Book Title: Abhinav Hem Laghu Prakriya Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan

View full book text
Previous | Next

Page 151
________________ ૧૩૨ અભિનવ લઘુપ્રક્રિયા (38) टौस्यन: २/१/३७ * सूत्र :- टा ओसि अनः *वृत्ति :- स्व टौ सेाः परयारनकस्य इदमोऽन: स्यातू । अनेन । स्व इत्येव प्रियेदता । अनक इत्येव इम केन । त्यथ :- स्व (त्यासिनिय) इदम् ને તૃતીયા એ.વ.નો ? અને પછી સપ્તમી द्वि..न। ओस् प्रत्यय त्या३ इदम्ने।) अन माहेश थाय छे. अक् सहितने। इदम् શબ્દ હોવા જોઈએ નહીં. इदम्बा -अन+टा-अन+इन (टाङसारिनस्यो १/४/५)=अनेन 0? स्व अम डेभ यु? प्रियेदमा प्रिय छे इदम् (241) नेतना :प्रिय+ईदम्+टा-अन माहेश न थयो. 0? अनक भ? -इदम्+अक्=इदकम् इदक (आद्वेरःथा म् न। अ थये।)-इमक दामःस्यादो थी द न म । इमक+टाइमक+इन ईमकेन यह इदम् ने। अन माहेश न था. * अनुवृत्ति:- (1) अनक् २/१/३६ (२) इदम २/१/३४ [इदमदसारक्येव भिसू ऐम् इति नियमात् “एद्वहुस्मासि" इत्येत्वे 1एभिः । अकि तु इमकैः । अस्मै । अस्मत् 4अस्थ । अनयोः । एषाम् । अस्मिन् । 'एषु म त्यथ :- माहिमा व्यनयाने। સ્વાદિ સાંધ પ્રત્યય લાગ્યો હોય ત્યારે स्व (त्यादि) समान्य इदम् शहना अ थाय छे. ५१ अक् प्रत्यय ने १७°न (अक् प्रत्ययमा अन थाय) 0 इदम्+यना प्रत्यय = अ+यनाहि स्या प्रत्यय थशे. तेथी . अ." थया या નીચેના રૂપ બનશે. (3/४/५ १६.) अ+भ्याम् अतआ:स्यादौ १/४/१ थी आ थतां आभ्याम् स्व (त्यादि समाथि) मम ? 0 प्रियेद'भ्याम्-प्रिय+इदम्+भ्याम् मी-प्रियः अयन् यस्य सः थी प्रियेदम् समास थये। छ તેથી ની પ્રધાનતા રહેતી નથી માટે "अ" न थये।. ।२। इदमदारक्येव-१/४.३ इदम् अदसू शहने अक् પ્રત્યય લાગે હોય ત્યારે જ તેને લાગેલા મિત્ ને एस् थाय छे. म इदम्+अक्=इदकम्=(आद्वोरः या म् ने। अ यता) इदक= (दामःस्यादा था द नोम) इमक थयु मा सुत्रथा भिसू नो एस् थतां (3 - 1.). 'इभकैः” ययु या सूत्रानुसार इदमू ने अक् प्रत्यय સિવાય મિર્ ને થશે નહીં તેથી-+ भिसू-एबहुस्मोसि १/४/४थी अन ए शे तथा (3-24.' एभि:” थयु. (४-मे.) इदम्+ङ =अ+स्म='अस्मै" (५-मे.) इदम्+ङसि-अ+स्मात्="अस्मात्" (यतुथी' ५'यभीमा सर्वादेः स्मौ स्मातो १/४/७ तान्यु छे.) 卐विशेष :-04हाशिम विज्ञानथा अति साथे समास यता इदमूने। अन । थाय. अति. दम्+टा अतीदमा ५ परमश्चासौ अयम् च भां इदम् नी प्रधानता वाथा-परम+इदम्+टा=परम+अन+इन= परमानेन [२२७] (38) अनकू २/१/38 ★ सूत्रथ : - अन् अकू *वृत्ति : -- व्यजानादौ स्व-स्यादौ परे अनकस्य इदमः अः स्यात् । आभ्याम् स्व इति किम् । प्रियेदभ्यामू । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256