Book Title: Abhinav Hem Laghu Prakriya Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan
View full book text
________________
१८६
અભિનવ લઘુ પ્રક્રિયા
जवृत्यर्थ:-सप्तभ्यन्त मन प्रत्यय वि४८५ थाय छ. 'इष्ट' - प्राशित દ્વિતીયાત એવા રે વગેરે શબ્દોને સ્વાર્થમાં मनारा २४ वाय 'अनिष्ट' श्राद्ध ત્ર પ્રત્યય થાય છે. જેમકે
વગેરે અનિષ્ટ કહેવાય. देवेषु वसति -१५मा पसेछ -देवत्रा वसति 02-बहु सभां:- प्रामे बहवः ददाति देवेषु भवति-हेमा थाय छ-देवत्रा भवति विपे बहु+शस्-प्रामे बहुशः ददाति रामनारने देवेषु स्यात् -देवास्यात् , देवत्रा करोति ગામમાં ઘણા લોકો આપે છે. देवान, गच्छति-नेय-देवत्रा गच्छति बहुधन ददानि ५ बहुशः धन ददाति-धा मे शते मनुष्यत्रा-गच्छति वसति,
धन मा छे विवाहे बहुभिः ५क्षे पहुशः मत्यत्रा-पुरुषत्रा गच्छत
भुक्तम -विवाहमा समायु 10 मही देवेषु-सतम्यन्त. देवगन्-द्वितीयान्त मेरी प्रमाणे भूरिशः, प्रभूतशः गणश से પ્રયોગમાં ઝા પ્રત્યય થ છે.
શબ્દો-વધારે-ઘણું એવા અર્થને સૂચક છે 0 देवोदि-देव मे३ शिट प्रयोग छे.
(माटे शस,' प्रत्यय थये। ). * मनुवृत्ति:- देयेत्रा च ७२/१३3 यात्रा 0 मिनिट :- अल्प सभा :
अल्प आयाति पक्षे (अल्प+शस.) अल्पशः 卐 विशेष :- देवादि ॥२१ (24 तमा
आयाति थाई माछ; अल्प पक्ष अल्पक्षः प्रयोMयेस छ ते) देव, मनुष्य, पुरुष बहु मया, पुरुषाः
धन दत्ते -(श्राद्धमi) थाई घन छ. श्राधे [२७] .
अल्पैः पक्षे अल्पशः भुक्तम, श्राद्धमा थे। (४९) बह्वल्पार्थात, कारकादिष्टानिष्टेप्शस
43भा मेरा प्रमाणे स्तेकशः (थाई), ७२।१५०
कतिपयश: ४ -थाई अथ भूय छे भाटे ★ सूत्रथ :- बहु-अल्प अर्थात, कारकात 'प्शस साम्या. इष्ट अनिष्टे शस.
0 बहु-अल्प प म ? -अश्व ददाति * वृत्ति:- बह्वात अल्पथ रच कारकवाचिना 0 कारक भy? -बहुनां स्वामी नाम्नः 'प्शम ' प्रत्ययेा वा स्यात् । यथासङख्यमिष्टे- (0 इष्ट-अनिष्ट भयु? ऽनिष्टे च विषये । रूट प्राशिवादि, अनिष्ट श्राद्धादि । बहुददाति श्रीधे -श्राधमां घायु बह्वर्थ-प्रामे बहवाददत, बहशोददति । बहुधन ददानि, अल्प ददाति प्राशिवादी रामनारने थे। मायु बहुशो धन ददाति । विवाहे बहुभिभु क्त बहुशे। बहु पनि साथे, अल्प साथै समाधित छ भुक्तमतिथिभिरित्यादि । एवं भूरिश , प्रभूनश , गणशः । -5५२।४ थे रणले शप' नाय। अल्पार्थे अल्प आयाति (कर्तृ कार कवाक्यम् ) अल्पश ૦ પ્રત્યયમાં 7 કાર ઉપર કાર્ય કરવા માટે છે आयाति । अल्प धन दते अल्पशोदते श्राध्धे अलपैर्युक्तम् भविशेष :- क्यङमानिमित्त ते ३ '२/५०, अल्पशा भक्तमित्याद्यपि । एवं स्तोकश. कतिपयशः ।
हस्वस्य तः पित् कृति ४४/113 मेरे सूत्रमा पित् बह वल्पार्थादिति किम्? गांददाति गांददाति, सश्व ददाति ।
કાર્ય માટે 1 કાર મુખ્ય છે. कार कादिति किम् ? घहूनां स्वामी इष्टानिष्ठ इति किम् ?
[२८] बहददाति श्राधे अल्पंददाति श्राध्धे, अल्प ददाति
४७ सख्यकार्थाद्वी सायां शस. ७'२/१५१ प्राशित्रादा पकार : शिकथि: । 'वृत्त्यर्थ :- १२वाय 'बहु' मथ
सूत्र :-मख्या ऐकार्थात् वीप्सायां शस् વાળા નામને ‘g અર્થનો સંબંધ હોય
* वृत्ति :- मख्यो कार्थाभ्यां वी सायां द्योत्यायां मन अला, पथयाणा नाभन अनिष्ट शनु वा स्यात् । एकैकमेको वा दत्ते । माषमाष म । समय हाय शस" (श) |
माषा वा दहि ।
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256