Book Title: Abhinav Hem Laghu Prakriya Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan

View full book text
Previous | Next

Page 164
________________ વ્યંજનાન્ત સ્ત્રીલિંગ ૧૪૫ हाndi असूकः वि थायजे. [સિદ્ધહેમ વ્યાની વૃત્તિ મુજબ ત્યદાદિ સંબંધિ અને રિ પ્રત્યય પરમાં હોય ત્યારે -मेली २५02 विशेष-समभवी अदस्+अक्+सि=''असुक:" -निपातनविले अदक+सि-आद्वेरः २/1/४ थी अ थni अदक + सि = अदसोदः २/१/४3 थी असक +डो = "असको' साधनमा ५४ हे असुकः पक्ष हे असकौ ★ मनुवृत्ति :- अदसा द: सेस्तु डौ २/१/४3 अदसः ક વિશેષ - સ્ત્રીલિંગે પણ આદેશ થતા असुका थशे अदसू+सि असुक भने सीलिंगे आत् २/४/१८ प्रत्ययथी असुका [२४८] (५८) अनडुहः सौ १/४/७२ * वृत्ति :- घुटां प्राग् नेाऽन्तः । "पदस्य” इति ह लेापे अनड्वान् । . अनवाही शसि अनडुहः । स्रस् ध्वसू इत्यादिना दत्वे । अनडुभ्याम् ई सम्बोधने “उताऽनङच्चतुगे वः" हे अनड्वन् ॐ वृत्त्यथ - [म. धुद व्य न पामा अनडुह शहने 'सि' प्रत्यय Indi] ઘુટું પૂર્વે ન આગમ થાય છે. (१ अनडुह+सि (२) अनडुन्ह पा सूत्र all ૬ પૂર્વે નું આગમ થયે. = (3) अनश्वान्ह -(वा: शेषे १/४/८२) = (४) अनवान् - पदस्य २/3/८९) सि सो५ दीर्धङ यावू १/४४५ थी * अनुवृत्ति :-- (१) घुटांप्राक १/५/६६ (२) अनाम् स्वरे नेाऽन्तः १/४/६४ यी नेाऽन्तः 'विशेष:- ससू ध्वसू डहादः २/१/१८ થી કરવામાં – કાર કેમ પ્રાપ્ત નથી. ? વિધાન સામર્થ્યને લીધે ૪ લેપ થાય છે. તેથી दू ॥२ थरी नही. 0 नामग्रहणे लिङग विशिष्ट स्यापि न्याय १६ पृ. १६ भु स्त्रीलिंगनु हर श४५ छ छतां अनडुही માં ન આગમ ન થયો કેમકે ગુરૂત ને અભાવ હોવાથી સૂત્ર ન લાગે 0 ? स्वसम्बन्धि अन्य सन्धि मयु -.- अन्यसम्बन्धि-प्रियानइवान् प्रिय छ १६ जनेते * शपत्ति :- अनडुह ना ३॥ (१/२ 6ि.) अनडुह+औ=वाः शेषे १/४ ८२ थी उ ना वा -अनड्वाही (1-1 ) अनडुह+जस् अनइवाहः (२-मे) अनडुह + अम् = अनइवाहम् (२-१.) अतडुहू+शस् अनडुहः...वगैरे व्यना प्रत्ययभा-संस वसू... दा २/1/६८ थी ह नो दू थशे तेथी (3/४/५-6ि) अनडुह+भ्याम् अनडुद् + भ्याम् = अनडुद्भ्याम् समो-ये। अमडुह+सि “डताऽनडुच्चतु रो वः" थी उ । बू यता हे अनड्वन् । [२४] (५८) हेो धुट् पदान्ते २/१/८२ * सूत्रथ :- हः धुद पदान्ते * वृत्ति:- धुटि प्रत्यये पदान्ते च हो ढ: स्यात् । मधुलिडू, मुघुलिट् । (मधुलिहौ) मधुलिखूभ्याम् । मधुलिदसु । मधुलिट्रत्सु वृत्यथ :- पहने गत २२। ह અથવા દૂ કાર પછી આદમ પુરુ અક્ષર વાળે પ્રત્યય આવેલો હોય તો દુ નો ટૂ थाय छ (१-मे.) मधुलिइ+सि-मधुलिद+सि या सूत्रयाहू ने। द, दीध ङ. याबू १/४/४५ थी सि सा५, धुटस्तृतीयः २/१/७६ मने विरामेवा १/३/५० थी । (1-1.) मधुलि पक्ष मधुलिटू-भयानार Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256