । जाउ जा(?) यात्वा । वरिससएण वि वर्षशतेनाऽपि । जो यः पुमान् । मिलइ मिलति । सहि हे सखि ! । सोक्खहं सौख्यानाम् । सो सः पुमान् । ठाउ स्थानम् भवति ॥६॥ अंगि(ग )हिं अंगु न मिलिउ हलि अहरें अहरु न पत्तु । पिअ जोअंतिहे मुहकमलु एम्वइ सुरउ समत्तु ॥७॥ अं० । हलि हे सखि हेले । अंगहि अङ्गैः । अंगु अङ्गम् । न मिलिउ ४. भयंकरु प्रा.व्या., दो.वृ. ५. चडिअउ - प्रा.व्या., दो.वृ. ६. घडिअउ प्रा.व्या., दो.वृ.

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17