Book Title: Abhinav Hem Laghu Prakriya Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan

View full book text
Previous | Next

Page 204
________________ અયાન ૧૮૫ सत्करोति वम । एवमग्निसाद्भवति । अग्नि सात्स्यात ★ मनुत्ति - 1. कृ-भू-अस ७२,१२६ अग्निगालम्पते । चकार उत्तरत्रोभयो. समुच्चयार्थः । (२) जाते सम्पदा ७/२/131 यी सम्पदा वृत्त्यर्थ :- कृ भू अस, मन सम. (3) व्य प्तस्मात् ७२ १३० थी स्मात પૂર્વક 14 ધા)ના ધાગ હાથ તે ૐ ધાતુના विशेष:- कम कतृभ्यां - प्रागतत्तत्वे भवायनामने तथा कृ भू अस. २५ने स पत. -वृत या छे. ના કર્તાવાચક નામને સામાન્યની વ્યાતિમાં એટલે આખી જાતિને લાગતાં-પૂન હોય તે &थाय-या पथमा सात प्रत्यय थाय छे. ये त्रा च ७२१33 अस्या सेनायां सर्वशरम, अग्नि सात, करोति- | वृत्रित:- देवत्रा करोति द्रव्यम् । दैवम - । सेनामा ५५ शखाने हे प्रत्यर्थ :- [सतभ्यन्त नामने અનસાત કરે છે. અર્થાત પહેલાં જે અગ્નિરૂપ -भू-स, तथा सम पूर्व पद धातुना ન હતાં તે બધાં હું અગ્નિરૂપ થાય છે. यागमन मधीन म] देय-हाथ 43,या अग्निसात, भति, अग्निसात, स्यात, યોગ્ય હોય તો જેને અધીન કરવાનું હોય તેને अग्निसात सम्पधते का प्रत्यय थाय छे. C सूत्रमा च ॥२ सम्पदा भने कृ-भू-अस्ति देवे अधीन देय करेराति-द्रव्यम-हेपने अधीन ના સમુચ્ચયને માટે છે. હાથ વડે કઇ દેવાની વસ્તુ ૩૫ કથન કરે છે + मनुवृत्ति :- (1) कृ-भू-अस्तिभ्यां कम कर्तृभ्यां देवात्रा-देवत्रा कराति द्रश्यम से रीते प्रागतत्तत्वे ७२ १२६ (२) यातीसात ७.२/130 देवत्रा-भवत, स्यात, स पद्यते याय. विशेष :- 0 वी शत मे २०५ ★ अनुवृत्ति :- (१) क भू अस. ७,२, १२६ ५५i म१यन स प्राग अतद् तद, भाव ३थे (२) जात स पदा च ७/२/११ या स पदा વ્યાપ્ત થાય છે. તે રીતે જાતિથી સામાન્યથી સર્વ विशेष :-सूत्रमा च ते सात प्रत्यना यतिसमधे प्राग -अतद, तद् ३२ व्यात याय छे. અનુકરણ માટે નથી અને માત્ર અધીન શબની વિવક્ષા [२४] ५ या सिले ५ च ६२। कृ-भू-अम-सम्पनी અનુકૃતિ અર્લી લેવી છે તેમજ ઉત્તર સૂત્રોમાં લઈ (४३) तत्राधीने ७२ १३२ पी नयी. * सुत्रथ :- तत्र अधीने O? देय भवु ? -राजा साद् भवति राष्ट्रम् ★ वृति:-सप्तम्यन्तादधीने ऽथे भ्वस्तिस पद्योगे -12लने माधान छ -१ली २.५५ य स्सात्स्यात । राज्ञि अधीन राजसात्रेति भवति, देय नया भार त्रा न याय. स्यात, सम्पद्यते वा वृत्त्यर्थ :-सभ्यन्त अनेमधीन [२६] थई १२ मथ मां कृ-भू-अस, तथा सम, (४५) सप्तमी द्वितीयादेवादिभ्यः ७/२/१३४ પૂર્વક ધાતુના યોગે જેને અધીન થવાનું सूत्र :-सप्तमी द्वितीयात् देवादिभ्यः ३ ३२यानु छ तेने स्सात, प्रत्यय थाय छे. *ति:-सप्तमन्तझ्या द्वति यान्तेभ्य च देवादिभ्यः राज्ञि अधीन कगत - राजासात. करोति स्वाथे 'त्रा' स्यात् । दवेषु वसति देवत्रा वसति । राजन्+स्सात-न, सो५ पूर्व यता राजासात, देवेषु भवति देवत्रा भवति । देवेषुस्यात् देवत्रास्यात् । थयु छे. ( २ने मचान ४३ ७. थाय छे.) देवान् कगति देवत्रा करे ति । देवान् गच्छति देवत्रा मेरी प्रमाणे राजासात, भवत, राजासात गच्छति एवं मनुष्यत्रा वसति, गच्छति । मत्यत्रा । स्यात., राजासात, सम्पद्य ते-त्रणु ३१थशे. पुरुषत्रा गच्छति । देवादय: शिष्टप्रयोग गम्याः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256