Book Title: Abhinav Hem Laghu Prakriya Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Abhinav Shrut Prakashan

View full book text
Previous | Next

Page 122
________________ સ્વરાંત નંપુસક १०३ समाधनमा अदेतः स्यमाः था सिसोप थतां हे कुल एकतरवज ना देकतरम् । आसनस्य शसादौ मे ३५ शे. स्यादौ परेडन्त्य लुग्वा । आस्यशब्दस्य वाऽऽसन्ना [१८१] देश इभि पाणिनीया:। आसानि । आस्ना। आसभ्याम् । (6) पञ्चतोऽन्यादेरनेकतरस्य दः १/४/५८ 卐त्यथ :- विशममा २ शिट्र * सूत्रथ :- पञ्चतः अन्यादेः अन् વજિત ધુદ્ર વર્ણને સ્વ (પોતાના વર્ગનો) પ્રથમ અક્ષર વિક૯પે થાય છે. જેમકે વાદ્ર एकतरस्य दः * वृत्ति :-अन्यादि पञ्चकस्ौकतर वर्जस्य स्यमाद:। ५३ अन्यत् -मही दुना तू सेवा प्रथम અક્ષર થયો. स्यात् । अन्य प्रत्यथ :-अन्य रे (अन्य, अन्यत२, मेरी शत किम् इतरअतर = कतर + सि इतर , इतर , डतम्) पांयना एकतर शने अम्=कतर ला (पञ्चतोऽन्यादे थी दू) कतरतू १० सि - अम् प्रत्यय ने पहले दू प्रत्यय वि य श इतरदू ५ इतरत् -0001 લાગે છે. (અહી સિદ્ધહેમ વ્યાકરણથી * मनुत्ति :-१) अघोष प्रथमोऽसिट: १/३/५० નપુંસકલિંગી નામમાં અર્થ સમજે. था प्रथमोऽशिट: (२) घुटाघुटिस्वे वा 1/3/1/था घुटि अन्य +सि = अन्य + दू = अन्यद् 卐विशेष :-0? धुर्म ? ★ अनुवृत्ति :- (१) नपुसकस्य १/४/५५ भवान् - न् मधुट्छ भाटे त् नथयो. (२) अतः स्यमाऽम् १/४/५७ था स्यमा. 0? विरामे उभ यु ? विशेष :- १ सादि समन्धि अन्य वागत्र-वाग+अत्र सहींग विराममा नया भाटेकूनथयो। वगेरे पाय २ अन्य अन्यत२ इतर नामा मने इतर , 0 अन्य उदाहरण वाग्-वाक् पाणी, षड्-षट् छ, ककृबू-ककृपू कोरे. उतम् भन्ने प्रत्ययो) 3 नससिमा स्यमू ने दू આદેશ થાય. *शषवृत्ति :-0 प्रथमा द्वितीयामा 0 द मां 24 ४२ उभ्या२९ माटे छे. अन्यत् / दू अन्ये अन्यानि । 0 प्रिय साथे पीलिसभासमां दून यायप्रियान्यम् તૃતીયાથી અન્ય નાં રૂપે પુહિંલગ જેવા થશે. 0? अनेकतर उभ यु ? 0 एकतर नुपर। पूर्व सूत्रमायु तथा एकतरम् एकतर+सि/अम् एकतरम् महीं दू माहेशन याय. માં ટૂ ન થયો. 0? पञ्चत: उभ यूं? 0 सासनिशाऽसनस्य शसादौ लुम्बा २/१/१००था आसन नेमम्-नेम+सि-पांयभा नथी. नासत्य अनाविस्थेसो ५ थशे आसन् ५ आसन 0? नपुसभि ? 0(पाणिनीमते आस्यता विस्ये आसन् माहेश थाय) अन्य+सि=अन्यः पुत्रिय छे. 0 प्रयभा :- आसनम् आसने आसनानि 0 24-4 २९५ : 0 દ્વિતીયા :- માં શત્રુ પ્રત્યયથી વિકલ્પ બે રૂપ अन्यत+सि | अम्-अन्यतरद् आसन+शसू आसन+शि पक्षे आसन्+शियेशते थशे मेरी शते कतरद्, इतरदू, वगेरे विरामेवा सूत्र था। तेया आसनानि पक्षे आसानि(निदीधः था न पूर्व अनाआ) दून त् थाय त्यारे अन्यत् कोरे थाय. 0 तृतीया :- आसन+टा=आसन+इन (टाङसारिनस्यौ) १८२] आसनेन - विथे असो५ थतi (७) विरामे वा १/3/५१ आसन+टा=आस्ना (अनेोऽस्य २/१/१०८ था अ५) * वृत्ति :-- विरामस्थस्य शिवजस्य धुटः स्वप्रथमा | (तृतीया-4.) आसन+भ्याभू-आसनाभ्याम् विदये वा स्यात् । अन्यत् । अन्यतरत् । इतरत् । कतरत् । आसभ्याम् (नाम्नाना था न सो५) कतमत् [१८३] Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256