Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
१३
उद्देशकः ३, मूलं-९७, [भा. ४४५७] [भा.४४५७] चंकमणे पुन भइयं, मा पलिमंथो गुरूविदिन्नम्मि।
पणिवायवंदनं पुन, काऊण सई जहाजोगं । वृ- पुनःशब्दो विशेषणे, स चैतद् विशिनष्टि-प्रश्रवण-विचारभूम्यादेरागतस्य गुरोः कर्त्तव्यमेवाभ्युत्थानम्, चक्रमणे पुनः भक्तं' विकल्पितम् । कथम् ? इति अत आह-मा सूत्राऽर्थपरावर्तनयोः ‘परिमन्थः' व्याघातो भवत्विति कृत्वा यदि गुरवोऽनभ्युत्थानं वितरन्ति तदानाभ्युत्थातव्यम्, परमेवंगुरुभिर्वितीर्णेसति सकृद्' एकवारमभ्युत्थानंविधाय 'प्रणिपातवन्दनं' शिरःप्रणामलक्षमं कृत्वा ‘भगवन् ! अनुजानीध्वम्' इति भणित्वा 'यथायोगं' यथेप्सितं सूत्रार्थगुणनादिकंव्यापारं कुर्यात् । अथ गुरवोन वारयन्ति ततो नियमादभ्युत्थातव्यम्॥पुनरपि परः प्रेरयति-यदि चङ्क्रमणा-ऽभ्युत्थाने सूत्रार्थपरिमन्थदोषो भवति तत इदमस्माभिरुच्यते[भा.४४५८] अइमुद्धमिदं वुच्चइ, जं चंकमणे वि होइ उट्ठाणं ।
एवमकारिजंता, भद्दगभोई व मा कुजा। वृ- ‘अतिमुग्धम्' अतीवाप्रबुद्धजनोचितमिदं भवद्भिरुच्यते-यत् चङ्क्रमणेऽप्यभ्युत्थानं कर्त्तव्यं भवति । सूरिराह-एवं चङ्क्रमणविषयमभ्युत्थानमकार्यमाणा भद्रकभोजिकस्येवप्रसङ्गतो माशेषमप्यविनयंकापुरिति कृत्वा चङ्क्रमणेऽप्यभ्युत्थानं कार्यन्ते।अथकोऽयंभद्रकभोजिकः? इति उच्यते-जहा-एगो भोइतो। तस्स रन्ना तुटेणं गामंडलं पसाएण दिन्न । सो तत्थ गतो ताहे ते गामिल्लगातुट्ठा ‘भद्दओसामीलद्धोति, ऋजुरित्यर्थः। तओतेभोइयं विनवेति-अम्हेतवपुत्तानुपुत्तियं भिचा जाया तो अम्हे 'चिंतणिज्ज'त्ति काउं करं पुवपरिमाणाओ थोवतरं करेहि । भोइएण अब्भुवगयं । अन्नया जंजंते विन्नति तं तं सो भद्दतो भोइतो तेसिं गामिल्लयाणं अनुग्गहं करेइ। अइवीसत्थत्तणेण लद्धपसरा तेजहारिहं विनयं भंसिउमाढत्ता। ततो भोइएणरुटेण ते गामिल्लया दंडिया, केइ उद्दविया । एस दिटुंतो । अयमत्थोवणओ-चंकमणअणब्भुट्ठाणे सेसं पि विनयं परिहविजा ततो रुट्ठो आयरिओ पच्छित्तदंडेण दंडिज्जा ।जे यतत्थ अच्चंतावराहिणोते गच्छाओ निच्छुभिज्जा । विनयमकारिजंता य ते इहलोए परलोए य परिचत्ता भवंति । आयरिओ य सरणमुवगयाणंतेसिंन सारक्खणकारी भवइअओचंकमणे विते अब्भुट्ठाणं कारिजंति॥अपि [भा.४४५९] वसभाण होति लहुगा, असारणे सारणे अपच्छित्ता।
ते वियपुरिसा दुविहा, पंजरभग्गा अभिमुहा य॥ वृ-ये ते गुरुचङ्क्रमणादिषु नाभ्युत्तिष्ठन्ति तान् यदि वृषभाः 'न सारयन्ति' 'कस्मादार्या ! नाभ्युत्तिष्ठथ ?' ततो वृषभाणां चतुर्लघवः । अथ वृषभैः प्रतिनोदिताः परं ते न प्रतिशृण्वन्ति ततः सारणे कृते सति वृषभा अप्रायश्चित्ता इतरे प्रायश्चित्तमापद्यन्ते । अनभ्युत्थाने असारणायां चामी दोषा भवन्ति-ये प्रतीच्छका उपसम्प्रत्प्रतिपत्त्यर्थमायातास्ते द्विविधाः पुरुषा भवन्तिपञ्जरभग्नाः संयमाभिमुखाश्च । तत्र गच्छे वसतां यद् आचार्योपाध्याय-प्रवर्तक-स्थविरगणावच्छेदिकाख्यपदस्थपञ्चकस्य पारतन्त्रयं या परस्परंप्रतिनोदना एतत् पञ्जरमुच्यते, एतस्मात् पञ्जराद् भग्नाः-निर्विनाः पञ्जरभग्नाः । संयमाभिमुखास्तु-पार्श्वस्थाद्यवमग्नविहारिगच्छात् चारित्राभिलाषिणः संविग्नगच्छं प्रवेष्टुकामाः । तत्र ये पञ्जरभग्ना आगतास्ते तामनभ्युत्थानविषयामप्रतिनोदनां दृष्ट्वा चिन्तयन्तिJain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 452