Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 18
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अभिधानसंग्रहः-१ नामलिङ्गानुशासनम् । स्वाननि?षनिहीदनादनिस्वाननिस्वनाः । आरवारावसंरावविरावा अथ मर्मरः ॥ १७९ स्वनिते वस्त्रपर्णानां भूषणानां तु शिञ्जितम् । निकाणो निक्कणः काणः कणः वणनमित्यपि ॥ १८० वीणायाः कणिते प्रादेः प्रकाणप्रकणादयः । कोलाहल: कलकलस्तिरश्चां वाशितं रुतम् ॥ १८१ स्त्री प्रतिश्रुत्प्रतिध्वाने गीतं गानमिमे समे ॥ इति शब्दादिवर्गः ॥६॥ निषादर्षभगान्धारषट्जमध्यमवैवताः । पञ्चमश्चेत्यमी सप्त तन्त्रीकण्टोत्थिताः स्वराः ॥ १८३ काकली तु कले सूक्ष्मे ध्वनौ तु मधुरास्फुटे । कलो मन्द्रस्तु गम्भीरे तागेऽत्युच्चैस्त्रयस्त्रिषु ॥ १८४ समन्वितलयस्त्वेकतालो वीणा तु वल्लकी । विपञ्ची सा तु तन्त्रीभिः सप्तभिः परिवादिनी ॥ १८५ ततं वीणादिकं वाद्यमानद्धं मुरजादिकम् । वंशादिकं तु सुषिरं कांस्यतालादिकं धनम् ॥ १८६ चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम् । मृदङ्गा मुरजा भेदास्त्वयालिङ्गयोर्ध्वकास्त्रयः ॥ १८७ स्याद्यशःपटहो ढका भेरी स्त्री दुन्दुभिः पुमान् । आनकः पटहोऽस्त्री स्यात्कोणो वीणादिवादनम् ।। वीणादण्डः प्रवाल: स्यात्ककुभस्तु प्रसेवकः । कोलम्बकस्तु कायोऽस्या उपनाहो निवन्धनम् ॥१८९ वाद्यप्रभेदा डमरुमडडिण्डिमझर्झराः । मर्दलः प्रणवोऽन्ये च नर्तकीलासिके समे ॥ १९० विलम्बितं द्रुतं मध्यं तत्त्वमोघो घनं कमात् । तालः कालक्रियामानं लयः साम्यमथास्त्रियाम्॥१९१ ताण्डवं नटनं नाट्यं लास्यं नृत्यं च नर्तने । तौर्यत्रिकं नृत्यगीतवाद्यं नाट्यमिदं त्रयम् ॥ १९२ भ्रकुंसश्च भ्रुकुंसश्च भ्रूकंसश्चेति नर्तकः । स्त्रीवेषधारी पुरुषो नाट्योक्तौ गणिकाज्जुका ॥ १९३ भगिनीपतिरावुत्तो भावो विद्वानथावुकः । जनको युवराजस्तु कुमारो भर्तृदारकः ॥ १९४ राजा भट्टारको देवस्तत्सुता भर्तृदारिका । देवी कृताभिषेकायामितरासु तु भट्टिनी ॥ १९५ अब्रह्मण्यमवध्योक्तौ राजश्यालस्तु राष्ट्रियः । अम्बा माताथ बाला स्याद्वासूरार्यस्तु मारिषः ॥ १९६ अत्तिका भगिनी ज्येष्ठा निष्टानिर्वहणे समे । हण्डे हल्ले हलाहानं नीचां चेटी सखी प्रति ॥ १९७ अङ्गहारोऽङ्गविक्षेपो व्यञ्जकाभिनयौ समौ । निर्वृत्ते वनसत्त्वाभ्यां द्वे त्रिवाङ्गिकसात्त्विके ॥१९८ शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः । बीभत्सरौद्रौ च रसाः शृङ्गारः शुचिरुज्ज्वलः ॥ १९९ उत्साहवर्धनो वीर: कारुण्यं करुणा घृणा । कृपा दयानुकम्पा स्यादनुक्रोशोऽप्यथो हसः ॥ २०० हासो हास्यं च वीभत्सं विकृतं त्रिविदं द्वयम् । विस्मयोऽद्भुतमाश्चर्य चित्रमप्यथ भैरवम् ॥२०१ दारुणं भीपणं भीष्मं घोरं भीमं भयानकम् । भयंकरं प्रतिभयं रौद्रं तूपममी त्रिषु ॥ २०२ चतुर्दश दरस्त्रासो भीतिीः साध्वसं भयम् । विकारो मानसो भावोऽनुभावो भावबोधकः ॥२०३ गर्वोऽभिमानोऽहंकारो मानश्चित्तसमुन्नतिः । अनादरः परिभवः परीभावस्तिरस्क्रिया ॥ २०४ गढावमाननावज्ञावहेलनमसूक्षणम् । मन्दाक्षं द्वीत्रपा व्रीडा लज्जा सापत्रपान्यतः ॥ २०५ शान्तिस्तितिक्षाभिध्या तु परस्य विषये स्पृहा । अक्षान्तिरीासूया तु दोषारोपो गुणेष्वपि ॥२०६ वैरं विरोधो विद्वेषो मन्युशोकौ तु शुक्रियाम् । पश्चात्तापोऽनुतापश्च विप्रतीसार इत्यपि ॥ २०७ १ एतदने 'नृणामुरसि मध्यस्थो द्वाविंशतिविधो ध्वनिः । स मन्द्रः कण्ठमध्यस्थस्तारः शिरसि गीयते ॥' इति प्रक्षिप्तम्. २ 'तालव्यादि' इति मुकुटः. ३ 'भेर्यामानकदुन्दुभी' इति पाठः. ४ पृषोदरादित्वाद्रलोपे णत्वे च केचित् ‘पणवः' इति वर्णयन्ति इति भट्टस्वामिसर्वधरादयः-इति मुकुटः. ५ 'नृत्तम'. ६ 'मार्षक:'. ७ 'अन्तिका'. ८ एतदने 'दर्पोऽवलेपोऽवष्टम्भश्चित्तोद्रेकः स्मयो मदः' इति प्रक्षिप्तम. ९ 'अमूक्षणम्', 'असुक्षणम्'. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 313