________________
वितीये सूत्रकृतांगे प्रथमश्रुतस्कंधे प्रथमाध्ययनं. जाणता अंधनी पेठे नावमूढ एवा एगे के कोई एक परदर्शनी णियायही के मोक्ष ना थर्थी धम्ममाराहगावयं के अमे धर्मना थाराधक बैये एम कही प्रव्रज्याने लईने अनेक कायर्नु मर्दन करता थका, अउवा के अथवा अनेराने बकायना पारंननो उपदेश करता थका, अहम्ममावले के अधर्मज आचरे. परंतु णतेसवकुधवए के ते सर्व प्रकारे कजु एटले सरल एवो मार्ग न पामे. एटले ते मोक्ने अर्थे यत्न करे प रंतु मोदनो मार्ग न पामे. ॥ २० ॥
॥ दीपिका-इदानीमेतहूषणायाह । (अन्नाणित्ति) अज्ञानिकानामझानमेव श्रेयति वादिनां योविमर्शो विचारस्त थज्ञानेऽज्ञानविषये न नियति न युज्यते । यतोझानं सत्यमसत्यं वेति विमर्शः। अज्ञानेन कृतेऽपराधे स्वल्पोदोषः ज्ञानेन कृते महान् इत्येवं नूतो विचारोपि तेषां न युज्यते । एवंविधविचारस्य ज्ञानरूपत्वादित्यज्ञानवादे विचारोन युज्यते । तथा आत्मनोपि परं प्रधानमझानवादं शासितुमुपदेष्टुं नातं न समर्थाः । स्वयमझत्वात् कुतोऽन्येषां शिष्याणामुपदेष्टुं समर्थाजवेयुः ॥ १७॥ यथा ते थात्मनः परेषां च शिक्षणे ऽसमर्थास्तथा दृष्टांतेनाह (वणेति) वनेऽरण्ये यथा कश्चिन्मूढोमूढं नेतारं प्रापकमनुगबत्याश्रयति तदा तौावप्यको विदौ मार्गाऽनिपुणौ संतौ तीवं स्रोतोगहनं शोकं वा नियतः प्राप्नुतः ॥ १७ ॥ दृष्टांतांतरमाह । (अंधेति) यथा अंधः स्वयं धन्यमंधं पंथानं नयन दूरमध्वानं वांबितमार्गादन्यं दूरं मार्ग गति । तथा उत्प थमुन्मार्गमापद्यते जंतुः प्राणी अंधः । अथवा परं पंथानमनुगजेन्न वांनितं ॥ १५ ॥ दार्टीतिकमर्थमाह । ( एवमिति.)। एवं पूर्वोक्तार्थेन एके नावमूढानियागोमोदः सह ौवा तदर्थनस्ते किल वयं धर्माराधका इतिजानंतोऽधर्म पापमेवापद्यरन् प्राप्नुवंति तथा ते सदनुष्ठानाथाजीविकादयोगोशालकमतानुसारिणोऽज्ञानवादप्रवृत्ताः सर्वथा क जः सर्वजः संयमः साँवा तं न बजेयुः न गडंति न प्रामुवंतीत्यर्थः। अथवा सर्व र्जुकं सत्यमझानांधान व्रजेयुः ॥ २० ॥
॥ टीका-एवमज्ञानवादिमतमनूबेदानीं तदूषणायाह । (अन्नाणियाणमित्यादि) न झा नमज्ञानं तदिद्यते येषां तेऽज्ञानिनायज्ञानशब्दस्योत्तरपदत्वामा मत्वर्थीयः। यथा गौरखरव दरण्यमिति । यथा तेषामझानिनामझानमेव श्रेयश्त्येवं वादिनां योयं विमर्शः पोलोच नात्मकोमीमांसा वा मातुं परिवेत्तुमिना साऽज्ञानेऽज्ञानविषये (नणियत्ति ) न नि श्वयेन यति नावतरति न युज्यतातियावत् । तथाहि । यैवंनूता मीमांसा विमर्शोवा किमेतज्ज्ञानं सत्यमुताऽसत्यमिति । यथा घझानमेव श्रेयोयथा यथाच ज्ञानातिशय स्तथा तथाच दोषातिरेकति सोयमेवंनूतोविमर्शस्तेषां न बुध्यते । एवंनूतस्य पर्यालो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org