________________
{ 196
[अंतगडदसासूत्र नवए नवणव दत्ती भोयणस्स पडिगाहेइ नव पाणगस्स एवं खलु नवणवमियं भिक्खु-पडिमं एकासीइ राइदिएहिं चउहिं पंचोत्तरेहिं, भिक्खासएहिं अहासुत्तं जाव आराहित्ता दसदसमियं भिक्खुपडिमं उव-संपज्जित्ताणं विहरइ। पढमे दसए एक्केकं भोयणस्स दत्तिं पडिगाहेइ एक्केक्कं पाणगस्स जाव दसमे दसए दस-दस भोयणस्स, दसदस पाणगस्स । एवं खलु एयं दसदसमियं भिक्खुपडिमं एक्केणं राइंदिय-सएणं अद्धछठेहिं भिक्खा-सएहिं अहासुत्तं जाव आराहेइ। आराहित्ता बहूहिं चउत्थ जाव मासद्धमासविविहतवोकम्मेहिं अप्पाणं भावेमाणी विहरइ । तए णं सा सुकण्हा अज्जा तेणं ओरालेणं जाव
सिद्धा।।5।। संस्कृत छाया- एवं सुकृष्णापि, विशेष: सप्तसप्तमिकां भिक्षु-प्रतिमाम् उपसंपद्य विहरति । प्रथमे
सप्तके एकैकां भोजनस्य दत्तिं प्रतिगृह्णाति, तथा एकैकां पानीयस्य । द्वितीये सप्तके द्वे द्वे भोजनस्य द्वे द्वे पानीयस्य । तृतीये सप्तके तिस्रः भोजनस्य तिस्रः च पानकस्य । चतुर्थे चतस्रः, पंचमे पंच, षष्ठे षट्, सप्तमे सप्तके सप्तदत्ती: भोजनस्य प्रतिगृह्णाति, सप्त पानकस्य । एवं खलु सप्तसप्तमिकां भिक्षुप्रतिमा एकोनपंचाशत् रात्रिन्दिवैः, एकेन च षण्णवत्या भिक्षाशतेन यथासूत्रं यावद् आराध्य यत्रैव आर्यचंदना आर्या तत्रैव उपागता । आर्यचंदनाम् आर्यां वन्दते । नमस्यति, वन्दित्वा नमस्यित्वा एवमवादीत्-“इच्छामि खलु हे आर्या:! युष्माभिः अभ्यनुज्ञाता सती अष्ट अष्टमिकां भिक्षुप्रतिमां उपसंपद्य विहर्तुम् ।” “यथासुखं देवानुप्रिये। ! मा प्रतिबन्धं कुरु।” तत: खलु सा सुकृष्णा आर्या आर्यचन्दनया आर्यया अभ्यनुज्ञाता सती अष्ट अष्टमिकां भिक्षु प्रतिमाम् उपसंपद्य खलु विहरति । प्रथमे अष्टके एकैकां भोजनस्य दत्तिं प्रतिगृह्णाति, एकैकां पानकस्य दत्तिं यावत् अष्टमे अष्टके अष्टाष्ट भोजनस्य दत्ती: प्रतिगृह्णाति, अष्ट पानकस्य । एवं खलु अष्टअष्टमिकां भिक्षु-प्रतिमां चतुष्षष्ट्या रात्रिन्दिवै: द्वाभ्यां च अष्टाशीत्या भिक्षा शतैः यथासूत्रं यावत् आराध्य नवनवमिकां भिक्षु प्रतिमाम् उपसंपद्य विहरति । प्रथमे नवके एकैकां भोजनस्य दत्तिं प्रतिगृह्णाति एकैकां पानकस्य यावत् नवमे नवके नवनव दत्ती: भोजनस्य प्रति-गृह्णाति नव च पानकस्य । एवं खलु नवनवमिकां भिक्षु-प्रतिमां एकाशीत्या रात्रिन्दिवैः चतुर्भिः पंचोत्तरैः भिक्षाशतैः यथासूत्रं