Book Title: Anekant 1954 03 Author(s): Jugalkishor Mukhtar Publisher: Jugalkishor Mukhtar View full book textPage 3
________________ वार्षिक मूल्य ५) वर्ष १२ किरण १० Jain Education International विश्व तत्त्व-प्रकाशक ॐ अहंम | नीतिविरोधध्वंसी लोकव्यवहारवर्तकः सम्यक् । | परमागमस्य बीजं भुवनैकगुरुर्जयत्यने कान्तः वस्तु तत्त्व-संघातक वीरसेवामन्दिर, १ दरियागंज, देहली फाल्गुण वीर नि० संवत् २४८०, वि० संवत् २०१० भ० पद्मनन्दि- शिष्य- शुभचन्द्र-कृतम् श्रीशारदास्तवनम् सुरेन्द्र-नागेन्द्र-नरेन्द्रवंद्या, या चर्चिता योगिजनैः पवित्रैः । कवित्व-वक्तृत्व-फलाधिरूढ़ों, सा शारदा मे वितनोतु बुद्धिम् ॥ १ ॥ शब्दागमैस्तर्पित - देववृन्दं, मायाक्षरी सार्वपथीनमार्गम् । मंत्रातरैश्चचितदेहरूपमर्चन्ति ये त्वां भुवि वन्दनीयाम् ॥ २ ॥ या चक्षुषा ज्ञानमयेन वाणी, विश्वं पुनातीन्दुकलेव नित्यम् । शब्दागमं भास्वति वर्तमानं, सा पातु वो हंसरथाधिरूढ़ा ।। ३ ।। प्रमाण - सिद्धान्त - सुतत्त्वबोधाद्या संस्तुता योगि- सुरेन्द्रवृन्दैः । तां स्तोतुकामोऽपि न लज्जयामि पुत्रेषु मातेव हितापरा सा ॥ ४ ॥ नीहारहारोत्थितधौतवस्त्राम् श्रीबीजमंत्राक्षर - दिव्यरूपाम् । या गद्य-पद्यैः स्तवनैः पवित्रैस्त्वं स्तोतुकामो भुवने नरेन्द्रः ॥ ५ ॥ अवश्यसेव्यं तब पादपद्म ब्रह्म ेन्द्र चन्द्रार्क-हृदि स्थितं यः । न दृश्यमानः कुरुते बुधानां ज्ञानं परं योगिनि योगिगम्यम् ॥ ६ ॥ कायेन वाचा मनसा च कृत्या, न प्रार्थ्यते ब्रह्मपदं त्वदीयम् । भक्ति परां त्वच्चरणारविन्दे, कवित्वशक्तिं मयि देहि दीने ॥ ७ ॥ तव स्तुतिं यो वितनोतु वागि ! वर्णाक्षरैरचितरूपमालाम् । स गाते पुण्य- पवित्र मुक्तिमर्थागमं खण्डित - वादि-वृन्दम् ॥ ८ ॥ श्रीपद्मनन्दन्द्रमुनीन्द्र-पट्टे शुभोपदेशी शुभचन्द्रदेवः ॥ विदां विनोदाय विशारदायाः श्रीशारदायाः स्तवनं चकार ॥ ६ ॥ इतिश्रीशारदास्तवनम | For Personal & Private Use Only एक किरण का मूल्य II) मार्च १६५४ www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30