Book Title: Antgada Dasanga Sutra
Author(s): Hastimalji Aacharya
Publisher: Samyaggyan Pracharak Mandal

View full book text
Previous | Next

Page 224
________________ { 196 [अंतगडदसासूत्र नवए नवणव दत्ती भोयणस्स पडिगाहेइ नव पाणगस्स एवं खलु नवणवमियं भिक्खु-पडिमं एकासीइ राइदिएहिं चउहिं पंचोत्तरेहिं, भिक्खासएहिं अहासुत्तं जाव आराहित्ता दसदसमियं भिक्खुपडिमं उव-संपज्जित्ताणं विहरइ। पढमे दसए एक्केकं भोयणस्स दत्तिं पडिगाहेइ एक्केक्कं पाणगस्स जाव दसमे दसए दस-दस भोयणस्स, दसदस पाणगस्स । एवं खलु एयं दसदसमियं भिक्खुपडिमं एक्केणं राइंदिय-सएणं अद्धछठेहिं भिक्खा-सएहिं अहासुत्तं जाव आराहेइ। आराहित्ता बहूहिं चउत्थ जाव मासद्धमासविविहतवोकम्मेहिं अप्पाणं भावेमाणी विहरइ । तए णं सा सुकण्हा अज्जा तेणं ओरालेणं जाव सिद्धा।।5।। संस्कृत छाया- एवं सुकृष्णापि, विशेष: सप्तसप्तमिकां भिक्षु-प्रतिमाम् उपसंपद्य विहरति । प्रथमे सप्तके एकैकां भोजनस्य दत्तिं प्रतिगृह्णाति, तथा एकैकां पानीयस्य । द्वितीये सप्तके द्वे द्वे भोजनस्य द्वे द्वे पानीयस्य । तृतीये सप्तके तिस्रः भोजनस्य तिस्रः च पानकस्य । चतुर्थे चतस्रः, पंचमे पंच, षष्ठे षट्, सप्तमे सप्तके सप्तदत्ती: भोजनस्य प्रतिगृह्णाति, सप्त पानकस्य । एवं खलु सप्तसप्तमिकां भिक्षुप्रतिमा एकोनपंचाशत् रात्रिन्दिवैः, एकेन च षण्णवत्या भिक्षाशतेन यथासूत्रं यावद् आराध्य यत्रैव आर्यचंदना आर्या तत्रैव उपागता । आर्यचंदनाम् आर्यां वन्दते । नमस्यति, वन्दित्वा नमस्यित्वा एवमवादीत्-“इच्छामि खलु हे आर्या:! युष्माभिः अभ्यनुज्ञाता सती अष्ट अष्टमिकां भिक्षुप्रतिमां उपसंपद्य विहर्तुम् ।” “यथासुखं देवानुप्रिये। ! मा प्रतिबन्धं कुरु।” तत: खलु सा सुकृष्णा आर्या आर्यचन्दनया आर्यया अभ्यनुज्ञाता सती अष्ट अष्टमिकां भिक्षु प्रतिमाम् उपसंपद्य खलु विहरति । प्रथमे अष्टके एकैकां भोजनस्य दत्तिं प्रतिगृह्णाति, एकैकां पानकस्य दत्तिं यावत् अष्टमे अष्टके अष्टाष्ट भोजनस्य दत्ती: प्रतिगृह्णाति, अष्ट पानकस्य । एवं खलु अष्टअष्टमिकां भिक्षु-प्रतिमां चतुष्षष्ट्या रात्रिन्दिवै: द्वाभ्यां च अष्टाशीत्या भिक्षा शतैः यथासूत्रं यावत् आराध्य नवनवमिकां भिक्षु प्रतिमाम् उपसंपद्य विहरति । प्रथमे नवके एकैकां भोजनस्य दत्तिं प्रतिगृह्णाति एकैकां पानकस्य यावत् नवमे नवके नवनव दत्ती: भोजनस्य प्रति-गृह्णाति नव च पानकस्य । एवं खलु नवनवमिकां भिक्षु-प्रतिमां एकाशीत्या रात्रिन्दिवैः चतुर्भिः पंचोत्तरैः भिक्षाशतैः यथासूत्रं

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320