Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशकः ३, मूलं-९७, [भा. ४४६४] संयमाभिमुखेन साधुना मोक्तव्योऽसौ, नाश्रयणीय इति भावः । गाथायां प्राकृतत्वाद् इकारस्य दीर्घत्वम् ।। प्रकारान्तरेण प्रायश्चित्तमभिधित्सुः प्रस्तावनामाह[भा.४४६५] अयमपरो उ विकप्पो, पुव्वावरवाहय त्ति ते बुद्धी।
लोए वि अनेगविहं, ननु भेसज मो रुजोवसमे॥ वृ-'अयम्' अग्रेतनगाथायां वक्ष्यमाणोऽपरः प्रायश्चित्तस्य 'विकल्पः' प्रकारः । अत्र परः प्राह-'पूर्वापरव्याहतमिदं' पूर्वमन्याशं प्रायश्चित्तमुक्त्वा यदिदानीमन्याशमभिधीयते तदेतत् पूर्वापरविरुद्धम् इति 'ते' तवबुद्धि स्यात् तत्रोच्यते-ननुलोकेऽपिरुजोपशमे विधातव्येतथाविधे त्रिफला-त्रिकटुकादिभेदादनेकविधं भेषजं “मो" इति पादपूरणे प्रयुज्यमानं दृष्टमेव, एवमत्राप्येकस्यैवानभ्युत्थानस्य तथातथाक्षेत्र-महाजनादिभेदेनानेकविधंप्रायश्चित्तमभिधीयमानं न विरुध्यते ।। इत्थं पराभिप्रायं परिहत्य प्रायश्चित्तमाह[भा.४६६] वीयार-साहु-संजइ-निगम-घडा-राय-संघ-सहिते तु।
लहुगो लहुगा गुरुगा, छम्मासा छेद मूल दुगं॥ कृ-आचार्यविचारभूमेरागतंनाभ्युत्तिष्ठन्तिमासलघु, साधुभिसममायामनभ्युत्तिष्ठतांचतुर्लघवः, संयतीभिः समं चतुर्गुरवः, निगमैः-पौरवणिग्विशेषैः षड्लघवः, घटया-महत्तरा-ऽनुमहत्तरादिगोष्ठीपुरुषसमवायलक्षणया समं छेदः, सङ्घन समं मूलम्, राज्ञा सममनवस्थाप्यम्, “सहिए तु"त्ति सङ्कसहितेन राज्ञा सममायातमनभ्युत्तिष्ठतां पाराञ्चिकम् ॥
गतमभ्युत्थानम् । अथ वन्दनकमभिधित्सुराह[भा.४६७] देसिय राइय पक्खिय, चाउम्मासे तहेव वरिसे य ।
लहुगुरु लहुगा गुरुगा, वंदनए जानि य पदाणि ॥ वृ-दैवसिके रात्रिकेवा आवश्यके वन्दनकंन ददतिमासलघु। पाक्षिके वन्दनकंन प्रयच्छन्ति मासगुरु । चातुर्मासिके वन्दनकमददतां चतुर्लघु । सांवत्सरिके वन्दनकादाने चतुर्गुरु । चशब्दाद् विपरीतं न्यूनाधिकं च कुर्वतां लघुमासः । यानि च वन्दनके व्यवनत-यथाजातादीनि पदानि तेषामप्यकरणेऽसामाचारीनिष्पन्नं मासलघु ॥अथैतदेव प्रायश्चित्तं विशेषयन्नाह[भा.४६८] आयरियाइचउण्हं, तव-कालविसेसियं भवे एयं ।
अहवा पडिलोमेयं, तव-कालविसेसओ होइ॥ वृ-आचार्यादीनां चतुर्णामपि 'एतद्' अनन्तरोक्तं प्रायश्चित्तं तपः-कालविशेषितं भवतितत्राचार्यस्य द्वाभ्यामपि तपः-कालाभ्यां गुरुकम्, वृषभस्य तपोगुरुकम्, भिक्षोः कालगुरुकम्, क्षुल्लकस्यतपसा कालेन च लघुकम् । अथवा तपः-कालविशेषत एतदेव 'प्रतलोम पश्चानुपूर्व्या वक्तव्यम्-आचार्यस्य द्वाभ्यामपि लघुकम्, वृषभस्य कालगुरुकम्, भिक्षोस्तपोगुरुकम्, क्षुल्लकस्य द्वाभ्यामपि गुरुकम् ॥अथ “देसिय-राइय"त्ति पदद्वयं विशेषतो भावयति[भा.४६९] दुगसत्तगकिइकम्मस्स अकरणे होइ मासियं लहुगं।
आवासगविवरीए, ऊणऽहिए चेव लहुओ उ॥ वृ"दुगसत्तग"त्तिद्वेसप्तके चतुर्दश भवन्तीति कृत्वापूर्वाह्ना-ऽपरालयोश्चतुर्दशवन्दनकानि भवन्ति। कथम्? इति चेद्उच्यते-इह रात्रिप्रतिक्रमणेचत्वारि वन्दनकानि-तत्रैकमालोचनायाम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 452