Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 15
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ काण्डम् – ४ कालवर्ग: । १०० १०१ १०२ बृहस्पतिः सुराचार्यो गीतिर्विषणो गुरुः । जीव आङ्गिरसो वाचस्पतिश्चित्रशिखण्डिजः || ९७ शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः | अङ्गारकः कुजो भौमो लोहिताङ्गो महीसुतः || ९८ रौहिणेयो बुधः सौम्यः समौ सौरिशनैश्चरौ । तमस्तु राहुः स्वर्भानुः सैंहिकेयो विधुंतुदः ॥ ९९ सप्तर्षयो मरीच्यत्रिमुखाचित्रशिखण्डिनः । राशीनामुदयो लग्नं ते तु मेषवृषादयः ॥ सूरसूर्यार्यमादित्यद्वादशात्मदिवाकराः । भास्कराहस्करत्रघ्नप्रभाकरविभाकराः ॥ भास्वद्विवस्वत्सप्ताश्रहरिदश्वोष्णरश्मयः । विकर्तनार्क मार्तण्डमिहिगरुणपूषणः ॥ द्युमणिस्तरणिर्मित्रचित्रभानुर्विरोचनः । विभावसुर्ब्रहपतिस्त्विषांपतिरहुतिः || भानुर्हेसः सहस्रांशुस्तपनः सविता रविः । माठरः पिङ्गलो दण्डश्रण्डांशी: पारिपार्श्विकाः || १०४ सूरसृतोऽरुणोऽनूरुः काश्यपिर्गरुडाग्रजः । परिवेषस्तु परिधिरुपसूर्यकमण्डले || १०५ किरणोत्रमयूखांशुगभस्तिघृणिश्रयः । भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियाम् ॥ १०६ स्युः प्रभारुररुचिस्विड्भाभाइछविद्युतिदीप्तयः । रोचिः शोचिरुभे क्लीवे प्रकाशो द्योत आतपः १०७ कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति । तिग्मं तीक्ष्णं खरं तद्वन्मृगतृष्णा मरीचिका || १०८ इति दिग्वर्गः ॥ ३ ॥ १०३ ७. G १११ ११४ १५ कालो दिष्टोऽप्यनेहापि समयोऽप्यथ पक्षतिः । प्रतिपद्वे इमे स्त्रीत्वे तदाद्यास्तिथयो द्वयोः ॥ १०९ बस्स्रो दिनानी वा तु क्लीबे दिवसवासरौ । प्रत्यूषोऽहर्मुखं कल्यमुपः प्रत्युपसी अपि ॥ ११० प्रभातं च दिनान्ते तु साय: संध्या पितृप्रसूः । प्राह्णापराह्नमध्याह्नास्त्रिसंध्यमथ शर्वरी ॥ निशा निशीथिनी मंत्रित्रियामा क्षणदा क्षपा | विभावरीतमखिन्यौ रजनी यामिनी तभी ।। ११२ तमिस्रा तामसी रात्रिज्यत्स्त्री चन्द्रिकयान्विता । आगामिवर्तमानायुक्तायां निशि पक्षिणी ।। ११३ गणरात्रं निशा बहुत्रः प्रदोषो रजनीमुखम् । अर्धरात्रनिशीथौ द्वौ द्वौ यामप्रहरौ समौ ॥ स पर्वसंधिः प्रतिपत्पञ्चदश्योर्यदन्तरम् । पक्षान्तौ पञ्चदश्यौ द्वे पौर्णमासी तु पूर्णिमा || कलाहीने सानुमतिः पूर्णे का निशाकरे | अमावास्या त्वमावस्या दर्शः सूर्येन्दुसंगमः || सा दृष्टेन्दुः सिनीवाली सा नष्टेन्दुकला कुद्धः । उपरागो महो राहुग्रस्ते लिन्दौ च पूष्णि च ॥ १.१७ सोपप्लवोपरक्तौ द्वावन्युत्पात उपाहितः । एकयोक्त्या पुष्पवन्तौ दिवाकरनिशाकरौ ॥ अष्टादश निमेषास्तु काष्ठा त्रिंशत्तु ताः कला । तास्तु त्रिंशत्क्षणस्ते तु मुहूर्तो द्वादशास्त्रियाम् ११९ ते तु त्रिंशदहोरात्रः पक्षस्ते दश पञ्च च । पक्षौ पूर्वापरी शुक्लकृष्णौ मासस्तु तावुभौ || द्वौ द्वौ मार्गादिमासौ स्यादृतुस्तैरयनं त्रिभिः । अयने द्वे गतिरुदग्दक्षिणार्कस्य वत्सरः || समरात्रिंदिवे काले विषुवद्विपुत्रं च तत् । मार्गशीर्षे सहा मार्ग आग्रहायणिकच सः ॥ १.१६ ११८ १२० १२१ 13 १२२ For Private and Personal Use Only १ 'शूर: ' तालव्यादिरपि २ मार्ताण्ड : ' ३ 'तापनः ४ एतदग्रे 'पद्माक्षस्तेजसां राशिश्छायानाथस्तमित्रहा । कर्मसाक्षी जगच्चक्षुलोकबन्धुत्रयीतः ॥ प्रद्योतनो दिनमणिः खद्योती लोकवान्धव: । इनो भागो धार्मानिधियांमायब्जिनीपतिः ||' इति प्रक्षितम. ५ 'काश्यपः' इति सभ्यः पाठः इति श्रीरस्वामी. ६ 'वृष्णिः ' इत्येके - इति स्वामी, 'श्रृष्णिः' इति मुकुटः प्रक्षिप्तम. ८ निर्यकारपि. ९ 'शार्वरी' ७ एतद व्यु विभातं हे क्लीने पुंसि गोसर्ग इष्यते इति १० 'रात्री. ११ 'रजनि:' १२ 'तमा'. १३ एतदग्रे 'पुण्ययुक्त पौर्णमासी पौपी मासे तु यत्र सा । नाम्ना स पौपा मात्राद्याश्रवमेकादशापरे ||' इति प्रक्षितम्

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 313