________________
૧૩૨
અભિનવ લઘુપ્રક્રિયા
(38) टौस्यन: २/१/३७ * सूत्र :- टा ओसि अनः *वृत्ति :- स्व टौ सेाः परयारनकस्य इदमोऽन: स्यातू । अनेन । स्व इत्येव प्रियेदता । अनक इत्येव इम केन ।
त्यथ :- स्व (त्यासिनिय) इदम् ને તૃતીયા એ.વ.નો ? અને પછી સપ્તમી द्वि..न। ओस् प्रत्यय त्या३ इदम्ने।) अन माहेश थाय छे. अक् सहितने। इदम् શબ્દ હોવા જોઈએ નહીં. इदम्बा -अन+टा-अन+इन (टाङसारिनस्यो १/४/५)=अनेन 0? स्व अम डेभ यु? प्रियेदमा प्रिय छे इदम् (241) नेतना :प्रिय+ईदम्+टा-अन माहेश न थयो. 0? अनक भ? -इदम्+अक्=इदकम् इदक (आद्वेरःथा म् न। अ थये।)-इमक दामःस्यादो थी द न म । इमक+टाइमक+इन ईमकेन यह इदम् ने। अन माहेश न था. * अनुवृत्ति:- (1) अनक् २/१/३६ (२) इदम २/१/३४
[इदमदसारक्येव भिसू ऐम् इति नियमात् “एद्वहुस्मासि" इत्येत्वे 1एभिः । अकि तु इमकैः । अस्मै । अस्मत् 4अस्थ । अनयोः । एषाम् । अस्मिन् । 'एषु
म त्यथ :- माहिमा व्यनयाने। સ્વાદિ સાંધ પ્રત્યય લાગ્યો હોય ત્યારે स्व (त्यादि) समान्य इदम् शहना अ थाय छे. ५१ अक् प्रत्यय ने १७°न (अक् प्रत्ययमा अन थाय) 0 इदम्+यना प्रत्यय = अ+यनाहि स्या प्रत्यय थशे. तेथी . अ." थया या નીચેના રૂપ બનશે. (3/४/५ १६.) अ+भ्याम् अतआ:स्यादौ १/४/१ थी आ थतां आभ्याम् स्व (त्यादि समाथि) मम ? 0 प्रियेद'भ्याम्-प्रिय+इदम्+भ्याम् मी-प्रियः अयन् यस्य सः थी प्रियेदम् समास थये। छ તેથી ની પ્રધાનતા રહેતી નથી માટે "अ" न थये।. ।२। इदमदारक्येव-१/४.३ इदम् अदसू शहने अक् પ્રત્યય લાગે હોય ત્યારે જ તેને લાગેલા મિત્ ને एस् थाय छे.
म इदम्+अक्=इदकम्=(आद्वोरः या म् ने। अ यता) इदक= (दामःस्यादा था द नोम) इमक थयु मा सुत्रथा भिसू नो एस् थतां (3 - 1.). 'इभकैः” ययु
या सूत्रानुसार इदमू ने अक् प्रत्यय સિવાય મિર્ ને થશે નહીં તેથી-+ भिसू-एबहुस्मोसि १/४/४थी अन ए शे तथा (3-24.' एभि:” थयु. (४-मे.) इदम्+ङ =अ+स्म='अस्मै" (५-मे.) इदम्+ङसि-अ+स्मात्="अस्मात्" (यतुथी' ५'यभीमा सर्वादेः स्मौ स्मातो १/४/७ तान्यु छे.)
卐विशेष :-04हाशिम विज्ञानथा अति साथे समास यता इदमूने। अन । थाय. अति. दम्+टा अतीदमा ५ परमश्चासौ अयम् च भां इदम् नी प्रधानता वाथा-परम+इदम्+टा=परम+अन+इन= परमानेन
[२२७] (38) अनकू २/१/38
★ सूत्रथ : - अन् अकू *वृत्ति : -- व्यजानादौ स्व-स्यादौ परे अनकस्य इदमः अः स्यात् । आभ्याम् स्व इति किम् । प्रियेदभ्यामू ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org