Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 17
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ काण्डम् - ६ शब्दादिवर्गः । अवदातः सितो गौरो वलक्षो धवलोऽर्जुनः । हरिणः पाण्डुरः पाण्डुरीषत्पाण्डुस्तु धूसरः || १५२ कृष्णे नीलासितश्यामकालश्यामलमेचकाः । पीतो गौरो हरिद्राभः पालाशो हरितो हरित् ।। १५३ लोहितो रोहितो रक्तः शोणः कोकनदच्छविः । अव्यक्तरागस्त्वरुणः श्वेतरक्तस्तु पाटलः || १५४ श्यावः स्यात्कपिशो धूम्रधूमलौ कृष्णलोहिते । कडारः कपिलः पिङ्गपिशङ्गौ कडुपिङ्गलौ ॥ १५५ चित्रं किर्मीरकल्माषशबलैताश्च कर्बुरे । गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्रति ॥ १५६ इति धीवर्गः ॥ ५ ॥ ७ १६० १६२ १६३ ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरखती । व्याहार उक्तिर्लपितं भाषितं वचनं वचः ॥ १५७ अपभ्रंशोऽपशब्दः स्याच्छास्त्रे शब्दस्तु वाचकः । तिङ्सुवन्तचयो वाक्यं क्रिया वा कारकान्विता ।। श्रुतिः स्त्री वेद आम्नायत्री धर्मस्तु तद्विधिः । स्त्रियामृक्सामयजुषी इति वेदास्त्रयस्त्रयी ॥ १५९ शिक्षेत्यादि श्रुतेरङ्गमोंकारप्रणवौ समौ । इतिहासः पुरावृत्तमुदात्ताद्यास्त्रयः स्वराः ॥ 1 आन्वीक्षिकी दण्डनीतिस्तर्कविद्यार्थशास्त्रयोः । आख्यायिकोपलब्धार्था पुराणं पञ्चलक्षणम् || १६१ प्रबन्धकल्पना कथा प्रवह्निका प्रहेलिका । स्मृतिस्तु धर्मसंहिता समाहृतिस्तु संग्रहः ॥ समस्या तु समासार्था किंवदन्ती जनश्रुतिः । वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्यादधाह्वयः || आख्या अभिधानं च नामधेयं च नाम च । इतिराकारणाद्दानं संहृतिर्बहुभिः कृता ॥ १६४ विवादो व्यवहारः स्यादुपन्यासस्तु वाङ्मुखम् । उपोद्घात उदाहारः शपनं शपथः पुमान् ॥ १६५ प्रश्नोऽनुयोगः पृच्छा च प्रतिवाक्योत्तरे समे । मिथ्याभियोगोऽभ्याख्यानमथ मिथ्याभिशंसनम् १६६ अभिशापः प्रणादस्तु शब्दः स्यादनुरागजः । यशः कीर्तिः समज्या च स्तवः स्तोत्रं नुतिः स्तुतिः || आम्रेडितं द्वित्रिरुक्तमुचैर्बुष्टं तु घोषणा । काकुः स्त्रियां विकारो यः शोक भीत्यादिभिर्ध्वनेः ।। १६८ अवर्णाक्षेपनिर्वादपरीवादापवादवत् । उपकोशो जुगुप्सा च कुत्सा निन्दा च गर्हणे ॥ १६९ पारुष्यमतिवादः स्याद्भर्त्सनं त्वपकारगी: । य: सनिन्द उपालम्भस्तत्र स्यात्परिभाषणम् ॥ १७० तत्र त्वाक्षारणा यः स्यादाकोशो मैथुनं प्रति । स्यादाभाषणमालापः प्रलापोऽनर्थकं वचः ।। १७१ अनुलापो मुहुर्भाषा विलापः परिदेवनम् । विप्रलापो विरोधोक्तिः संलापो भाषणं मिथः ॥ सुप्रलापः सुवचनमपलापस्तु निह्नवः । संदेशवारवाचिकं स्याद्वाग्भेदास्तु त्रिषूत्तरे || १७२ १.७३ १७५ शती वागकल्याणी स्यात्कल्या तु शुभात्मिका । अत्यर्थमधुरं सान्त्वं संगतं हृदयंगमम् || १७४ निष्ठुरं परुषं ग्राम्यमशीलं सूनृतं प्रिये । सत्येऽथ संकुलक्लिष्टे परस्परपराहते || लुप्तवर्णपदं ग्रस्तं निरस्तं त्वरितोदितम् । अम्बूकृतं संनिष्ठेवमँबद्धं स्यार्दनर्थकम् ।। अनक्षरमत्राच्यं स्यादाहतं तु मृषार्थकम् । अथ मिलष्टमविस्पष्टं वितथं त्वनृतं वचः ॥ सत्यं तथ्यमृतं सम्यगमूनि त्रिषु तद्वति । शब्दे निनादनिनदध्वनिध्वानरवखनाः ॥ १.७६ १७७ १७८ For Private and Personal Use Only १ 'गौः' इति पाठ: - इति बुधमनोहरा. २ ‘त्वसमासार्था' इत्यपि पाठः इति तु पूर्वटीकाकाराः । वयं तु 'समासाथी' इति पाटमेव क्षीरस्वामि-दट्टचन्द्र- कोक्कटादौ प्रायेणामरकोषेऽपि दृष्टवन्तः, अतस्तमेव बहु मन्यामहेइति मुकुटः ३ 'समज्ञा' इति मुकुटे पुरुषोत्तमः, 'समाज्ञा' इति स्वामी ४ एतदग्रे 'चोद्यमाक्षेपाभियोगो शापाकोशौ दुरेपणा । अस्त्री चाटु चटु श्लाघा प्रेम्णा मिथ्याविकत्थनम् ॥' इति प्रक्षिप्तम् ५ 'उपती'. ६ 'सनिष्ठीवम्' ७ 'अवध्यम्' ८ 'अपार्थकम् ' ९ एतदग्रे 'सोल्लुण्ठनं तु सोत्प्रासं मणितं रतिकूजितम् । श्राव्यं हृयं मनोहारि विस्पष्टं प्रकटोदितम् ||' इति प्रक्षिप्तम्.

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 313