Book Title: Abhinav Hem Laghu Prakriya Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan

View full book text
Previous | Next

Page 200
________________ અન્યમાનિ 0 सकृत् + सु + अ अध्ययस्य ३ / २ / ७ थसि साप, पदस्य २/१/८८ थी संयोगान्तनो बोप थतां सकृद् थयुके 0 कृत्वस् प्रत्यय पारेछे [310] (२८) ऊर्ध्वाद्रि - रिष्ठातावुपश्चाऽस्य ७ / २ / ११४ ★ सूत्रपृथ :- ऊर्ध्वात् रि रिष्टातौ उपः च अस्य ★ वृत्ति :- ऊर्ध्वा द्रग्देशकालर्थात्प्रथमा पञ्चमी - सप्तम्यन्तादतौ [धापवादौ ] स्याताम् उपश्चास्यादेशः स्यात् । उपरि उपरिष्टा रम्य आगतो वासेो वा । वृत्त्यर्थ :- प्रथमान्त, पंथभ्यन्त, सप्तभ्यन्त सेवा दिशा, देश, आण, अर्थभां रि, रिष्टात् प्रत्ययो थाय छे भने ऊर्ध्व नो उप माहेश थाय छे. ० उ रम्यम उपरि+रम्यम उरिरम्यम ० उर्ध्वात रम्यम् = उप+रिष्टात, + रम्यम् = उपरिष्टात, रम्यम, 0 उध्वे रम्यम-उप + र + रम्यम = उपरिरम्यम -ત્રણેના અથ ઉપરની દિશા રમ્ય છે. भेट रीते :- उपरि, उपरिष्टात, वा आगतः उपरनी दिशा-देश-अणथी यावेस ० उपरि- उपरिष्टात, वा वासः ઉપરની દિશા દેશ કાળમાં વસ ★ अनुवृत्ति :- दिक शब्दात दिग् देश कालेषु प्रथमा, पञ्चमी सप्तम्याः ७ / २ / ११३ थी दिग देशकाल - प्रथमा पन्चमी सप्तम्या 卐 विशेष :- सङ्ख्याया धा ७/२/१०४ સૂત્રની અનુવ તા ધા પ્રયને અહીં અપવાદ છે. [31] ( 30 ) पूर्वाऽवराऽधरेभ्योऽसऽस्तातौ पुरवधश्च पाम ७/२/११५ ★ सूत्रपृथ :- पृर्व' अवर अघरेभ्यः अस. अस्तातौ पूर, अव अधः च एषाम ★ वृत्ति :- प्रथमापञ्चमी सप्तम्यन्तानामेषां पुर अव अघ स्युः । पुरः पुरस्तात, अवः अवस्तात, अधः अधस्तात, रम्यम् आगता वासो वा । Jain Education International फ्र वृत्त्यर्थ :- प्रथमान्त, पन्यभ्यन्त, सप्तभ्यन्त सेवा पूर्व अवर. अधर शहाने दिशा-देश-डाधना सूर्य अस्-अस्तात प्रत्यये। थाय छे. त्यारे पुत्र ने पुर, अवर, नो अव अधर ने अध, महेश थाय छे. पूर्व + असपुर. + अस् पुरः पुत्र + अस्तात पुर+अस्तात. = पुरस्तात. अधर,+अस अस्तात = अधः, अधस्तात. अवर+अस अस्तात = अब, अवस्तात. એ પ્રમાણે પ્રત્યેાગા થશે. अर्थ :- पुरः रम्यम,= आगण रभ्य छे. अवर, = पुरः आगतः =भागणथी भाव्यो छे. पुरः वोसः આગળ વાસ છે. श्रीनु, अधर = नाथे थशे. ★ अनुवृत्ति :- [दिक शब्दाद] दिग, देशकालेषु प्रथमा पञ्चमी सप्तम्याः ७२ / ११३ विशेष :- 0 प्रभभ : ખીજી દિશાઓ રમ્ય છે अवरा दिग् रम्या - પંચમી अवरात - अवरस्मात वा आगतः ખીજેથી આવ્યે છે. સપ્તમી - ૧૮૧ अवरायां अवरस्यां वा दिशि वसति [३१२] (३१) परावरतात. ७/२/११६ - ★ सूत्रपृथ :- पर ऊघरात, स्तात, ★ वृत्ति :- परस्तात, अवरस्तात रम्यम् आगतो वासेा वा । वृत्त्यर्थ :- [[दिशा] - देश - अजना સૂચક તથા પ્રથમાન્ત, પચમ્યન્ત કે સપ્તમ્યન્ત सेवा पर अपने अवर शहाने स्वार्थ पोताना अर्थभां स्तात प्रत्यय थाय छे.] पर+स्तात, -परस्तात, रम्यम.. आगतः, वासः ५२ २२५ छे, परथी माया छे, પરમાં વાસ છે. अवर+स्तात = अवरस्तात, ★ अनुवृत्ति :- -[दिक शब्दात ] दिन, देशकालेषु प्रथम पञ्चमी सप्तम्याः ७ / २ / ११३ For Private & Personal Use Only विशेष :- पर, अवर शहाने तिने प्रत्यय भागतां "सर्वादयोऽस्यादौ " ३ / २६१ थी શબ્દ પુંવત્ થઈ જશે. [313] www.jainelibrary.org

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256