SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ અયાન ૧૮૫ सत्करोति वम । एवमग्निसाद्भवति । अग्नि सात्स्यात ★ मनुत्ति - 1. कृ-भू-अस ७२,१२६ अग्निगालम्पते । चकार उत्तरत्रोभयो. समुच्चयार्थः । (२) जाते सम्पदा ७/२/131 यी सम्पदा वृत्त्यर्थ :- कृ भू अस, मन सम. (3) व्य प्तस्मात् ७२ १३० थी स्मात પૂર્વક 14 ધા)ના ધાગ હાથ તે ૐ ધાતુના विशेष:- कम कतृभ्यां - प्रागतत्तत्वे भवायनामने तथा कृ भू अस. २५ने स पत. -वृत या छे. ના કર્તાવાચક નામને સામાન્યની વ્યાતિમાં એટલે આખી જાતિને લાગતાં-પૂન હોય તે &थाय-या पथमा सात प्रत्यय थाय छे. ये त्रा च ७२१33 अस्या सेनायां सर्वशरम, अग्नि सात, करोति- | वृत्रित:- देवत्रा करोति द्रव्यम् । दैवम - । सेनामा ५५ शखाने हे प्रत्यर्थ :- [सतभ्यन्त नामने અનસાત કરે છે. અર્થાત પહેલાં જે અગ્નિરૂપ -भू-स, तथा सम पूर्व पद धातुना ન હતાં તે બધાં હું અગ્નિરૂપ થાય છે. यागमन मधीन म] देय-हाथ 43,या अग्निसात, भति, अग्निसात, स्यात, યોગ્ય હોય તો જેને અધીન કરવાનું હોય તેને अग्निसात सम्पधते का प्रत्यय थाय छे. C सूत्रमा च ॥२ सम्पदा भने कृ-भू-अस्ति देवे अधीन देय करेराति-द्रव्यम-हेपने अधीन ના સમુચ્ચયને માટે છે. હાથ વડે કઇ દેવાની વસ્તુ ૩૫ કથન કરે છે + मनुवृत्ति :- (1) कृ-भू-अस्तिभ्यां कम कर्तृभ्यां देवात्रा-देवत्रा कराति द्रश्यम से रीते प्रागतत्तत्वे ७२ १२६ (२) यातीसात ७.२/130 देवत्रा-भवत, स्यात, स पद्यते याय. विशेष :- 0 वी शत मे २०५ ★ अनुवृत्ति :- (१) क भू अस. ७,२, १२६ ५५i म१यन स प्राग अतद् तद, भाव ३थे (२) जात स पदा च ७/२/११ या स पदा વ્યાપ્ત થાય છે. તે રીતે જાતિથી સામાન્યથી સર્વ विशेष :-सूत्रमा च ते सात प्रत्यना यतिसमधे प्राग -अतद, तद् ३२ व्यात याय छे. અનુકરણ માટે નથી અને માત્ર અધીન શબની વિવક્ષા [२४] ५ या सिले ५ च ६२। कृ-भू-अम-सम्पनी અનુકૃતિ અર્લી લેવી છે તેમજ ઉત્તર સૂત્રોમાં લઈ (४३) तत्राधीने ७२ १३२ पी नयी. * सुत्रथ :- तत्र अधीने O? देय भवु ? -राजा साद् भवति राष्ट्रम् ★ वृति:-सप्तम्यन्तादधीने ऽथे भ्वस्तिस पद्योगे -12लने माधान छ -१ली २.५५ य स्सात्स्यात । राज्ञि अधीन राजसात्रेति भवति, देय नया भार त्रा न याय. स्यात, सम्पद्यते वा वृत्त्यर्थ :-सभ्यन्त अनेमधीन [२६] थई १२ मथ मां कृ-भू-अस, तथा सम, (४५) सप्तमी द्वितीयादेवादिभ्यः ७/२/१३४ પૂર્વક ધાતુના યોગે જેને અધીન થવાનું सूत्र :-सप्तमी द्वितीयात् देवादिभ्यः ३ ३२यानु छ तेने स्सात, प्रत्यय थाय छे. *ति:-सप्तमन्तझ्या द्वति यान्तेभ्य च देवादिभ्यः राज्ञि अधीन कगत - राजासात. करोति स्वाथे 'त्रा' स्यात् । दवेषु वसति देवत्रा वसति । राजन्+स्सात-न, सो५ पूर्व यता राजासात, देवेषु भवति देवत्रा भवति । देवेषुस्यात् देवत्रास्यात् । थयु छे. ( २ने मचान ४३ ७. थाय छे.) देवान् कगति देवत्रा करे ति । देवान् गच्छति देवत्रा मेरी प्रमाणे राजासात, भवत, राजासात गच्छति एवं मनुष्यत्रा वसति, गच्छति । मत्यत्रा । स्यात., राजासात, सम्पद्य ते-त्रणु ३१थशे. पुरुषत्रा गच्छति । देवादय: शिष्टप्रयोग गम्याः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005135
Book TitleAbhinav Hem Laghu Prakriya Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year1986
Total Pages256
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy