Book Title: Abhinav Hem Laghu Prakriya Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan
View full book text
________________
અધ્યયાનિ
(११) अमद्यतने हि ७/२/101
0 अन्य 88२५ :- अन्यथा अन्येन प्रकारेण * वृत्ति :- ड्यन्तादनद्यतन काले यथा स भवं
[२८४] किमादे हि: स्यात् । कहि, यहि . बहुहि।
(१५) कथमित्थम, ७/२/१०3 प्रवृत्यर्थ :- सप्तम्यन्त सेवा - *सूत्रथ:- कथम, इत्थम, किम, शहन द्वित सर्वाहिशन तथा * वृत्ति :- एतौ प्रकारे साधू । અૌપુલ્યવાચી વદુ શબ્દને - અનદ્યતન કાળમાં भवृत्त्यर्थ :- [कथम, मने इत्थम, ये हि प्रत्यय थाय छे.
थे । थम प्रत्ययान] प्रकारे अर्थमा किम् + हि = कर्हि - यारे
નિપાનન કરાયા છે. यद् + हि = यहि - यारे
0 केन प्रकारेण :- किम, + थम = कथम, - बहु + हि = हुहि -
કેવી રીતે. वित्र :- बहुषु अनद्यतनेषु कालेषु । 0 अनेन प्रकारेण :- इदम. + थम, = इद् + + अनुवृत्ति :- १) सप्तम्याः ७/२/८४ । थम, = इत्थम, - मेरीत (२ किमद्वयादिसर्वावगैपुल्यबहे।: ७ २,८८
* अनुकृति :- प्रकारे था ७२११८२या प्रकारे 卐 विशेष :- तहिं . तस्मिन् अनद्यतने | 卐 विशेष :- था पत्ययना अ५१६ ३३ काले - त + हि (आद्वः २/१ ४१ या तद् ने त | थम् प्र.५५ पातन धराये . तया किम् + था = यां )
कथा परे या५ 0 अनद्यतने मधु ? यदा - (यस्मिन् काले। किम् यत् काले दा या दा (१४) किं यत, तत् सर्वैवान्याकाले दा ७/२/४५ अत्यय ययो छे.
| सूत्रथ :- किम, यत, तत, सर्व एक 0 एतस्मिन् काले - एतद् + हि = एतहि एतद् अ न्यात, काले दा। २०६ अक सहित न al.
- कदा । यदा तदा । सर्वदा । एकदा । [२८] (१२) प्रकारे था ७/२/१०१
॥ वृत्त्यर्थ :- [सप्तम्यन मेरा किम, *वृत्ति :- यथास भव स्याद्यन्तात, किमांदेः प्रकारे यत - ता -सर्वरक - अन्य शहाने ' था स्यात् । सर्वथा ।
अर्थमा दा प्रत्यय थाय छे.] प्रत्यर्थ :- स्याति विमति गते 0 कस्मिन काले क्योः कालयोः, केषु कालेषु के नेता किम् शन,द्वि पतसर्यादि वा, किम, + दा - कदा - यारे मे श :सन "प्रकार" अर्थमा "था" प्रत्यय याय तद् + दा - तदा - त्या; यद् + दा = यदा ७. • सर्वथा सर्वेण प्रकारेण · सर्व + था -- या२; सर्वदा - ; एकदा - सर्वथा.
१५त; अन्यदा - भी समये; थाय. अनुवृत्ति :- किमत यादि सर्वादि अपुल्य • अनुकृति :- सातम्याः ७/२/४४ बहो: ७/२/८५ या किमद्यादि सर्वादि
म विशे५ :- 0 काले म यु ? भविशे५ .- बहु ने सङ्ख्याया धा का देशे . ३२ गय छे. तेथा क्व कुत्रा त्रह ७.२८३ ७/२/१०४ या धा प्रत्५५ या छ तेथी मला बहु । क्व य ની બનવૃત્તિ લીધી નથી.
[२८] 0 मा सूत्र या सप्तम्या ति याय छे. मो
| (1५) सदाधुनेदानींतदानीमेतर्हि ७/२/68 स्थादि यी मधी वितभाव.
| ★ सूत्र५५ :- सदा अघुना इदानीम,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256