Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 9
________________ बृहत्कल्प-छेदसूत्रम् -३-३/९७ वाउलिए आयरिए, बिइयादेसो उ भिन्नाई ।। -इहाचार्यस्यानेकधा व्याक्षेपः, तद्यथा-वाचनानाम-अनुयोगःसा विनेयानांदातव्या, व्यापारणं साधूनां वैयावृत्यादिषु यथायोग्यं विधेयम्, श्राद्धानां धर्मकथनं विधातव्यम्, स्वयं च सूत्राऽर्थयोश्चिन्तना-अनुप्रेक्षा कर्तव्या । एवमादिषु कार्येषु निरन्तरमाचार्यो व्याकुलितो भवति, वृषभादयस्तु न तथा व्याकुला इत्यतोऽयं भिन्नमासादिर्दितीय आदेशः प्रवृत्त । इयमत्र भावनाआचार्यो बहुव्याकुलतयाप्राघुण मागच्छन्तं दृष्ट्वाऽपिनाभ्युत्थातुंपारयेत्, अतस्तस्य स्वल्पतरं प्रायश्चित्तम्। वृषभ-भिक्षु-क्षुल्लकास्तुयथाक्रगमल्पा-ऽल्पतरा-ऽल्पतमव्याक्षेपाः,ततोलघुमासादीनि प्रभूत-प्रभूततर-प्रभूततमानि तेषांप्रायश्चित्तानीति॥ अथ क्षुल्लकस्य गुरुतमप्रायश्चित्तदाने विशेषकारणमाह[भा.४२८] वेसइ लहुमुढेइ य, धूलीधवलो असंफुरोखुड्डो। . इति तस्स होति गुरुगा, पालेइ हुचंचलं दंडो॥ वृ-'क्षुल्लकः' बालः स लघुशरीरतया सुखैनैवोपविशति उत्तिष्ठति च, क्रीडनशीलतया च प्रायेण 'धूलीधवलः' रजोगुण्डितदेहः 'असंस्फुरश्च' असंवृतोऽसौ भवति, अतो यद्यसावपि प्राघुणकमागतं नोत्तिष्ठतितदा महद् दूषणमाप्नोति, अत एतस्य चतुर्गुरुकाःप्रायश्चित्तम्। किञ्चयश्चञ्चलः-स्वभावाताचपलोऽपिसन्गुर्वादीनां नाभ्युत्तिष्ठतितं 'दण्डः प्रायश्चित्तलक्षणोदीयमानः पालयति, चञ्चलत्वमपनयतीत्यर्थः ।।अपिच[भा.४४२९] जइ ता दंडत्थाणं, पावइ बालो वि पयणुए दोसे। हनुदानि अक्खमं ने पमाइउं रक्खाणा सेसे ।। कृ-बालस्यापिगुरुकेप्रायश्चित्तेदतेसतिशेषसाधवश्चिन्तयेयुः-यदि तावदयंबालोऽपि प्रतनुके अनभ्युत्थानमात्रलक्षणेस्वल्पेऽप्यपराधेएवंदण्डस्थानंप्राप्नोति "हनुदाणि"तिततइदानीमस्माकं 'प्रमत्तुम्' अभ्युत्थाने प्रमादं कर्तुम् ‘अक्षमम्' अनुचितमिति शेषसाधुवर्गतत इदानीमस्माकं कृतं भवति ॥ आह-अभ्युत्थानमकुर्वतामात्म-संयमयोस्तावत् काचिदपि विराधना नास्ति ततः किं कारणमेवमेव प्रायश्चित्तं दीयते? उच्यते[भा.४४३०] दिटुंतो दुवक्खरए, अब्मुट्टितेहि जह गुणो पत्तो। तम्हा उडेयव्यो, पाहुणओ गच्छे आयरिओ।। वृ-इह प्राघुणकमाचार्यमनुत्तिष्ठन् भगवतामाज्ञामतिक्रामति।तथाचात्र द्वयक्षरकेण' दासेन दृष्टान्तः- एगो राया, सो केणइ दुअक्खरएणं आराहिओ ।रना से पढ़ें बंधिउं पहाणं रज्जं दिन्नं । तत्थ दंड-भड-भोइयाइणो 'दुअक्खरो'त्ति काउं परिभवेणं तस्स अब्मुट्ठाणाइयं न करेंति, ताहे तेन ते अणब्भुटुंता दंडिया मारिया याजे विनीयाते अब्मुट्ठिति, तेसिंतेन परितुद्वेण रज्जसंविभागो दिन्नो ।। अथार्थोपनयः-यथा तैरभ्युत्तिष्ठद्भिरिहलोके गुणः प्राप्तः तथा साधवोऽपि प्राघुणकमाचार्यमभ्युत्तिष्ठन्त इह परत्र च गुणानासादयन्ति।तस्मात्प्राघुणक आचार्य सकलेनापि गच्छेनाभ्युत्थातव्यः ।।अमुमेव व्यक्षरकदृष्टान्तं व्याख्यानयति[भा.४४३१] आराहितो रज सपट्टबंध, कासी य राया उ दुवक्खरस्स। पसासमाणं तु कुलीयमादी, नाढंति तं तेन य ते विनीया। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 452