Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशकः ३, मूलं-९७, [भा.४४९१]
वृ-वन्दनकं ददत् ‘करमिव' राजदेयभागमिव मन्यते, आर्हतोऽयं कर इति । गृहीतवरताश्च वयं लौकिककराद् मुक्तास्तावन्न मुच्यामहे वन्दनकरस्यार्तस्येति ।। सप्तविंशं दोषमाह[भा.४४९२] आलिट्ठमनालिट्टे, रयहर सीसे य होति चउभंगो।
वयण-करणेहि ऊणं, जहन्नकाले सेसेहिं॥ वृ-आश्लिष्टमनाश्लिष्टं चेति पदद्वयमाश्रित्य रजोहरण-शिरसोर्विषये चतुर्भङ्गिका भवति, सा च "अहोकायंकाय" इत्याद्यावर्त्तकाले सम्भवति-रजोहरणं कराभ्यामाश्लिष्यतिशिरश्चेत्येकः, रजोहरणं श्लिष्यति नशिर इति द्वितीयः, शिरः श्लिष्यतिन रजोहरणमिति तृतीयः, नरजोहरणं नशिरश्चश्लिष्यति इतिचतुर्थो भङ्ग इति।अत्राद्यो भङ्गः शुद्धः,शेषभङ्गत्रयेआश्लिष्टानाश्लिष्टदोषदुष्टं प्रकृतवन्दनमवतरति।अष्टाविंशंदोषमाह-वचनैः-आलापकैः करमैर्वा-अवनामादिभिरावश्यकैः 'न्यून' हीनं यद्वन्दते, यद्वा कश्चदत्युत्सुकतया 'जघन्येनैव' स्वल्पेनैव कालेन वन्दनं समापयति शेषैर्वा साधुभिर्वन्दिते सति पश्चाद्वन्दते तद् न्यूनं नाम वन्दनकम्॥एकोनत्रिशंत्रिशंच दोषमाह[भा.४४९३] दाऊण वंदनं मत्थएण वंदामि चूलिया एसा।
तुसिणी आवत्ते पुन, कुणमाणो होइ मूयं तु॥ वृ-यद् वन्दनकं दत्त्वा पश्चाद् महता शब्देन "मस्तकेन वन्दे" इति ब्रूते एषा उत्तरचूलिका मन्तव्या। यत् 'तूष्णीकतया' मौनेन आवर्तान्द्वादशापि कुर्वाणोवन्दतेतद्मूकवन्दनकंभवति।।
एकत्रिंशं द्वात्रिंशं च दोषमाह[भा.४४९४] उच्चसरेणं वंदइ, ढड्डर एयं तु होइ बोधव्वं ।
चुडुलि व्व गिण्हिऊणं, रयहरणं होइ चुडुलीओ। वृ-'उच्चस्वरेण' महताशब्देन वनद्नकसूत्रमुच्चारयन्यद्वन्दते तदेतद्ढड्डरमितिबोद्धव्यम्। चुडली नाम-उल्का तामिव पर्यन्ते गृहीत्वा रजोहरणं भ्रामयन् यद् वन्दते स चुड्डलिका नाम द्वात्रिंशो दोष इति ॥ साम्प्रतमेतेष्वेव प्रायश्चित्तमाह[भा.४४९५] थद्धे गारव तेनिय, हीलिय रुट्ठ लहुगा सढे गुरुगो।
दुट्ठ पडिनीय तज्जित, गुरुगा सेसेसु लहुगोतु॥ - कृस्तब्ध-गौरव-स्तेनित-हीलित-रुष्टेषु प्रत्येकचतुर्लघवः । शठे मायादोषप्रत्ययंमासगुरुकम्। दुष्ट-प्रत्यनीक-तर्जितेषुचत्वारो गुरुकाः। शेषेषु अनाप्त-प्रविद्ध-परिपिण्डितादिषुत्रयोविंशतौ दोषेषु प्रत्येकमसमाचारीनिष्पनं मासलघु ।। अथ कृतिकर्मकरणविधिमाह[भा.४४९६] आयरिय-उवज्झाए, काऊणं सेसगाण कायव्वं ।
उप्परिवाडी मासिग, मदरहिए तिन्निय थुतीओ॥ वृ-प्रतिक्रमणसूत्राकर्षणानन्तरमाचार्योपाध्याययोः प्रथमं कृतिकर्म कृत्वा ततः शेषसाधूनां यथारनाधिकक्रमं कर्तव्यम्। अथोत्परिपाट्या वन्दतेततोलघुमासिकम्।तेनापि चाचार्यादिना मदरहितेन वन्दनकं प्रतीच्छनीयम् । प्रतिक्रमणे च समापिते तिम्रः स्तुतयः स्वरेण च्छन्दसा च प्रवर्धमानादातव्याः॥आह-शेषसाधूनां किं सर्वेषामपि वन्दनं विधेयम् ? उतन? इतिअत्रोच्यते[भा.४४९७] जा दुचरिमोत्ति ता होइ वंदनं तीरिए पडिक्कमणे।
आइन्नं पुन तिण्हं, गुरुस्स दुण्हं च देवसिए॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 ... 452