Book Title: Abhinav Hem Laghu Prakriya Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan
View full book text
________________
११०
અભિનવ લઘુપ્રક્રિયા 0 मा सूत्र 3 अम -औ-भ्याम ५२मांडीय पारे । 0 जस मे मखु ? त्व-म, कोरे माहेश ५ री ५छ। द, ना युयम, पुत्रा अस्य इति युष्मत्पुत्र मला एक थ्ये ।।२/८ आ १२व..
થા વિભક્તિ લેપ થતાં ના અભાવે આ સૂત્ર 0 * 1 मा सूत्रमा अम , आ, शस् , भ्याम् , मिस्..
લાગશે નહીં. सुप, ७ प्रत्यये। माश
२६५] 0 अक् प्रत्यये :- युवकाम , आवकाम थशे. युष्मद, + | (१) त्व-मौ प्रत्योत्तर पदे चास्मिन, २/१/११ अक् + औ = युध्मकद, + औ = युवकद - औ =
* सूत्रथ :- त्व भौ प्रत्यय उत्तरपदे युवकद, + म = युवकाम मे री आबकाम थाय.
च एकस्मिन । [२६४]
* वृत्ति :- स्यादौ प्रत्येत्तर पदयोश्च परयोरेकत्वे __ (५) युय-वयं जसा २/१/१3
वर्तमानयोयुष्मदस्मदान्तिावयवस्य त्वमौ स्याताम । * वृत्ति :- जसा सह युष्मदस्मदेारेतौ स्याताम् । । "लुगस्यादेत्यपद" इत्यकारलेोपे अमा मत्वे दस्यात्वे यूयम । वयम् ।
त्वाम - माम । (युवाम - आवाम ) 卐त्यर्थ:- जस् (द्वितिया मे.व.) 5वृत्त्यर्थ :- युष्मद - अस्मद, शहने साथ युष्मद, ना युयम, न्यने अस्मद, नोवयम સ્વાદિ વિભક્તિને પ્રત્યય લાગ્યો હોય તથા આદેશ થાય છે. જેમ કે,
અન્ય કે પ્રત્યય લાગ્યો હોય કે બીજું કઈ युष्मद् + जम = युयम
ઉત્તરપદ આવેલું હોય ત્યારે એકવચનમાં તે अस्मद् + जस + वयम,
भन्ने शहाना मन्तमय (युष्म-अस्म)
ને બદલ ૩ અને ૪ આદેશ અનકમે થાય * अनुवृत्ति :- युष्मदस्मदाः २/1/६
छ. :- युष्मद, अम् - (द्वितीया ...) भविशेष :- [स 34041.मा प्राकचाक
मा सूत्रथी थे. ५. मां युष्म न त्व थशे. सभ्यु छे तथा *अक पूर्व युवम वयम मास यश
त्व + अ + अम = त्वद + उम. - । लुगस्यादेत्यपदे) युयकम अयकम् ३५ अक प्रत्यय सडित याय.
२/1/111) = (अमौ मः २/1/१६)- त्वद+म्अस्मद + अ + जम् = वयम + अ = वयम +
युस्मदस्मदाः २/1/ थी) त्वा = म + त्वाम-तने अक + म = वयकम
स शत :- अस्मद + अम = मद+भ = 0 २५ स मन्य सनि म छु ?
माम = मने. तथी - परमश्चासौ - त्व च - परमत्वद , परमौ च तो
0 अध्ययन म युं ? युवां च - परम धुवद परमाश्चते युयच - परमयुष्मद, द्वितीया-दि.य.-युष्मद, + औ = मन्तस्य युवावौ त्रणेय रीत सभासभा जस प्रत्यय स. परमयुयम,
२.१.१० थी युवद, + औ= अमौ म २/१/१६थी ३५ यशे, मेरा शत परमश्वासो अहम च परमास्मद,
म. - युवद् । म, = युवाम, मे री अस्मद, + + जस = परमवयम यश
ओ% आवाम, 0 प्रियः त्वम यस्य सः । प्रियौ युवाम, यस्य सः ४ भन्नेमा दि. १. पाथी त्व-भ माहेश प्रियाः युयम् यस्य सः नु ३५ जस साथै प्रिय युयम, | थशे नहीं. सन प्रियवयम. थरी.
* मनुवृत्ति :- (१) युष्मदस्मदाः २/1/5 0 अतिकान्तः त्वां - युवां युष्मान्वा अतिययम, -
| (२) अतः आ स्यादौ २/1/12ी स्यादि अतिक्रान्तःमाम - आवाम अस्मान् वा-अतिवयम् थशे.
विशे५ :- 0 प्राक चाकः म ? *1अस्मिन सूत्रं :- मध्यमत सक्यु।२ . त्वकम् - मकाम् यम थशे. युष्मद + अ + अम = * अकितु :- मप्राशय पृ. १५४
युवाम + अ = युव + अ + आम = युवकाम,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256