Book Title: Abhinav Hem Laghu Prakriya Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan

View full book text
Previous | Next

Page 197
________________ અભિનવ લઘુ પ્રક્રિયા १७८ तदानीम, एतहि (मबी लुगस्यादेत्यपदे थी असे.५) + :- एते काले स धवः । - अनुवृत्ति :- सप्तम्या: ७/२/४ 卐वृत्यर्थ:-(सप्तम्यन) समर्थ मां सद्याऽद्यपरेद्यत्यहि न ७/२/-यी अहि.ना . सदा. अधुना. इदानीम,. तदानीम, एतर्हि, શબ્દો નિપાતન કરાય છે. भविशेष :- पूर्व पोरे ..सनाम ગણને સમજવા. 0 सर्व स्मिन, काले = सर्व + दा सदा-मेशा अबर । एयर = अव रेगुः -- मा पिसे मे रीत धुना-मला; इदानीम-भला अधर + एघुस् = अद्यरेषुः - भीलवस तदानीम-त्यारे; एतहि -241 . से शत:- अन्येषः, अन्यतरेषुः, इतरघुः, वगेरे * अनुत्ति :- (1) सप्तम्याः ७ २८४ (२) किंयतपर्वे काले ७/२८५ या काले (१८) उभयाद् धुश्च ७/२/८८ विशेष :- 0 दा + घुना प्रत्यय * सुत्रथ :- उभयाद् घुस च इदम् न अ माहेश यता अधुना ५५ * वृत्ति :- उभयधुः, । चादेवन - उभयेछुः । 0 इदम् + दानीम् मा इमने। न यता इदानीम् ययुः. 卐वृत्त्यथ :- [हिवस३५ जना सूर्य 0 इदम् + हि मां इदम् न। एन यता एतहि ययु उभय शने घुस , पास, प्रत्यय थाय.] [२०७] उभय । घुस = उभयधः - मनविसे (१६) सद्याऽयपरेव्यहिन ७/२/२७ उभय + प्रद्युम् = उभयेघु - हिवसे ★ सुत्र५५ :- सयल, अद्य परेद्यपि अहि.न * मनुवृति :- पूर्वाऽपराऽवरेत्तराऽन्याऽन्य ★वृत्ति :- एतेऽह्नि काले साधवः तरेतरा देधुस ७२/- या एधुम 卐 वृत्यथ :- सद्यन, अद्य परेद्यवि विशेष :- उभयस्मिन् अहनि उभय + શબ્દો દિવસરૂપ કાળ અર્થમાં નિપાતન घुस एधुम् थयु छे. र्या छे. ★ अनुवृत्ति :- किंयत्तत्सर्व..... काले ७२६५ या काले (16) एपमः - परुत - परारि वर्षे ७२१०० विशेष :- मम नेऽह - समान + द्यस् : 1:* वृत्ति :- पूर्व स्मन् वर्षे परुत् । पूर्वतरे वर्षे सद्यस् - २१ वसं. परारि । 0. अस्मिन् अहि न = इदम् + व = अ + द्य-अय म.वृत्त्यर्थ :-- [ऐषमः, परुत, परारि 0 परस्मिन् अहिन पर + (यवि = परेद्य च - मानस શો વર્ષરૂપ કાળમાં નિપાતન કરાયા છે.] विसे (लुगस्यादेत्यपदे थी अ५) 0 पूर्व स्मिन् वर्षे - पर उत, = परुत. - પિર - આગલી સાલ (१७) पूर्वाऽपराधरोत्तराऽन्यायतरेरादे । 0 पूर्वतरे वर्षे - पर + आरि = परारि - AIRAT • भी . +यनुवृत्ति :- किंयत्तत्प न्यात्काले दा ★ सुत्रथ :- पूर्व ऊपर अधर उत्तर अन्य अन्यतर - इतरात, एद्युस । - ७/२/८५ या काले.. + वृत्ति :- अन्तभ्यः सप्तम्य एभ्योऽहन काले विशेष :- 0 पूर्व स्मिन् पस्मिन् वा एयुस् । पूर्व युः । "संवत्सरे - पर माहरा + उत् प्रत्यय = परुत् वृत्यर्थ:- पूर्व ५गेरे सात शहाने .0 दम् २००६ मा सन्तमा १५ सभा सम् हियस३५ सभा रदयुस प्रत्यय लागे | ५यना ददन् ना ए ५ ६५एषमः ययु. आम है, पूर्व + एयुस, - पूर्वेयुः - पूर्व दियसमा [२०१] Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256