Book Title: Abhinav Hem Laghu Prakriya Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan

View full book text
Previous | Next

Page 210
________________ અવ્યયાનિ ૉ વૃત્ત્વ च्चि, यडे, यक, क्य પ્રત્યય લાગતા તથા આદિમાં ચ કારવાળા આશી વિભક્તિના પ્રત્યયેા લાગતાં ધાતુના અન્ય સ્વ સ્વર દી થાય છે, 'Fea' gfa+fa=go शुभि (पवित्र) ९३ छे. ★ अनुवृत्ति :- (1) वितिविशय ४ /3/104 था यि (२) आशिषि इण: ४/३/१०७ आशिषि fa - -: विशेष :- 0 આ સૂત્રથી નચેના બધા ઉદાહરણ માં ‘દીધ'' થયા છે 0 व्यज्जनादे यह वा ३४७ थी यङ् स्तु+च+ते ( ६त्व ) तुस्तु+य+ते आ गुण ४१ ४८ थी तोस्तु+य+ते, णिस्तांरे २/३/३७ था त ने! ष =ताष्टुयते - - या सूत्र थी ही तोष्टू ते तेषी स्तुति करे छे. 0 धातोः ण्डवादक ३/४/८ थी यक कण्डु + + ति= कण्डुयत्ति-ते व छे 0 अमान्ययात क्यन् च ३४ २७ श्री क्यन् दधि + य + ति = दधीयति ने छे ० क्य९, ३४.२६ भृश+य + ते भृशायते - धानयी ते धालु घाय हे 10 डाच, लोहितादिभ्यः षित ३/४ ३० - क्यष लेाहित+य+ते=लेाहीतायते ने सास नथी ते सास थाय छे. ( ) क्यः शिति ३४ /७० थी क्य स्तु+य+ ते= स्तूयते - स्तुति राय ले 0 आशी: इ+चत = ईयत (आशी मां यह 0 g 44.9.41 43, 45, 47, a * શૈષવૃત્તિ :- |४| अरुनचक्षुश्चेतोर हे रजसां लुक, ७/२/१२७ -अरुस् मनस्, चक्षुस, चेतस् रहस् અને रजस् ને ચ્ય લાગે ત્યારે અને અન્ત્ય ना सोप थाय छे न अरुः अनह - अनरूः अरुः करोति -- कंगति (अब अरु ना सु नो वि था उहा थयो) स् [30] ।4। इमुस्रार्त्र हुलम्, ७ २/१२८, विप्रत्यय लाग्यो हाय बारे अन्तय सू તે बहुलम લેપ થાય सपी करोति नवनीतम् धी नहोतुं तेवा मामनुं धी छे सर्पिस्+विस, साथ इ ही धनूस्यात वंश :- पांडे। ધનુષ ન હતા તે ધનુષ Jain Education International (त्रि ५.५) ते लो પુ सेवा अन्य नहीं ૧૯૧ થાય છે. प्रत्या ।। व्यञ्जनान्तस्थान्त ई: ७२ / १२७ होयत्यारे नामने 'बहुलम्' ई उमेराय छे दषद् +ई दोषी भवति - पत्थर ३५ नहीं तवी शीना पत्थर भने छे - अभूततद्भाव अर्थ'न दोष तो न सागे त्यारे ईषद् भवति [3] [३४८] [31] (v) समयादिभ्यर्थ विशेषे कम योगे यथायोगे डाव वान्यः ७/२/१३५, ३७ थी ४४ ★ सूत्रपथ :- समयादिभ्यः मृग, योगे यथायोग डाव वान्यः अर्थ विशेषे ★ वृत्ति :- कालक्षेपे - समयाकरेंति-अद्य श्वोवा पट दास्यामीति कालक्षेप कराति कुविन्दः । अति पीडने - सपना करोति निष्पत्रा करोति भृगम् । निष्कोषण निष्कुला करोति- दाडिमम् । अनुकूल्ये सुखाकरोति प्रिमाकरोति गुरुम् । प्रातिकुलपे दुःखा कति शत्रुम् | पाके शूला करोति मांसम | वपने-मद्राकरोति बालनापितः । एवं क्षेत्रकर्षणे - द्वितीया करोति क्षेत्रम् । पटपटा करोति इत्यादि. [ प्रपरापसमन्ववनिदुरभि व्यधिसूदतिनिप्रति पर्यपयः । उप आङिति विंशतिरेषसखे उपसर्ग गणः कथितः कविभिः "धातोः पूजार्थ स्वगतार्थाधिपतिक्रमातिवज्ज: प्रादिसर्गः प्राक् च " एतेत्वेकत्र धातवा पञ्चभ्भः प्रयोज्याः प्रमभियाहरति इति एवं "भूषादरक्षेपेल सदसत्' । गति संज्ञम् । अल कृत्या सत्कृत्य । असत्हृत्य "कणे मनस्तृप्तौ” । ऴणेहत्य । मनोहृत्य । " "तरेंडन्तर्धो । तिरोभूषा 'कगोनवः " तिरस्कृत्य - तिरस्कृत्वा | मध्ये नृत्य साक्षात्ॡत्।। ' {नत्ये हस्ते पाणावुद्धा हे" हस्तछ्रुत्व, पाणी दैत्येत्येंा यथायोगं गति सज्ञा सेवा -- માં નૃત્યર્થ નોંધ :-આ સિદ્ધહેમનું કોઈ અલગ સૂત્ર નથી પણ ૭/૨/૧૩૫, ૩૭ For Private & Personal Use Only ३८, ३८, ४०, ४१, ४२, ४४, ४५ - नव સૂત્રોના સમન્વય કરી લખેલુ એક સૂત્ર છે જેને સરળ રીતે સમજવા અંગે અલગ અલગ નોંધ કહી છે. www.jainelibrary.org

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256