Book Title: Agam Suttani Satikam Part 23 Dashashrutskandh Aadi 3agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
दशाश्रुतस्कन्ध-छेदसूत्रम् -४/४ सम्मत्तं चरित्तं च संजमासंजमो च । एस अट्ठारसविधो मिस्सो भावो । परिणामितो तिविधोजीवभव्याभव्यत्वादीनि च । जीवत्वं भव्यत्वं अभव्यत्वं च । आदिग्रहणात् अस्तित्वं अन्यत्वं कर्तृत्वां भोक्तृत्वं गुणवत्त्वं असर्वगत्वं अनादिकर्मसंतानत्वं प्रदेशवत्वं अरूपित्वं नित्यत्वं इत्येवमादयोऽप्यनादिपरिणामिका जीवस्स भावा भवंति । सन्निवातिओ एतेसिं चेव पंचण्हवि भावाणं संजोगेण भवति । एत्थ खतोवसमियभावसंपदातो अधिगारो, उदईओ वि उरालिय • वेउव्वियाहारगसरीरसंपदाए सेसुवि जधासंभवं जोएतव्वं । सुतसंपदा जहन्नेण कप्पववहारा, उक्कोसेणचोद्दसपुव्वाणि, संगहपरिन्नानामअट्ठमत्ति,तीसे विभासा-साछविहा-संगहपरिन्नामादि ६ नामठवणातो तहेव दव्वसंगहपरिन्ना-जाणति । काले ओमोदरियासु विधिं जाणति । भावे गिलाणादिसु । दव्वेण वा चेतणाचेतणेण परि जाणति । जधा गो हितो मितो हिरन्नेण हेरन्नितो दव्वं वा जो परिजाणति जीवादि-सोभणासोभणं वा दव्वं । खेत्तेण वा खेत्तस्स वा जम्मि वा खेत्ते वन्निजति।कालेण वा कालस्स वा जम्मिवा काले वनिजति ।भावस्स वा परिन्ना भावेण परिन्नाजधा एरिसो उदयिओ उदीरणालक्खणो वेदनालक्खण इत्यर्थः । उवसमलक्खणो उक्समिओ खयलक्खणो खाइतो, किंची खीणं किंचि उवसंतं खतोवसमिओ तांस्तान् भावान् परिणमतीति पारिणामिकः । समवायलक्खणो-सन्निवातितो, एवंजो परिजाणतितेनायरिएणंसंगहपरिन्नेणं गच्छो परिट्टियव्यो । कथं ? नि. [३०] जह गयकुलभूओ गिरिकंदरकडगविसमदुग्गेसु।
परिवहइ अपरितंतो निअयसरीरुग्गए दंते॥ चू. जहा तस्स गयकुलस्स अप्पणो य बाध न भवति तथ गच्छति। उवसंहारोनि. [३१] तइ पवयणभत्तिगओ साहम्मियवच्छलो असढ भावो।
परिवहइ असहुवग्गं खेत्तविसमकालदुग्गेसु॥ चू. तेन पगारेण तथा, पवयणं दुवालसंगं साधम्मियवच्छल्लो जधा वइरसामी असढभावो मायाविउत्तो दव्ववेत्तकालाभावावतीसु परिवति असुहवगं खेत्तं विसमं अद्धाणे खलु खेत्तेसु वा, काले अशिवोमोदरिया दुब्भिक्खेसु भावे गिलाणातिसु वा नाणादिसु वा दव्वादिसंगहेण वा अट्ठपगाराए गणसंपदाए उववेतो भवति गणिजोग्गो वा भवति।
मू. (५) सुयं मे आउसंतेन भगवया एवमक्खातं, इह खलु थेरेहिं भगवंतेहिं अट्ठ-विहा गणि संपदा पन्नत्ता, कयरा०? इमा खलु अट्ठविहा गणि-संपदा पन्नत्तातंजधा-आयारसंपदासुतसंपदा वयणसंपदा वायणसंपदा मतिसंपदा पओग-संपदा संग्गहपरिन्ना नामं अट्ठमा।
चू. कतरा सा संपदा? - उच्यते-“सुत्तं मे० जाव आयारसंपदा । किं पढमंआयारसंपदा?, उच्यते-जेन पढमं पव्वाविजंतस्स चेव उवदेसो । एवं गंतव्वं चिद्वितव्वां निसीयणतुयट्टणपडिलेहणरयहरणगहोय उवदिस्सिजंति । एतासिं आयारसंप-दादीणंदुग-तिग-चउ-पंच-छ सत्तअट्ठगसंजोगेणभंगा कातव्वा, दुगसंजोगोआयारसंपन्ने नामेगेनोसुतसंपन्ने ४एवायारसरीरेणवि ४ जोवा आयारसंगहपरिन्नाएवि ४ । एवं सुतेनवि उवरील्लाणि पदानि भाणितव्वाणि जाव पओगमतिसंपदाए संगहपरिन्नाए य चउभंगो एवेते अट्ठावीसं दुगसंजोगा, एकेक चउभंगो। तियसंजोगेन आयारसंपन्ने सुयसंपन्ने सरीरसंपन्ने अट्ठभंगो एवं छपन्नं तियसंजोगा कातव्वा,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 ... 292