Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 13
________________ १० बृहत्कल्प-छेदसूत्रम् -३-३/९७ श्रावकास्तैः सममायातमनुत्तिष्ठतश्चतुर्गुरु । असंज्ञिभिः सममायातस्यानभ्युत्थाने षड्लघु । संज्ञिनीभिरसंज्ञिनीभिश्च स्त्रीभिः सममायान्तमनभ्युत्तिष्ठतः षड्गुरु । वादिना सार्धमायातेऽनभ्युत्थिते छेदः ।अमात्येन सार्धमागते मूलम् । सङ्घन सार्धमायातेऽनुत्थितेऽनवस्थाप्यम्। राज्ञा सहितं सूरिमागतमनुत्तिष्ठतः पाराञ्चिकम् ।। अथ किमर्थं स्त्रीभिः सममायाते पाराश्चिकम् ॥ अथ किमर्थं स्त्रीभिः सममायाते गुरुतरं प्रायश्चित्तम् ? उच्यते[भा.४४४५] पूएंति पूइयं इत्थियाउ पाएण ताओ लहुसत्ता। एएण कारणेणं, पुरिसेसुंइत्थिया पच्छा॥ वृ-इहस्त्रियःप्रायेण 'पूजितं पूजयन्ति' यमेवाचार्यादिकंसाधु-श्रावकादिभिरभ्युत्थानादिना पूज्यमानं पश्यन्ति तस्यैव पूजां विदधति, ताश्च स्त्रियः प्रायेण ‘लघुसत्त्वाः' तुच्छाशया भवन्ति, ततःसाधुभिरनभ्युत्थीयमानमाचार्यं गाढतरं परिभवबुध्यापश्यन्ति-नकिमप्येषआचार्योजानाति, नचायं विशिष्टगुणवान् सम्भाव्यते, अन्यथा किमेते साधवो नाभ्युत्तिष्ठन्ति? । एवमेतेन कारणेन 'पुरुषेषु साधु-श्रावकादिषुपूर्वंलघुतरप्रायश्चित्तमुक्त्वा पश्चास्त्रियोऽधिकृत्य गुरुतरमुक्तम्। अथ राज्ञा सार्धं समागतस्यानभ्युत्थाने किं कारणं पाराञ्चिकम् ? इत्याह[भा.४४६]पाएणिद्धा एंति महानेन समंतू, फातिं दोसो गच्छइ एएसुतनू वि। गझं वक्कं होज कहं वा परिभूतो, वेडुज्जं वा कुच्छियवेसम्मि मनूसे ।। वृ-'ऋद्धा-' राजादय ऋद्धिमन्तः 'प्रायेण' बाहुल्येन 'महाजनेन' सामन्त-मन्त्रि-महत्तमादीनां महतासमवायेन समं समागच्छन्ति, तत एतेषु 'तनुरपि' स्वल्पोऽप्यनभ्युत्थानमात्रलक्षणो दोषः स्फातिं गच्छति, सर्वत्र विस्तरतीति भावः । अप च-साधुभिरनभ्युत्थीयमान आचार्य परिभूतो भवति, परिभवपदमुपगच्छतीत्यर्थः ।परिभूतस्य च 'वाक्यं वचनं कथं नाम राजादीनां 'ग्राह्यम्' उपादेयं भवेत् ? । वैडर्यमिव रलं 'कुत्सितवेषे' कार्पटिकवेषधारिणि मनुष्ये वर्तमानम्; यथा तदीयेहस्तेस्थितंसद्अनर्थ्यमपितद्न जनस्योपादेयम्, एवंगुरूणामपिधर्मकथावाक्यं गाम्भीर्यमाधुर्यादिगुणैरनध्रयमपि परिभूततया न राजादीनामुपादेयं भवति । तदनुपादेयतायां च तेषां सम्यग्दर्शनादिप्रतिपत्तिरपि न भवति । अतो राज्ञा सार्धं समायातेऽनभ्युत्थीयमाने पाराञ्चिकम् । परः प्राह-युक्तं प्रश्रवणभूम्यादेरागतस्याभ्युत्थानम्, यतुचक्रमणंकुर्वतोऽभ्युत्थानंतद्नास्माकं युक्तिक्षमं प्रतिभाति, यतः[भा.४४४७] अवस्सकिरियाजोगे, वर्सेतो साहु पुज्जया। परिफग्गुंतु पासामो, चंकम्मंते वि उट्ठणं॥ वृ-विचार-विहारादिको योऽवश्यं कर्त्तव्यः क्रियायोगस्तत्र वर्तमानो यदा समागच्छति तदा 'साध्वी' श्रेयसीतस्य पूज्यता। यदातुचङ्कमणंकरोति तदा निरर्थके योगेवर्तते अतश्रचङ्कमत्यपि गुरौ यद् उत्थानं तत् 'परिफल्गु' निष्फलमेवपश्यामः । यत उक्तं भगवत्याम्-जावंचनं से जीवे सयासमियं एयइ० तावं च नं से जीवे आरंभे वट्टइ संरंभे वट्टइ० । जावं च नं से जीवे आरंभे वट्टइ० तावं च नं तसस जीवस्स अंतकिरिया न भवइ ।। अत्र सूरिः प्रतिविधानमाह[भा.४४४८] कामंतु एअमाणो, आरंभाईसु वट्टई जीवो। सो उ अणट्ठा नेट्ठो, अविबाहूणं पि उक्खेवो। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 452