________________
आचारागसूत्रे तद्ववनेषु हि कल्पतरुकुसुमगतसौन्दर्यादिगुणाः समुपलभ्यन्ते । यथा
(१)-सौन्दर्यम् , (२)-मुगन्धः, (३)-त्रिदोषनाशकत्वम् , (४)-सप्तधातुपौष्टिकत्वम् , (५)-त्यगोमवलकरत्वम् , (६)-हृदयासदकत्वम् , (७)-तापशमनत्वम् , (८) शोभाकारित्वम् , (९) उत्साहकत्वम् , (१०) स्फूर्तिकारकत्वम् , (११) वीर्यपर्द्धकत्वम् , (१२)-श्रमहारित्वम् , (१३)-मधुरत्वम् , (१४)-स्निग्धत्वम् , (१५)वहुदलत्वम् , (१६)-विपविनाशकत्वम् , (१७)-मकरन्दधारित्वम् , (१८)व्याधिनाशकत्वम्, (१९)-विकशनशीलत्वम् , (२०)-तृष्णानिवारकत्वम् ,
जैसे कल्प वृक्षों के फूलों में सौन्दर्य आदि गुण पाये जाते हैं उसी प्रकार तीर्थकरोके वचनोंमें भी सौन्दर्य आदि सभी गुण पाये जाते हैं । दोनोमें समान रूपसे पाये जाने वाले गुण इस प्रकार हैं
(१) सौन्दर्य, - (२)-सुगन्ध, (३)-त्रिदोषनाशकता, (४)-सप्तधातुपुष्टिकरता, (५)-स्वक्-रोम-बलकारित्व, (६) हृदयाह्लादकत्व, (७) तापशमनत्व, (८) शोभाकारित्व, (९)-उत्साहकता, (१०)-स्फूर्तिजनकता, (११)-वीर्यवर्धकता, (१२)-श्रमहारित्व, (१३)मधुरता, (१४)--स्निग्धता, (१५)-बहुदलता, (१६)-विषविनाशकता, (१७)-मकरन्द(पुष्परस) धारित्व, (१८)-व्याधिविनाशकता, (१९)-विकसनशीलता, (२०)-तृष्णा
જેવી રીતે કલ્પવૃક્ષેના ફૂલમાં સૌન્દર્ય આદિ ગુણે દેખાય છે, તે પ્રમાણે તીર્થકરના વચનેમાં પણ સૌન્દર્ય આદિ તમામ ગુણ દેખાય છે. બંનેમાં સમાન રૂપથી દેખાતા ગુણે આ પ્રકારના છે –
(१)-सौन्दर्य, (२)-सुध, (3)-त्रिघोषनाश, (४)-सात घातुनी पुष्टि ४२२, (५)--0451, १५-4300, (६)-ध्यने मान २४, (७)-तापर्नु शमन ४२११५, (८)- INषe, (८)-Geसापा', (१०)-भूdिris', (११)वी ', (१२)-श्रमनिवारा , (१3)-मधुरता (१४)- Duit-fixey!पा, (१५)-Heal, (१६)-विषविनाश', (१७)-भ४२४-५०५२स-पा२४ता, (१८)-व्याधिविनाशsal, (१८)-विसनशlean, (२०)-greyानिपाता,