Book Title: Abhinav Hem Laghu Prakriya Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan

View full book text
Previous | Next

Page 199
________________ ૧૮૦ फयर्थ ;- [ प्रकार भने विचाल अर्थ भां] [संज्यावाथी शब्द विये ध्यमञ थाय छे. प्रकार ;- एकेन प्रकारेण = एक + ध्यम - (ञ् इत् छे आद्यस्वरवृद्धि) ऐकध्यम विश्ये (सख्याया धा ७/२/१०४ ) = एकधा विचाल ;- अनेक एक करोति ★ अनुवृत्ति :- सङख्याया घा ७२ / १०४ थी विचाले च ७/२/१०५ · विशेष :- वा नुं श्रणुधा प्रत्ययने સ્વીકારવા માટે છે. [308] (२५) द्वित्रेधमधौ वा ७/२/१०७ ★ सूत्रपृथ ;- द्वित्रे धमञ्य् एधौ वा ★ वृत्ति :- द्वित्रिभ्यां प्रकारादिष्वेतौ वा स्याताम् । म् । धम् । धा । त्रेधा । द्विधा । त्रिधा । 5 वृत्त्यर्थ -- - અને ત્ર શબ્દને प्रकार भने विचाल अर्थ माती होय तो धम ने एधा प्रत्यय विदये थाय छे. प्रकार :- द्वाभ्यां प्रकाराभ्यां विचाल :- एक राशि द्विधा करोति द्वि धमत्र = द्वेधम् = us (arfar...... ४/३/५१ इ नी वृद्धि द्वि + एधा = दूधा द्वि + धा = द्विधा - ( सङख्याया घा ७२/१०४ 2 or flà 5, sir, faragusid. * अनुवृत्ति :- सङख्याया वा ७२/१०४ विचाले च ७/२/१०५ विशेष :- सूत्रमां द्वि: मे. व धमनेधो वक्यु ते वयन भेह-यथासख्यम् नी અનુવૃતિને અટકાવવા માટે છે. [3०७] (२९) वारे कृत्वस ७२/१०८ ★ वृत्ति :- सङ्ख्यायाः । पञ्चकृत्वः 5 वृत्त्यर्थ :- संख्यावाची शब्दने अनसूयकृत्वस प्रत्यय थाय छे. वारान् पञ्च कृत्वस् - पांय वा२. Jain Education International - [वार पञ्च અભિનવ લઘુ પ્રક્રિયા ★ अनुवृत्ति :- सङ्ख्यायाः ७२/१०४ विशेष :- तद्वत खेम हम ? मोजनस्य पञ्च वारा: ही वार नी प्राधान्यता के भने માનન તે બંધ માત્ર છે સિદ્ધ હેમ વૃત્તિ कृत्वस् प्रत्यव थाय મુજબ ધાતુને ક્રિયા અનાં O सङ्ख्याया ? भूरय. वारा अस्य भोजनम् खाना भोभने हु વાર અહી સખ્યાવાચી અથ નથી. [३०८] (२७) द्वित्रिचतुरः सुच, ७/२/११० ★ वृत्ति :- वारेऽर्थे च । द्विः त्रिचतुर्वा भुङ्कते । फु वृत्त्यर्थ :- (द्वि त्रिं चतुर शहने) वार अर्थभां सुच, प्रत्यय थाय छे. द्वित्र चतुर्वा भुङ्क्ते मे जाय छे. मधु यार वार - - द्वौ वारान् द्वि + सुच. = द्वि + स = द्विः त्रिन् वारान् त्रि + सुच त्रि: - - - For Private & Personal Use Only चतुरः वारान् चतुर. + सुच, = चतुः ★ अनुवृत्ति :- वारे कृत्वस ७ / २ / १०८ श्री वारे 5 વિશેષ :~ આ સૂત્ર મૃત્યુસ ના અપવાદ ये छे. 0 सुच, भांस प्रत्यक्ष छे उच, इत् छे. [Bot] == ( २८ ) एकात् सकृच्चाऽस्य ७१ / १११ ★ सूत्रपृथ :- एकात् सकृत, च अस्य ★ वृत्ति :- एक शब्दात् वारे सुन । एक बार भुङ्क ते सकृद् भुङ्कं ते । क वृत्त्यर्थ :- एक शहने वार भां सुच्च् प्रत्यय थाय छे. ((अने तेन। सकृद् આદેશ થાય છે.) एकवार भुङ्क. ते = सकृद् भुङ्कते ★ अनुवृत्ति :- वारे कृत्वस् ७/२/१०८ द्विनि चतुरः सुच, ७/२/११० थी सुच.. www.jainelibrary.org

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256